Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

VII. The Great Chapter — SN12.68: At Kosambī

1At one time the venerables Musīla, Saviṭṭha, Nārada, and Ānanda were staying near Kosambī in Ghosita’s monastery. Then Venerable Saviṭṭha said to Venerable Musila:

“Reverend Musila, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, do you know for yourself that rebirth is a condition for old age and death?”

“Reverend Saviṭṭha, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, I know and see that rebirth is a condition for old age and death.”

2“Reverend Musila, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, do you know for yourself that continued existence is a condition for rebirth … grasping is a condition for continued existence … craving is a condition for grasping … feeling is a condition for craving … contact is a condition for feeling … the six sense fields are conditions for contact … name and form are conditions for the six sense fields … consciousness is a condition for name and form … choices are a condition for consciousness … ignorance is a condition for choices?”

“Reverend Saviṭṭha, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, I know and see that ignorance is a condition for choices.”


3“Reverend Musila, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, do you know for yourself that when rebirth ceases, old age and death cease?”

“Reverend Saviṭṭha, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, I know and see that when rebirth ceases, old age and death cease.”


4“Reverend Musila, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, do you know for yourself that when continued existence ceases, rebirth ceases … when grasping ceases, continued existence ceases … when craving ceases, grasping ceases … when feeling ceases, craving ceases … when contact ceases, feeling ceases … when the six sense fields cease, contact ceases … when name and form cease, the six sense fields cease … when consciousness ceases name and form cease … when choices cease consciousness ceases … when ignorance ceases, choices cease?”

“Reverend Saviṭṭha, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, I know and see that when ignorance ceases, choices cease.”


5“Reverend Musila, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, do you know for yourself that the cessation of continued existence is extinguishment?”

“Reverend Saviṭṭha, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, I know and see that the cessation of continued existence is extinguishment.”


6“Then Venerable Musila is a perfected one, with defilements ended.”


When he said this, Musila kept silent.

7Then Venerable Nārada said to Venerable Saviṭṭha: “Reverend Saviṭṭha, please let me answer these questions. Ask me and I will answer them for you.”

“By all means, Venerable Nārada, try these questions. I’ll ask you and you can answer them for me.”


(Saviṭṭha repeats exactly the same series of questions, and Nārada answers just as Musila did.)

“Reverend Nārada, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, do you know for yourself that the cessation of continued existence is extinguishment?”

“Reverend Saviṭṭha, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration, I know and see that the cessation of continued existence is extinguishment.”


13“Then Venerable Nārada is a perfected one, with defilements ended.”

“I have truly seen clearly with right wisdom that the cessation of continued existence is extinguishment. Yet I am not a perfected one. Suppose there was a well on a desert road that had neither rope nor bucket. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. They’d know that there was water, but they couldn’t physically touch it.

In the same way, I have truly seen clearly with right wisdom that the cessation of continued existence is extinguishment. Yet I am not a perfected one.”


14When he said this, Venerable Ānanda said to Venerable Saviṭṭha: “Reverend Saviṭṭha, what do you have to say to Venerable Nārada when he speaks like this?”

“Reverend Ānanda, I have nothing to say to Venerable Nārada when he speaks like this, except what is good and wholesome.”

1Ekaṁ samayaṁ āyasmā ca musilo āyasmā ca paviṭṭho āyasmā ca nārado āyasmā ca ānando kosambiyaṁ vihāranti ghositārāme.

Atha kho āyasmā paviṭṭho āyasmantaṁ musilaṁ etadavoca: "aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṁ: ‘jātipaccayā jarāmaraṇan’"ti?

"Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘jātipaccayā jarāmaraṇan’"ti.

2"Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṁ: ‘bhavapaccayā jātīti … pe … upādānapaccayā bhavoti … taṇhāpaccayā upādānanti … vedanāpaccayā taṇhāti … phassapaccayā vedanāti … saḷāyatanapaccayā phassoti … nāmarūpapaccayā saḷāyatananti … viññāṇapaccayā nāmarūpanti … saṅkhārapaccayā viññāṇanti … avijjāpaccayā saṅkhārā’"ti?

"Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘avijjāpaccayā saṅkhārā’"ti.


3"Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṁ: ‘jātinirodhā jarāmaraṇanirodho’"ti?

"Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘jātinirodhā jarāmaraṇanirodho’"ti.


4"Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṁ: ‘bhavanirodhā jātinirodhoti … pe … upādānanirodhā bhavanirodhoti … taṇhānirodhā upādānanirodhoti … vedanānirodhā taṇhānirodhoti … phassanirodhā vedanānirodhoti … saḷāyatananirodhā phassanirodhoti … nāmarūpanirodhā saḷāyatananirodhoti … viññāṇanirodhā nāmarūpanirodhoti … saṅkhāranirodhā viññāṇanirodhoti … avijjānirodhā saṅkhāranirodho’"ti?

"Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘avijjānirodhā saṅkhāranirodho’"ti.


5"Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṁ: ‘bhavanirodho nibbānan’"ti?

"Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘bhavanirodho nibbānan’"ti.


6"Tenahāyasmā musilo arahaṁ khīṇāsavo"ti?


Evaṁ vutte, āyasmā musilo tuṇhī ahosi.

7Atha kho āyasmā nārado āyasmantaṁ paviṭṭhaṁ etadavoca: "sādhāvuso paviṭṭha, ahaṁ etaṁ pañhaṁ labheyyaṁ. Maṁ etaṁ pañhaṁ puccha. Ahaṁ te etaṁ pañhaṁ byākarissāmī"ti.

"Labhatāyasmā nārado etaṁ pañhaṁ. Pucchāmahaṁ āyasmantaṁ nāradaṁ etaṁ pañhaṁ. Byākarotu ca me āyasmā nārado etaṁ pañhaṁ.


8Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ: ‘jātipaccayā jarāmaraṇan’"ti? "Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘jātipaccayā jarāmaraṇan’"ti.

9"Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ – bhavapaccayā jāti … pe … avijjāpaccayā saṅkhārā"ti? "Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘avijjāpaccayā saṅkhārā’"ti.

10"Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ: ‘jātinirodhā jarāmaraṇanirodho’"ti? "Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘jātinirodhā jarāmaraṇanirodho’"ti.

11"Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ: ‘bhavanirodhā jātinirodhoti … pe … avijjānirodhā saṅkhāranirodho’"ti? "Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘avijjānirodhā saṅkhāranirodho’"ti.

12"Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ: ‘bhavanirodho nibbānan’"ti? "Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhanakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi: ‘bhavanirodho nibbānan’"ti.


13"Tenahāyasmā nārado arahaṁ khīṇāsavo"ti?

"‘Bhavanirodho nibbānan’ti kho me, āvuso, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, na camhi arahaṁ khīṇāsavo. Seyyathāpi, āvuso, kantāramagge udapāno, tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṁ udapānaṁ olokeyya. Tassa ‘udakan’ti hi kho ñāṇaṁ assa, na ca kāyena phusitvā vihareyya.

Evameva kho, āvuso, ‘bhavanirodho nibbānan’ti yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, na camhi arahaṁ khīṇāsavo"ti.


14Evaṁ vutte, āyasmā ānando āyasmantaṁ paviṭṭhaṁ etadavoca: "evaṁvādī tvaṁ, āvuso paviṭṭha, āyasmantaṁ nāradaṁ kiṁ vadesī"ti?

"Evaṁvādāhaṁ, āvuso Ānanda, āyasmantaṁ nāradaṁ na kiñci vadāmi aññatra kalyāṇā aññatra kusalā"ti.

Aṭṭhamaṁ.