Light/Dark

Majjhima Nikāya

MN9: Sammādiṭṭhi Sutta — Right View

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. There Sāriputta addressed the mendicants: “Reverends, mendicants!”

“Reverend,” they replied. Sāriputta said this:

2“Reverends, they speak of this thing called ‘right view’. How do you define a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”

3“Reverend, we would travel a long way to learn the meaning of this statement in the presence of Venerable Sāriputta. May Venerable Sāriputta himself please clarify the meaning of this. The mendicants will listen and remember it.”

“Well then, reverends, listen and pay close attention, I will speak.”

“Yes, reverend,” they replied. Sāriputta said this:


4“A noble disciple understands the unskillful and its root, and the skillful and its root. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.


But what is the unskillful and what is its root?


5And what is the skillful and what is its root? Killing living creatures, stealing, and sexual misconduct; speech that’s false, divisive, harsh, or nonsensical; and covetousness, ill will, and wrong view. This is called the unskillful.

And what is the root of the unskillful? Greed, hate, and delusion. This is called the root of the unskillful.

And what is the skillful? Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view. This is called the skillful.

And what is the root of the skillful? Contentment, love, and understanding. This is called the root of the skillful.


6A noble disciple understands in this way the unskillful and its root, and the skillful and its root. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

7Saying “Good, sir,” those mendicants approved and agreed with what Sāriputta said. Then they asked another question: “But reverend, might there be another way to describe a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”


8“There might, reverends. A noble disciple understands fuel, its origin, its cessation, and the practice that leads to its cessation. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.

But what is fuel? What is its origin, its cessation, and the practice that leads to its cessation? There are these four fuels. They maintain sentient beings that have been born and help those that are about to be born. What four? Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth. Fuel originates from craving. Fuel ceases when craving ceases. The practice that leads to the cessation of fuel is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

9A noble disciple understands in this way fuel, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”


10Saying “Good, sir,” those mendicants … asked another question: “But reverend, might there be another way to describe a noble disciple who … has come to the true teaching?”

11“There might, reverends. A noble disciple understands suffering, its origin, its cessation, and the practice that leads to its cessation. When they’ve done this, they’re defined as a noble disciple who … has come to the true teaching. But what is suffering? What is its origin, its cessation, and the practice that leads to its cessation? Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. This is called suffering.

And what is the origin of suffering? It’s the craving that leads to future rebirth, mixed up with relishing and greed, looking for enjoyment in various different realms. That is, craving for sensual pleasures, craving for continued existence, and craving to end existence. This is called the origin of suffering.

And what is the cessation of suffering? It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not adhering to it. This is called the cessation of suffering. And what is the practice that leads to the cessation of suffering? It is simply this noble eightfold path, that is: right view … right immersion. This is called the practice that leads to the cessation of suffering.


12A noble disciple understands in this way suffering, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”


13Saying “Good, sir,” those mendicants … asked another question: “But reverend, might there be another way to describe a noble disciple who … has come to the true teaching?”

14–15“There might, reverends. A noble disciple understands old age and death, their origin, their cessation, and the practice that leads to their cessation … But what are old age and death? What is their origin, their cessation, and the practice that leads to their cessation? The old age, decrepitude, broken teeth, gray hair, wrinkly skin, diminished vitality, and failing faculties of the various sentient beings in the various orders of sentient beings. This is called old age. And what is death? The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, laying to rest of the corpse, and cutting off of the life faculty of the various sentient beings in the various orders of sentient beings. This is called death. Such is old age, and such is death. This is called old age and death. Old age and death originate from rebirth. Old age and death cease when rebirth ceases. The practice that leads to the cessation of old age and death is simply this noble eightfold path …”


16–17“Might there be another way to describe a noble disciple?”

“There might, reverends. A noble disciple understands rebirth, its origin, its cessation, and the practice that leads to its cessation … But what is rebirth? What is its origin, its cessation, and the practice that leads to its cessation? The rebirth, inception, conception, reincarnation, manifestation of the aggregates, and acquisition of the sense fields of the various sentient beings in the various orders of sentient beings. This is called rebirth. Rebirth originates from continued existence. Rebirth ceases when continued existence ceases. The practice that leads to the cessation of rebirth is simply this noble eightfold path …”

18–19“Might there be another way to describe a noble disciple?”


“There might, reverends. A noble disciple understands continued existence, its origin, its cessation, and the practice that leads to its cessation. But what is continued existence? What is its origin, its cessation, and the practice that leads to its cessation? There are these three states of continued existence. Existence in the sensual realm, the realm of luminous form, and the formless realm. Continued existence originates from grasping. Continued existence ceases when grasping ceases. The practice that leads to the cessation of continued existence is simply this noble eightfold path …”


20–21“Might there be another way to describe a noble disciple?”

“There might, reverends. A noble disciple understands grasping, its origin, its cessation, and the practice that leads to its cessation … But what is grasping? What is its origin, its cessation, and the practice that leads to its cessation? There are these four kinds of grasping. Grasping at sensual pleasures, views, precepts and observances, and theories of a self. Grasping originates from craving. Grasping ceases when craving ceases. The practice that leads to the cessation of grasping is simply this noble eightfold path …”


22–23“Might there be another way to describe a noble disciple?”

