Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

16. Kassapasaṁyutta: With Kassapa

I. Kassapa — SN16.1: Content

1At Sāvatthī.

“Mendicants, Kassapa is content with any kind of robe, and praises such contentment. He doesn’t try to get hold of a robe in an improper way. He doesn’t get upset if he doesn’t get a robe. And if he does get a robe, he uses it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape.


2Kassapa is content with any kind of alms-food …


3Kassapa is content with any kind of lodging …


4Kassapa is content with any kind of medicines and supplies for the sick …


5So you should train like this: ‘We will be content with any kind of robe, and praise such contentment. We won’t try to get hold of a robe in an improper way. We won’t get upset if we don’t get a robe. And if we do get a robe, we’ll use it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape.’
(All should be treated the same way.)


6‘We will be content with any kind of alms-food …’ ‘We will be content with any kind of lodging …’ ‘We will be content with any kind of medicines and supplies for the sick …’

That’s how you should train. I will exhort you with the example of Kassapa or someone like him. You should practice accordingly.”

1Sāvatthiyaṁ vihārati.

"Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; na ca cīvarahetu anesanāṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati; laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.


2Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanāṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati; laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.


3Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanāṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati; laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.


4Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanāṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.


5Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanāṁ appatirūpaṁ āpajjissāma; aladdhā ca cīvaraṁ na ca paritassissāma; laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma’. (Evaṁ sabbaṁ kātabbaṁ.)


6‘Santuṭṭhā bhavissāma itarītarena piṇḍapātena … pe … santuṭṭhā bhavissāma itarītarena senāsanena … pe … santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanāṁ appatirūpaṁ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti.

Evañhi vo, bhikkhave, sikkhitabbaṁ. Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabban"ti.

Paṭhamaṁ.