Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

III. The Ten Powers — SN12.25: With Bhūmija

1At Sāvatthī.

Then in the late afternoon, Venerable Bhūmija came out of retreat, went to Venerable Sāriputta, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to him:

2“Reverend Sāriputta, there are ascetics and brahmins who teach the efficacy of deeds. Some of them declare that pleasure and pain are made by oneself. Some of them declare that pleasure and pain are made by another. Some of them declare that pleasure and pain are made by both oneself and another. Some of them declare that pleasure and pain arise by chance, not made by oneself or another. What does the Buddha say about this? How does he explain it? How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”

3“Reverend, the Buddha said that suffering is dependently originated. Dependent on what? Dependent on contact. If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism.


4Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, that’s conditioned by contact. … In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, that’s also conditioned by contact.

5Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, it’s impossible that they will experience that without contact. In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, it’s impossible that they will experience that without contact.”

6Venerable Ānanda heard this discussion between Venerable Sāriputta and Venerable Bhūmija. Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and informed the Buddha of all they had discussed.


7“Good, good, Ānanda! It’s just as Sāriputta has so rightly explained. I have said that pleasure and pain are dependently originated. Dependent on what? Dependent on contact. Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.

8Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, that’s conditioned by contact. … In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, that’s also conditioned by contact.

9Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, it’s impossible that they will experience that without contact. In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, it’s impossible that they will experience that without contact.

10Ānanda, as long as there’s a body, the intention that gives rise to bodily action causes pleasure and pain to arise in oneself. As long as there’s a voice, the intention that gives rise to verbal action causes pleasure and pain to arise in oneself. As long as there’s a mind, the intention that gives rise to mental action causes pleasure and pain to arise in oneself. But these only apply when conditioned by ignorance.


11–13By oneself one instigates the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself. Or else others instigate the choice … One consciously instigates the choice … Or else one unconsciously instigates the choice …


14Ignorance is included in all these things. But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself. There is no field, no ground, no scope, no basis, conditioned by which that pleasure and pain arise in oneself.”

1Sāvatthiyaṁ vihārati.

Atha kho āyasmā bhūmijo sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhūmijo āyasmantaṁ sāriputtaṁ etadavoca: 

2"Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṅkataṁ sukhadukkhaṁ paññapenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca sukhadukkhaṁ paññapenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti. Idha no, āvuso sāriputta, bhagavā kiṁvādī kimakkhāyī, kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā"ti?

3"Paṭiccasamuppannaṁ kho, āvuso, sukhadukkhaṁ vuttaṁ bhagavatā. Kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.


4Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, tadapi phassapaccayā. Yepi te … pe … yepi te … pe … yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, tadapi phassapaccayā.

5Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati. Yepi te … pe … yepi te … pe … yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjatī"ti.

6Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiṁ ahosi kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.


7"Sādhu sādhu, Ānanda, yathā taṁ sāriputto sammā byākaramāno byākareyya. Paṭiccasamuppannaṁ kho, Ānanda, sukhadukkhaṁ vuttaṁ mayā. Kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

8TatrĀnanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti tadapi phassapaccayā. Yepi te … pe … yepi te … pe … yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti tadapi phassapaccayā.

9TatrĀnanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati. Yepi te … pe … yepi te … pe … yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

10Kāye vā Ānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ. Vācāya vā hĀnanda, sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ. Mane vā hĀnanda, sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayā ca.


11Sāmaṁ vā taṁ, Ānanda, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Pare vā taṁ, Ānanda, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sampajāno vā taṁ, Ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Asampajāno vā taṁ, Ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

12Sāmaṁ vā taṁ, Ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Pare vā taṁ, Ānanda, vacīsaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sampajāno vā taṁ, Ānanda … pe … asampajāno vā taṁ, Ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

13Sāmaṁ vā taṁ, Ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Pare vā taṁ, Ānanda, manosaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sampajāno vā taṁ, Ānanda … pe … asampajāno vā taṁ, Ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.


14Imesu, Ānanda, dhammesu avijjā anupatitā. Avijjāya tveva, Ānanda, asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. So mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Khettaṁ taṁ na hoti … pe … vatthu taṁ na hoti … pe … āyatanaṁ taṁ na hoti … pe … adhikaraṇaṁ taṁ na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhan"ti.

Pañcamaṁ.