Light/Dark

Majjhima Nikāya

MN72: Aggivacchasutta - With Vacchagotta on Fire

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:


2“Master Gotama, is this your view: ‘The world is eternal. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

3“Then is this your view: ‘The world is not eternal. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

4“Then is this your view: ‘The world is finite. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

5“Then is this your view: ‘The world is infinite. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

6“Then is this your view: ‘The soul and the body are the same thing. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

7“Then is this your view: ‘The soul and the body are different things. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

8“Then is this your view: ‘A Realized One exists after death. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

9“Then is this your view: ‘A Realized One doesn’t exist after death. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

10“Then is this your view: ‘A Realized One both exists and doesn’t exist after death. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”

11“Then is this your view: ‘A Realized One neither exists nor doesn’t exist after death. This is the only truth, other ideas are silly’?”

“That’s not my view, Vaccha.”


12“Master Gotama, when asked these ten questions, you say: ‘That’s not my view.’ Seeing what drawback do you avoid all these convictions?”

“Each of these ten convictions is the thicket of views, the desert of views, the trick of views, the evasiveness of views, the fetter of views. They’re beset with anguish, distress, and fever. They don’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. Seeing this drawback I avoid all these convictions.”


16“But does Master Gotama have any convictions at all?”

“The Realized One has done away with convictions. For the Realized One has seen: ‘Such is form, such is the origin of form, such is the ending of form. Such is feeling, such is the origin of feeling, such is the ending of feeling. Such is perception, such is the origin of perception, such is the ending of perception. Such are choices, such is the origin of choices, such is the ending of choices. Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’ That’s why the Realized One is freed with the ending, fading away, cessation, giving up, and letting go of all identifying, all worries, and all ego, possessiveness, or underlying tendency to conceit, I say.”


17“But Master Gotama, when a mendicant’s mind is freed like this, where are they reborn?”


“‘They’re reborn’ doesn’t apply, Vaccha.”

“Well then, are they not reborn?”

“‘They’re not reborn’ doesn’t apply, Vaccha.”

“Well then, are they both reborn and not reborn?”

“‘They’re both reborn and not reborn’ doesn’t apply, Vaccha.”

“Well then, are they neither reborn nor not reborn?”

“‘They’re neither reborn nor not reborn’ doesn’t apply, Vaccha.”


18“Master Gotama, when asked all these questions, you say: ‘It doesn’t apply.’ I fail to understand this point, Master Gotama; I’ve fallen into confusion. And I’ve now lost even the degree of clarity I had from previous discussions with Master Gotama.”


19“No wonder you don’t understand, Vaccha, no wonder you’re confused. For this principle is deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of reason, subtle, comprehensible to the astute. It’s hard for you to understand, since you have a different view, creed, preference, practice, and tradition.


20Well then, Vaccha, I’ll ask you about this in return, and you can answer as you like.

What do you think, Vaccha? Suppose a fire was burning in front of you. Would you know: ‘This fire is burning in front of me’?”

“Yes, I would, Master Gotama.”


21“But Vaccha, suppose they were to ask you: ‘This fire burning in front of you: what does it depend on to burn?’ How would you answer?”

“I would answer like this: ‘This fire burning in front of me burns in dependence on grass and logs as fuel.’”

22“Suppose that fire burning in front of you was extinguished. Would you know: ‘This fire in front of me is extinguished’?”

“Yes, I would, Master Gotama.”


23“But Vaccha, suppose they were to ask you: ‘This fire in front of you that is extinguished: in what direction did it go — east, south, west, or north?’ How would you answer?”

“It doesn’t apply, Master Gotama. The fire depended on grass and logs as fuel. When that runs out, and no more fuel is added, the fire is reckoned to have become extinguished due to lack of fuel.”


24“In the same way, Vaccha, any form by which a Realized One might be described has been cut off at the root, made like a palm stump, obliterated, and unable to arise in the future. A Realized One is freed from reckoning in terms of form. They’re deep, immeasurable, and hard to fathom, like the ocean. ‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’ — none of these apply.


25-28Any feeling … perception … choices … consciousness by which a Realized One might be described has been cut off at the root, made like a palm stump, obliterated, and unable to arise in the future. A Realized One is freed from reckoning in terms of consciousness. They’re deep, immeasurable, and hard to fathom, like the ocean. ‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’ — none of these apply.”