“There might, reverends. A noble disciple understands craving, its origin, its cessation, and the practice that leads to its cessation … But what is craving? What is its origin, its cessation, and the practice that leads to its cessation? There are these six classes of craving. Craving for sights, sounds, smells, tastes, touches, and thoughts. Craving originates from feeling. Craving ceases when feeling ceases. The practice that leads to the cessation of craving is simply this noble eightfold path …”


24–25“Might there be another way to describe a noble disciple?”

“There might, reverends. A noble disciple understands feeling, its origin, its cessation, and the practice that leads to its cessation … But what is feeling? What is its origin, its cessation, and the practice that leads to its cessation? There are these six classes of feeling. Feeling born of contact through the eye, ear, nose, tongue, body, and mind. Feeling originates from contact. Feeling ceases when contact ceases. The practice that leads to the cessation of feeling is simply this noble eightfold path …”

26–27“Might there be another way to describe a noble disciple?”


“There might, reverends. A noble disciple understands contact, its origin, its cessation, and the practice that leads to its cessation … But what is contact? What is its origin, its cessation, and the practice that leads to its cessation? There are these six classes of contact. Contact through the eye, ear, nose, tongue, body, and mind. Contact originates from the six sense fields. Contact ceases when the six sense fields cease. The practice that leads to the cessation of contact is simply this noble eightfold path …”

28–29“Might there be another way to describe a noble disciple?”


“There might, reverends. A noble disciple understands the six sense fields, their origin, their cessation, and the practice that leads to their cessation … But what are the six sense fields? What is their origin, their cessation, and the practice that leads to their cessation? There are these six sense fields. The sense fields of the eye, ear, nose, tongue, body, and mind. The six sense fields originate from name and form. The six sense fields cease when name and form cease. The practice that leads to the cessation of the six sense fields is simply this noble eightfold path …”

30–31“Might there be another way to describe a noble disciple?”


“There might, reverends. A noble disciple understands name and form, their origin, their cessation, and the practice that leads to their cessation … But what are name and form? What is their origin, their cessation, and the practice that leads to their cessation? Feeling, perception, intention, contact, and attention — this is called name. The four primary elements, and form derived from the four primary elements — this is called form. Such is name and such is form. This is called name and form. Name and form originate from consciousness. Name and form cease when consciousness ceases. The practice that leads to the cessation of name and form is simply this noble eightfold path …”

32–33… “Might there be another way to describe a noble disciple?”


“There might, reverends. A noble disciple understands consciousness, its origin, its cessation, and the practice that leads to its cessation … But what is consciousness? What is its origin, its cessation, and the practice that leads to its cessation? There are these six classes of consciousness. Eye, ear, nose, tongue, body, and mind consciousness. Consciousness originates from choices. Consciousness ceases when choices cease. The practice that leads to the cessation of consciousness is simply this noble eightfold path …”

34–35“Might there be another way to describe a noble disciple?”


“There might, reverends. A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation … But what are choices? What is their origin, their cessation, and the practice that leads to their cessation? There are these three kinds of choice. Choices by way of body, speech, and mind. Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”


36–37“Might there be another way to describe a noble disciple?”

“There might, reverends. A noble disciple understands ignorance, its origin, its cessation, and the practice that leads to its cessation … But what is ignorance? What is its origin, its cessation, and the practice that leads to its cessation? Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. This is called ignorance. Ignorance originates from defilement. Ignorance ceases when defilement ceases. The practice that leads to the cessation of ignorance is simply this noble eightfold path …”


38Saying “Good, sir,” those mendicants approved and agreed with what Sāriputta said. Then they asked another question: “But reverend, might there be another way to describe a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”

39“There might, reverends. A noble disciple understands defilement, its origin, its cessation, and the practice that leads to its cessation. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.

But what is defilement? What is its origin, its cessation, and the practice that leads to its cessation? There are these three defilements. The defilements of sensuality, desire to be reborn, and ignorance. Defilement originates from ignorance. Defilement ceases when ignorance ceases. The practice that leads to the cessation of defilement is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

40A noble disciple understands in this way defilement, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life. When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

41This is what Venerable Sāriputta said. Satisfied, the mendicants were happy with what Sāriputta said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: "āvuso bhikkhave"ti.

"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca: 

2"‘Sammādiṭṭhi sammādiṭṭhī’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti?

3"Dūratopi kho mayaṁ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantī"ti.

"Tena hi, āvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca: 


4"Yato kho, āvuso, ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti, kusalañca pajānāti, kusalamūlañca pajānāti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ panāvuso, akusalaṁ, katamaṁ akusalamūlaṁ, katamaṁ kusalaṁ, katamaṁ kusalamūlaṁ? Pāṇātipāto kho, āvuso, akusalaṁ, adinnādānaṁ akusalaṁ, kāmesumicchācāro akusalaṁ, musāvādo akusalaṁ, pisuṇā vācā akusalaṁ, pharusā vācā akusalaṁ, samphappalāpo akusalaṁ, abhijjhā akusalaṁ, byāpādo akusalaṁ, micchādiṭṭhi akusalaṁ — idaṁ vuccatāvuso akusalaṁ.


