Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

15. Anamataggasaṁyutta: On the Unknowable Beginning

I. The First Chapter — SN15.3: Tears

1At Sāvatthī.

“Mendicants, transmigration has no known beginning. No first point is found of sentient beings roaming and transmigrating, hindered by ignorance and fettered by craving. What do you think? Which is more: the flow of tears you’ve shed while roaming and transmigrating for such a very long time — weeping and wailing from being united with the unloved and separated from the loved — or the water in the four oceans?”


“As we understand the Buddha’s teaching, the flow of tears we’ve shed while roaming and transmigrating is more than the water in the four oceans.”

2“Good, good, mendicants! It’s good that you understand my teaching like this. The flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans.

For a long time you’ve undergone the death of a mother … father … brother … sister … son … daughter … loss of relatives … loss of wealth … or loss through illness. From being united with the unloved and separated from the loved, the flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans.

Why is that? Transmigration has no known beginning. … This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”

1Sāvatthiyaṁ vihārati.

"Anamataggoyaṁ, bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, yaṁ vā catūsu mahāsamuddesu udakan"ti?


"Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakan"ti.

2"Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha. Etadeva, bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ. Dīgharattaṁ vo, bhikkhave, mātumaraṇaṁ paccanubhūtaṁ; tesaṁ vo mātumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

Dīgharattaṁ vo, bhikkhave, pitumaraṇaṁ paccanubhūtaṁ … pe … bhātumaraṇaṁ paccanubhūtaṁ … bhaginimaraṇaṁ paccanubhūtaṁ … puttamaraṇaṁ paccanubhūtaṁ … dhītumaraṇaṁ paccanubhūtaṁ … ñātibyasanaṁ paccanubhūtaṁ … bhogabyasanaṁ paccanubhūtaṁ. Dīgharattaṁ vo, bhikkhave, rogabyasanaṁ paccanubhūtaṁ, tesaṁ vo rogabyasanaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

Taṁ kissa hetu? Anamataggoyaṁ, bhikkhave, saṁsāro … pe … yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun"ti.

Tatiyaṁ.