29When he said this, the wanderer Vacchagotta said to the Buddha:

“Master Gotama, suppose there was a large sal tree not far from a town or village. And because it’s impermanent, its branches and foliage, bark and shoots, and softwood would fall off. After some time it would be rid of branches and foliage, bark and shoots, and softwood, consisting purely of heartwood. In the same way, Master Gotama’s dispensation is rid of branches and foliage, bark and shoots, and softwood, consisting purely of heartwood.

Excellent, Master Gotama! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:


2"Kiṁ nu kho, bho gotama, ‘sassato loko, idameva saccaṁ moghamaññan’ti –  evaṁdiṭṭhi bhavaṁ gotamo"ti?

"Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘sassato loko, idameva saccaṁ moghamaññan’"ti.

3"Kiṁ pana, bho gotama, ‘asassato loko, idameva saccaṁ moghamaññan’ti –  evaṁdiṭṭhi bhavaṁ gotamo"ti?

"Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘asassato loko, idameva saccaṁ moghamaññan’"ti.

4"Kiṁ nu kho, bho gotama, ‘antavā loko, idameva saccaṁ moghamaññan’ti –  evaṁdiṭṭhi bhavaṁ gotamo"ti?

"Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘antavā loko, idameva saccaṁ moghamaññan’"ti.

5"Kiṁ pana, bho gotama, ‘anantavā loko, idameva saccaṁ moghamaññan’ti –  evaṁdiṭṭhi bhavaṁ gotamo"ti?

"Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘anantavā loko, idameva saccaṁ moghamaññan’"ti.

6"Kiṁ nu kho, bho gotama, ‘taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññan’ti — evaṁdiṭṭhi bhavaṁ gotamo"ti?

"Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññan’"ti.

7"Kiṁ pana, bho gotama, ‘aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññan’ti — evaṁdiṭṭhi bhavaṁ gotamo"ti?

"Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññan’"ti.

8"Kiṁ nu kho, bho gotama, ‘hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti — evaṁdiṭṭhi bhavaṁ gotamo"ti? "Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’"ti.

9"Kiṁ pana, bho gotama, ‘Na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti — evaṁdiṭṭhi bhavaṁ gotamo"ti? "Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘Na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’"ti.

10"Kiṁ nu kho, bho gotama, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti — evaṁdiṭṭhi bhavaṁ gotamo"ti? "Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’"ti.

11"Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti — evaṁdiṭṭhi bhavaṁ gotamo"ti? "Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’"ti.


12"‘Kiṁ nu kho, bho gotama, sassato loko, idameva saccaṁ moghamaññanti –  evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — sassato loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, asassato loko, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — asassato loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, antavā loko, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — antavā loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, anantavā loko, idameva saccaṁ moghamaññanti –  evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — anantavā loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.

13‘Kiṁ pana, bho gotama, na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti — evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti –  evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘Na kho ahaṁ, vaccha, evaṁdiṭṭhi — neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.

14Kiṁ pana bho gotamo ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagato"ti?

15"‘Sassato loko’ti kho, vaccha, diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.

‘Asassato loko’ti kho, vaccha … pe … ‘antavā loko’ti kho, vaccha … pe … ‘anantavā loko’ti kho, vaccha … pe … ‘taṁ jīvaṁ taṁ sarīran’ti kho, vaccha … pe … ‘aññaṁ jīvaṁ aññaṁ sarīran’ti kho, vaccha … pe … ‘hoti tathāgato paraṁ maraṇā’ti kho, vaccha … pe … ‘Na hoti tathāgato paraṁ maraṇā’ti kho, vaccha … pe … ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti kho, vaccha … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, vaccha, diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Imaṁ kho ahaṁ, vaccha, ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagato"ti.


16"Atthi pana bhoto gotamassa kiñci diṭṭhigatan"ti?

"Diṭṭhigatanti kho, vaccha, apanītametaṁ tathāgatassa. Diṭṭhañhetaṁ, vaccha, tathāgatena: ‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo; iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tasmā tathāgato sabbamaññitānaṁ sabbamathitānaṁ sabbaahaṅkāramamaṅkāramānānusayānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmī"ti.


17"Evaṁ vimuttacitto pana, bho gotama, bhikkhu kuhiṁ upapajjatī"ti?


"Upapajjatīti kho, vaccha, na upeti".

"Tena hi, bho gotama, na upapajjatī"ti?

