Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

1. On Deities

IV. The Satullapa Group — SN1.40: With Pajjunna’s Daughter (2nd)

1So I have heard. At one time the Buddha was staying near Vesālī, at the Great Wood, in the hall with the peaked roof.

Then, late at night, the beautiful Kokanadā the Younger, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side, and recited these verses in the Buddha’s presence:


2“Kokanadā, Pajjunna’s daughter, came here,
beautiful as a flash of lightning.
Revering the Buddha and the teaching,
she spoke these verses full of meaning.

3The teaching is such that
I could analyze it in many different ways.
However, I will state the meaning in brief
as far as I have learned it by heart.

4You should never do anything bad
by speech or mind or body in all the world.
Having given up sensual pleasures, mindful and aware,
you shouldn’t keep doing what’s painful and pointless.”


1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā vesāliyaṁ vihārati mahāvane kūṭāgārasālāyaṁ.

Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi: 


2"Idhāgamā vijjupabhāsavaṇṇā,
Kokanadā pajjunnassa dhītā;
Buddhañca dhammañca namassamānā,
Gāthācimā atthavatī abhāsi.

3Bahunāpi kho taṁ vibhajeyyaṁ,
Pariyāyena tādiso dhammo;
Saṅkhittamatthaṁ lapayissāmi,
Yāvatā me manasā pariyattaṁ.

4Pāpaṁ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṁ na sevetha anatthasaṁhitan"ti.


Satullapakāyikavaggo catuttho.

5Sabbhimaccharinā sādhu,
na santujjhanasaññino;
Saddhā samayo sakalikaṁ,
ubho pajjunnadhītaroti.