Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

15. Anamataggasaṁyutta: On the Unknowable Beginning

I. The First Chapter — SN15.8: The Ganges

1Near Rājagaha, in the Bamboo Grove.

Then a certain brahmin went up to the Buddha, and exchanged greetings with him.

When the greetings and polite conversation were over, he sat down to one side and asked the Buddha,

“Sir, how many eons have passed?”

“Brahmin, many eons have passed. It’s not easy to calculate how many eons have passed, how many hundreds or thousands or hundreds of thousands of eons.”


3“But master Gotama, can you give a simile?”

“I can,” said the Buddha.

“Consider the Ganges river from where it originates to where it enters the ocean. Between these places it’s not easy to calculate how many grains of sand there are, how many hundreds or thousands or hundreds of thousands of grains of sand. The eons that have passed are more than this. It’s not easy to calculate how many eons have passed, how many hundreds or thousands or hundreds of thousands of eons.

Why is that? Transmigration has no known beginning. No first point is found of sentient beings roaming and transmigrating, hindered by ignorance and fettered by craving. For such a long time you have undergone suffering, agony, and disaster, swelling the cemeteries. This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”

3When he said this, the brahmin said to the Buddha: “Excellent, Master Gotama! Excellent! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

1Rājagahe vihārati veḷuvane.

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:

"kīvabahukā nu kho, bho gotama, kappā abbhatītā atikkantā"ti?

"Bahukā kho, brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṁ: ‘ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā’"ti.


2"Sakkā pana, bho gotama, upamaṁ kātun"ti?

"Sakkā, brāhmaṇā"ti bhagavā avoca.

"Seyyathāpi, brāhmaṇa, yato cāyaṁ gaṅgā nadī pabhavati yattha ca mahāsamuddaṁ appeti, yā etasmiṁ antare vālikā sā na sukarā saṅkhātuṁ: ‘ettakā vālikā iti vā, ettakāni vālikasatāni iti vā, ettakāni vālikasahassāni iti vā, ettakāni vālikasatasahassāni iti vā’ti. Tato bahutarā kho, brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṁ: ‘ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā’ti.

Taṁ kissa hetu? Anamataggoyaṁ, brāhmaṇa, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Evaṁ dīgharattaṁ kho, brāhmaṇa, dukkhaṁ paccanubhūtaṁ tibbaṁ paccanubhūtaṁ byasanaṁ paccanubhūtaṁ, kaṭasī vaḍḍhitā. Yāvañcidaṁ, brāhmaṇa, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun"ti.

3Evaṁ vutte, so brāhmaṇo bhagavantaṁ etadavoca: "Abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama … pe … upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Aṭṭhamaṁ.