"Na upapajjatīti kho, vaccha, na upeti".

"Tena hi, bho gotama, upapajjati ca na ca upapajjatī"ti?

"Upapajjati ca na ca upapajjatīti kho, vaccha, na upeti".

"Tena hi, bho gotama, neva upapajjati na na upapajjatī"ti?

"Neva upapajjati na na upapajjatīti kho, vaccha, na upeti".


18"‘Evaṁ vimuttacitto pana, bho gotama, bhikkhu kuhiṁ upapajjatī’ti iti puṭṭho samāno ‘upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, na upapajjatī’ti iti puṭṭho samāno ‘Na upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’ti iti puṭṭho samāno ‘upapajjati ca na ca upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’ti iti puṭṭho samāno ‘neva upapajjati na na upapajjatīti kho, vaccha, na upetī’ti vadesi. Etthāhaṁ, bho gotama, aññāṇamāpādiṁ, ettha sammohamāpādiṁ. Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā sāpi me etarahi antarahitā"ti.


19"Alañhi te, vaccha, aññāṇāya, alaṁ sammohāya. Gambhīro hāyaṁ, vaccha, dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatrācariyakena.


20Tena hi, vaccha, taññevettha paṭipucchissāmi; yathā te khameyya tathā naṁ byākareyyāsi.

Taṁ kiṁ maññasi, vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṁ: ‘Ayaṁ me purato aggi jalatī’"ti? "Sace me, bho gotama, purato aggi jaleyya, jāneyyāhaṁ:

‘Ayaṁ me purato aggi jalatī’"ti.


21"Sace pana taṁ, vaccha, evaṁ puccheyya: ‘yo te ayaṁ purato aggi jalati ayaṁ aggi kiṁ paṭicca jalatī’ti, evaṁ puṭṭho tvaṁ, vaccha, kinti byākareyyāsī"ti?

"Sace maṁ, bho gotama, evaṁ puccheyya: ‘yo te ayaṁ purato aggi jalati ayaṁ aggi kiṁ paṭicca jalatī’ti, evaṁ puṭṭho ahaṁ, bho gotama, evaṁ byākareyyaṁ: ‘yo me ayaṁ purato aggi jalati ayaṁ aggi tiṇakaṭṭhupādānaṁ paṭicca jalatī’"ti.

22"Sace te, vaccha, purato so aggi nibbāyeyya, jāneyyāsi tvaṁ: ‘Ayaṁ me purato aggi nibbuto’"ti? "Sace me, bho gotama, purato so aggi nibbāyeyya, jāneyyāhaṁ: ‘Ayaṁ me purato aggi nibbuto’"ti.


23"Sace pana taṁ, vaccha, evaṁ puccheyya: ‘yo te ayaṁ purato aggi nibbuto so aggi ito katamaṁ disaṁ gato — puratthimaṁ vā dakkhiṇaṁ vā pacchimaṁ vā uttaraṁ vā’ti, evaṁ puṭṭho tvaṁ, vaccha, kinti byākareyyāsī"ti?

"Na upeti, bho gotama, yañhi so, bho gotama, aggi tiṇakaṭṭhupādānaṁ paṭicca ajali tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbutotveva saṅkhyaṁ gacchatī"ti.


24"Evameva kho, vaccha, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṁkataṁ āyatiṁ anuppādadhammaṁ. Rūpasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho — seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.


25Yāya vedanāya tathāgataṁ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Vedanāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho — seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

26Yāya saññāya tathāgataṁ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Saññāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho –  seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

27Yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Sankhārasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho — seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

28Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ. Viññāṇasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho — seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upetī"ti.


29Evaṁ vutte, vacchagotto paribbājako bhagavantaṁ etadavoca:

"Seyyathāpi, bho gotama, gāmassa vā nigamassa vā avidūre mahāsālarukkho. Tassa aniccatā sākhāpalāsā palujjeyyuṁ, tacapapaṭikā palujjeyyuṁ, pheggū palujjeyyuṁ; so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa, sāre patiṭṭhito; evameva bhoto gotamassa pāvacanaṁ apagatasākhāpalāsaṁ apagatatacapapaṭikaṁ apagatapheggukaṁ suddhaṁ, sāre patiṭṭhitaṁ.

Abhikkantaṁ, bho gotama … pe … upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Aggivacchasuttaṁ niṭṭhitaṁ dutiyaṁ.