Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

18. Rāhulasaṁyutta: With Rāhula

II. The Second Chapter — SN18.22: Rid of Conceit

1At Sāvatthī.

Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:

“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”


“Rāhula, when one truly sees any kind of form at all — past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: *all* form — with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

2When one truly sees any kind of feeling … perception … choices … When one truly sees any kind of consciousness at all — past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: *all* consciousness — with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

1Sāvatthinidānaṁ.

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:

"Kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamankāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan"ti?


"Yaṁ kiñci, rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

2Yā kāci vedanā … pe … yā kāci saññā … ye keci saṅkhārā … yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan"ti.


Dvādasamaṁ.
Dutiyo vaggo.

3Cakkhu rūpañca viññāṇaṁ,
Samphasso vedanāya ca;
Saññā sañcetanā taṇhā,
Dhātu khandhena te dasa;
Anusayaṁ apagatañceva,
Vaggo tena pavuccatīti.

Rāhulasaṁyuttaṁ samattaṁ.