Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

16. Kassapasaṁyutta: With Kassapa

I. Kassapa — SN16.9: Absorptions and Insights

1At Sāvatthī.

“Mendicants, whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. And so does Kassapa.

2Whenever I want, as the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and confidence, and unified mind, without placing the mind and keeping it connected. And so does Kassapa.

3Whenever I want, with the fading away of rapture, I enter and remain in the third absorption, where I meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’ And so does Kassapa.

4Whenever I want, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness. And so does Kassapa.

5Whenever I want, going totally beyond perceptions of form, with the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that ‘space is infinite’, I enter and remain in the dimension of infinite space. And so does Kassapa.

6Whenever I want, going totally beyond the dimension of infinite space, aware that ‘consciousness is infinite’, I enter and remain in the dimension of infinite consciousness. And so does Kassapa.

7Whenever I want, going totally beyond the dimension of infinite consciousness, aware that ‘there is nothing at all’, I enter and remain in the dimension of nothingness. And so does Kassapa.

8Whenever I want, going totally beyond the dimension of nothingness, I enter and remain in the dimension of neither perception nor non-perception. And so does Kassapa.

9Whenever I want, going totally beyond the dimension of neither perception nor non-perception, I enter and remain in the cessation of perception and feeling. And so does Kassapa.

10Whenever I want, I wield the many kinds of psychic power: multiplying myself and becoming one again; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful. I control the body as far as the Brahmā realm. And so does Kassapa.


11Whenever I want, with clairaudience that is purified and superhuman, I hear both kinds of sounds, human and divine, whether near or far. And so does Kassapa.

12Whenever I want, I understand the minds of other beings and individuals, having comprehended them with my mind. I understand mind with greed as ‘mind with greed’, and mind without greed as ‘mind without greed’; mind with hate … mind without hate … mind with delusion … mind without delusion … constricted mind … scattered mind … expansive mind … unexpansive mind … mind that is not supreme … mind that is supreme … mind immersed in samādhi … mind not immersed in samādhi … freed mind … unfreed mind … And so does Kassapa.

13Whenever I want, I recollect my many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. I remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so I recollect my many kinds of past lives, with features and details. And so does Kassapa.

14Whenever I want, with clairvoyance that is purified and superhuman, I see sentient beings passing away and being reborn — inferior and superior, beautiful and ugly, in a good place or a bad place. I understand how sentient beings are reborn according to their deeds. ‘These dear beings did bad things by way of body, speech, and mind. They spoke ill of the noble ones; they had wrong view; and they chose to act out of that wrong view. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. These dear beings, however, did good things by way of body, speech, and mind. They never spoke ill of the noble ones; they had right view; and they chose to act out of that right view. When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.’ And so, with clairvoyance that is purified and superhuman, I see sentient beings passing away and being reborn — inferior and superior, beautiful and ugly, in a good place or a bad place. I understand how sentient beings are reborn according to their deeds. And so does Kassapa.

15I have realized the undefiled freedom of heart and freedom by wisdom in this very life. And I live having realized it with my own insight due to the ending of defilements. And so does Kassapa.”

1Sāvatthiyaṁ vihārati.

"Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihārati.

2Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vitakkavicārānaṁ vūpasamā … pe … dutiyaṁ jhānaṁ upasampajja vihārati.

3Ahaṁ, bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṁvedemi, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca vihārati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihārati.

4Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sukhassa ca pahānā … pe … catutthaṁ jhānaṁ upasampajja vihārati.

5Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṁ samatikkamā … pe … ākāsānañcāyatanaṁ upasampajja vihārati.

6Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja vihārati.

7Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṁ samatikkamma ‘Natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati … pe … ākiñcaññāyatanaṁ upasampajja vihārati.

8Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati … pe … nevasaññānāsaññāyatanaṁ upasampajja vihārati.

9Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāmi. Kassapopi, bhikkhave … pe … saññāvedayitanirodhaṁ upasampajja vihārati.

10Ahaṁ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ iddhividhaṁ paccanubhomi – ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi; āvibhāvaṁ, tirobhāvaṁ, tirokuṭṭaṁ, tiropākāraṁ, tiropabbataṁ, asajjamāno gacchāmi, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karomi, seyyathāpi udake; udakepi abhijjamāne gacchāmi, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamāmi, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasāmi parimajjāmi; yāva brahmalokāpi kāyena vasaṁ vattemi. Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṁ iddhividhaṁ paccanubhoti … pe … yāva brahmalokāpi kāyena vasaṁ vatteti.


11Ahaṁ, bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca, ye dūre santike ca. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā … pe … dūre santike ca.

12Ahaṁ, bhikkhave, yāvade ākaṅkhāmi parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi – sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāmi, sadosaṁ vā cittaṁ … pe … vītadosaṁ vā cittaṁ … samohaṁ vā cittaṁ … vītamohaṁ vā cittaṁ … saṅkhittaṁ vā cittaṁ … vikkhittaṁ vā cittaṁ … mahaggataṁ vā cittaṁ … amahaggataṁ vā cittaṁ … sauttaraṁ vā cittaṁ … anuttaraṁ vā cittaṁ … samāhitaṁ vā cittaṁ … asamāhitaṁ vā cittaṁ … vimuttaṁ vā cittaṁ … avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti – sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti … pe … avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.

13Ahaṁ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathidaṁ – ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ – ekampi jātiṁ … pe … iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

14Ahaṁ, bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi: ‘ime vata, bhonto, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne … pe … yathākammūpage satte pajānāti.

15Ahaṁ, bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi. Kassapopi, bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāratī"ti.

Navamaṁ.