Katamañcāvuso, akusalamūlaṁ? Lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ — idaṁ vuccatāvuso, akusalamūlaṁ.


5Katamañcāvuso, kusalaṁ? Pāṇātipātā veramaṇī kusalaṁ, adinnādānā veramaṇī kusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ, musāvādā veramaṇī kusalaṁ, pisuṇāya vācāya veramaṇī kusalaṁ, pharusāya vācāya veramaṇī kusalaṁ, samphappalāpā veramaṇī kusalaṁ, anabhijjhā kusalaṁ, abyāpādo kusalaṁ, sammādiṭṭhi kusalaṁ — idaṁ vuccatāvuso, kusalaṁ.

Katamañcāvuso, kusalamūlaṁ? Alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ — idaṁ vuccatāvuso, kusalamūlaṁ.


6Yato kho, āvuso, ariyasāvako evaṁ akusalaṁ pajānāti, evaṁ akusalamūlaṁ pajānāti, evaṁ kusalaṁ pajānāti, evaṁ kusalamūlaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

7"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ: "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti?


8"Siyā, āvuso. Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā? Cattārome, āvuso, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto, sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

9Yato kho, āvuso, ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


10"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ: "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti?

11"Siyā, āvuso. Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṁ paṭipadañca pajānāti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamaṁ panāvuso, dukkhaṁ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṁ na labhati tampi dukkhaṁ, saṁkhittena pañcupādānakkhandhā dukkhā — idaṁ vuccatāvuso, dukkhaṁ.

Katamo cāvuso, dukkhasamudayo? Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ — kāmataṇhā bhavataṇhā vibhavataṇhā — ayaṁ vuccatāvuso, dukkhasamudayo.

Katamo cāvuso, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo — ayaṁ vuccatāvuso, dukkhanirodho.

Katamā cāvuso, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi — ayaṁ vuccatāvuso, dukkhanirodhagāminī paṭipadā.


12Yato kho, āvuso, ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


13"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ: "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti?

14"Siyā, āvuso. Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṁ paṭipadañca pajānāti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ panāvuso, jarāmaraṇaṁ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko — ayaṁ vuccatāvuso, jarā. Katamañcāvuso, maraṇaṁ? tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālaṁkiriyā khandhānaṁ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo — idaṁ vuccatāvuso, maraṇaṁ. Iti ayañca jarā idañca maraṇaṁ — idaṁ vuccatāvuso, jarāmaraṇaṁ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

15Yato kho, āvuso, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


16"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.

Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṁ paṭipadañca pajānāti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo, āyatanānaṁ paṭilābho — ayaṁ vuccatāvuso, jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

17Yato kho, āvuso, ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

18"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.


Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṁ paṭipadañca pajānāti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Tayome, āvuso, bhavā — kāmabhavo, rūpabhavo, arūpabhavo. Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

19Yato kho, āvuso, ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti. Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


20"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.

Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ panāvuso, upādānaṁ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā? Cattārimāni, āvuso, upādānāni — kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

21Yato kho, āvuso, ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


22"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.

Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Chayime, āvuso, taṇhākāyā — rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

23Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


24"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.

Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Chayime, āvuso, vedanākāyā — cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

25Yato kho, āvuso, ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

26"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.


Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Chayime, āvuso, phassakāyā — cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

27Yato kho, āvuso, ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

28"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.


Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ panāvuso, saḷāyatanaṁ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā? Chayimāni, āvuso, āyatanāni — cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

29Yato kho, āvuso, ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti, evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

30"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.


Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ panāvuso, nāmarūpaṁ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā? Vedanā, saññā, cetanā, phasso, manasikāro –  idaṁ vuccatāvuso, nāmaṁ; cattāri ca mahābhūtāni, catunnañca mahābhūtānaṁ upādāyarūpaṁ — idaṁ vuccatāvuso, rūpaṁ. Iti idañca nāmaṁ idañca rūpaṁ — idaṁ vuccatāvuso, nāmarūpaṁ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

31Yato kho, āvuso, ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

32"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.


Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ panāvuso, viññāṇaṁ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā? Chayime, āvuso, viññāṇakāyā — cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ. Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

33Yato kho, āvuso, ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya … pe … dukkhassantakaro hoti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

34"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.


Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā? Tayome, āvuso, saṅkhārā — kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

35Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


36"Sādhāvuso"ti kho … pe … apucchuṁ — siyā panāvuso … pe … "siyā, āvuso.

Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā? Yaṁ kho, āvuso, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ — ayaṁ vuccatāvuso, avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

37Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.


38"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ: "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti?

39"Siyā, āvuso. Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṁ paṭipadañca pajānāti –  ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti? Tayome, āvuso, āsavā — kāmāsavo, bhavāsavo, avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ — sammādiṭṭhi … pe … sammāsamādhi.

40Yato kho, āvuso, ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti — ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman"ti.

41Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti.

Sammādiṭṭhisuttaṁ niṭṭhitaṁ navamaṁ.