Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

IV. Kaḷāra the Aristocrat — SN12.31: What Has Come to Be

1At one time the Buddha was staying near Sāvatthī.

Then the Buddha said to Venerable Sāriputta: “Sāriputta, this was said in ‘The Way to the Beyond’, in ‘The Questions of Ajita’:


2‘Those who have comprehended the teaching,
and the many kinds of trainees here —
dear sir, you are alert;
when questioned, please tell me their conduct.’

3How should we see the detailed meaning of this brief statement?”

When he said this, Sāriputta kept silent.


4For a second time …
For a third time …


Sāriputta kept silent.


7“Sāriputta, do you see that this has come to be?”

“Sir, one truly sees with right wisdom that this has come to be. Seeing this, one is practicing for disillusionment, dispassion, and cessation regarding what has come to be. One truly sees with right wisdom that it originated with that as fuel. Seeing this, one is practicing for disillusionment, dispassion, and cessation regarding the fuel for its origination. One truly sees with right wisdom that when that fuel ceases, what has come to be is liable to cease. Seeing this, one is practicing for disillusionment, dispassion, and cessation regarding what is liable to cease. In this way one is a trainee.

8And what, sir, is one who has comprehended the teaching? Sir, one truly sees with right wisdom that this has come to be. Seeing this, one is freed by not grasping through disillusionment, dispassion, and cessation regarding what has come to be. One truly sees with right wisdom that it originated with that as fuel. Seeing this, one is freed by not grasping through disillusionment, dispassion, and cessation regarding the fuel for its origination. One truly sees with right wisdom that when that fuel ceases, what has come to be is liable to cease. Seeing this, one is freed by not grasping through disillusionment, dispassion, and cessation regarding what is liable to cease. In this way one has comprehended the teaching.

Sir, regarding what was said in ‘The Way to the Beyond’, in ‘The Questions of Ajita’:

9‘Those who have comprehended the teaching,
and the many kinds of trainees here —
dear sir, you are alert;
when questioned, please tell me their conduct.’

10This is how I understand the detailed meaning of what was said in brief.”


11–13“Good, good, Sāriputta!”
(The Buddha repeated all of Sāriputta’s explanation, concluding:)


14This is how to understand the detailed meaning of what was said in brief.”

1Ekaṁ samayaṁ bhagavā sāvatthiyaṁ vihārati.

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: "vuttamidaṁ, sāriputta, pārāyane ajitapañhe: 


2‘Ye ca saṅkhātadhammāse,
ye ca sekkhā puthū idha;
Tesaṁ me nipako iriyaṁ,
puṭṭho pabrūhi mārisā’ti.

3Imassa nu kho, sāriputta, saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo"ti?

Evaṁ vutte, āyasmā sāriputto tuṇhī ahosi.


4Dutiyampi kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi … pe … dutiyampi kho āyasmā sāriputto tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: "vuttamidaṁ, sāriputta, pārāyane ajitapañhe: 

5‘Ye ca saṅkhātadhammāse,
ye ca sekkhā puthū idha;
Tesaṁ me nipako iriyaṁ,
puṭṭho pabrūhi mārisā’ti.

6Imassa nu kho, sāriputta, saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo"ti?


Tatiyampi kho āyasmā sāriputto tuṇhī ahosi.


7"Bhūtamidanti, sāriputta, passasī"ti?

"Bhūtamidanti, bhante, yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṁ kho, bhante, sekkho hoti.

8Kathañca, bhante, saṅkhātadhammo hoti? Bhūtamidanti, bhante, yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaṁ kho, bhante, saṅkhātadhammo hoti.

Iti kho, bhante, yaṁ taṁ vuttaṁ pārāyane ajitapañhe: 

9‘Ye ca saṅkhātadhammāse,
ye ca sekkhā puthū idha;
Tesaṁ me nipako iriyaṁ,
puṭṭho pabrūhi mārisā’ti.

10Imassa khvāhaṁ, bhante, saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī"ti.


11"Sādhu sādhu, sāriputta, bhūtamidanti, sāriputta, yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṁ kho, sāriputta, sekkho hoti.

12Kathañca, sāriputta, saṅkhātadhammo hoti? Bhūtamidanti, sāriputta, yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññā disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaṁ kho, sāriputta, saṅkhātadhammo hoti. Iti kho, sāriputta, yaṁ taṁ vuttaṁ pārāyane ajitapañhe: 

13‘Ye ca saṅkhātadhammāse,
ye ca sekkhā puthū idha;
Tesaṁ me nipako iriyaṁ,
puṭṭho pabrūhi mārisā’ti.


14Imassa kho, sāriputta, saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo"ti.

Paṭhamaṁ.