Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

2. Devaputtasaṁyutta: On Gods

II. With Anāthapiṇḍika — SN2.20: With Anāthapiṇḍika

1Standing to one side, the god Anāthapiṇḍika recited these verses in the Buddha’s presence:

2“This is indeed that Jeta’s Grove,
frequented by the Saṅgha of hermits,
where the King of Dhamma stayed:
it brings me joy!

3Deeds, knowledge, and principle;
ethical conduct, an excellent livelihood;
by these are mortals purified,
not by clan or wealth.

4That’s why an astute person,
seeing what’s good for themselves,
would examine the teaching rationally,
and thus be purified in it.

5Sāriputta has true wisdom,
ethics, and also peace.
Any mendicant who has gone beyond
can at best equal him.”

6This is what the god Anāthapiṇḍika said. Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.


7Then, when the night had passed, the Buddha addressed the mendicants: “Mendicants, tonight, a certain glorious god, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and recited these verses in my presence.” The Buddha then repeated the verses in full.
. . .


13When he said this, Venerable Ānanda said to the Buddha: “Sir, that god must surely have been Anāthapiṇḍika. For the householder Anāthapiṇḍika was devoted to Venerable Sāriputta.”

“Good, good, Ānanda. You’ve reached the logical conclusion, as far as logic goes. For that was indeed the god Anāthapiṇḍika.”


1Ekamantaṁ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi: 

2"Idañhi taṁ jetavanaṁ,
isisaṅghanisevitaṁ;
Āvutthaṁ dhammarājena,
pītisañjananaṁ mama.

3Kammaṁ vijjā ca dhammo ca,
sīlaṁ jīvitamuttamaṁ;
Etena maccā sujjhanti,
na gottena dhanena vā.

4Tasmā hi paṇḍito poso,
sampassaṁ atthamattano;
Yoniso vicine dhammaṁ,
evaṁ tattha visujjhati.

5Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā"ti.

6Idamavoca anāthapiṇḍiko devaputto. Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.


7Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: "imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi: 

8‘Idañhi taṁ jetavanaṁ,
isisaṅghanisevitaṁ;
Āvutthaṁ dhammarājena,
pītisañjananaṁ mama.

9Kammaṁ vijjā ca dhammo ca,
sīlaṁ jīvitamuttamaṁ;
Etena maccā sujjhanti,
na gottena dhanena vā.

10Tasmā hi paṇḍito poso,
sampassaṁ atthamattano;
Yoniso vicine dhammaṁ,
evaṁ tattha visujjhati.

11Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā’ti.

12Idamavoca, bhikkhave, so devaputto. Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī"ti.


13Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: "so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī"ti.

"Sādhu sādhu, Ānanda, yāvatakaṁ kho, Ānanda, takkāya pattabbaṁ anuppattaṁ taṁ tayā. Anāthapiṇḍiko hi so, Ānanda, devaputto"ti.


Anāthapiṇḍikavaggo dutiyo.

14Candimaso ca veṇḍu ca,
Dīghalaṭṭhi ca nandano;
Candano vāsudatto ca,
Subrahmā kakudhena ca;
Uttaro navamo vutto,
Dasamo anāthapiṇḍikoti.