Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

14. Dhātusaṁyutta: On the Elements

IV. The Fourth Chapter — SN14.34: Exclusively Painful

1At Sāvatthī.

“Mendicants, if the earth element were exclusively painful—soaked and steeped in pain and not steeped in pleasure—sentient beings wouldn’t love it. But because the earth element is pleasurable—soaked and steeped in pleasure and not steeped in pain—sentient beings do love it.


2If the water element … If the fire element … If the air element …


3If the earth element were exclusively pleasurable—soaked and steeped in pleasure and not steeped in pain—sentient beings wouldn’t grow disillusioned with it. But because the earth element is painful—soaked and steeped in pain and not steeped in pleasure—sentient beings do grow disillusioned with it.

4If the water element … If the fire element … If the air element were exclusively pleasurable—soaked and steeped in pleasure and not steeped in pain—sentient beings wouldn’t grow disillusioned with it. But because the air element is painful—soaked and steeped in pain and not steeped in pleasure—sentient beings do grow disillusioned with it.”

1Sāvatthiyaṁ vihārati.

"Pathavīdhātu ce hidaṁ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā pathavīdhātuyā sārajjeyyuṁ. Yasmā ca kho, bhikkhave, pathavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā pathavīdhātuyā sārajjanti.


2Āpodhātu ce hidaṁ, bhikkhave … pe … tejodhātu ce hidaṁ, bhikkhave … vāyodhātu ce hidaṁ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā vāyodhātuyā sārajjeyyuṁ. Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.


3Pathavīdhātu ce hidaṁ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṁ sattā pathavīdhātuyā nibbindeyyuṁ. Yasmā ca kho, bhikkhave, pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavīdhātuyā nibbindanti.

4Āpodhātu ce hidaṁ, bhikkhave … pe … tejodhātu ce hidaṁ, bhikkhave … vāyodhātu ce hidaṁ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṁ sattā vāyodhātuyā nibbindeyyuṁ. Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī"ti.

Pañcamaṁ.