Light/Dark

Majjhima Nikāya

MN67: Cātumasutta - At Cātumā

1So I have heard. At one time the Buddha was staying near Cātumā in a myrobalan grove.

Now at that time around five hundred mendicants headed by Sāriputta and Moggallāna arrived at Cātumā to see the Buddha. And the visiting mendicants, while exchanging pleasantries with the resident mendicants, preparing their lodgings, and putting away their bowls and robes, made a dreadful racket.

Then the Buddha said to Venerable Ānanda: “Ānanda, who’s making that dreadful racket? You’d think it was fishermen hauling in a catch!”


And Ānanda told him what had happened.


“Well then, Ānanda, in my name tell those mendicants that the teacher summons them.”

“Yes, sir,” Ānanda replied. He went to those mendicants and said: “Venerables, the teacher summons you.”

“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, and sat down to one side. The Buddha said to them:

“Mendicants, what’s with that dreadful racket? You’d think it was fishermen hauling in a catch!”


And they told him what had happened.


“Go away, mendicants, I dismiss you. You are not to stay in my presence.”

“Yes, sir,” replied those mendicants. They got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right. They set their lodgings in order and left, taking their bowls and robes.


2Now at that time the Sakyans of Cātumā were sitting together at the meeting hall on some business. Seeing those mendicants coming off in the distance, they went up to them and said: “Hello venerables, where are you going?”

“Sirs, the mendicant Saṅgha has been dismissed by the Buddha.”

“Well then, venerables, sit here for a minute. Hopefully we’ll be able to restore the Buddha’s confidence.”

“Yes, sirs,” replied the mendicants.

Then the Sakyans of Cātumā went up to the Buddha, bowed, sat down to one side, and said to him:

“May the Buddha approve of the mendicant Saṅgha! May the Buddha welcome the mendicant Saṅgha! May the Buddha support the mendicant Saṅgha now as he did in the past! There are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart. If young seedlings don’t get water they may change and fall apart. In the same way, there are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart. If a young calf doesn’t see its mother it may change and fall apart. In the same way, there are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart. May the Buddha approve of the mendicant Saṅgha! May the Buddha welcome the mendicant Saṅgha! May the Buddha support the mendicant Saṅgha now as he did in the past!”


3Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha. He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

“May the Buddha approve of the mendicant Saṅgha! May the Buddha welcome the mendicant Saṅgha! May the Buddha support the mendicant Saṅgha now as he did in the past! There are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart. If young seedlings don’t get water they may change and fall apart. … If a young calf doesn’t see its mother it may change and fall apart. In the same way, there are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart. May the Buddha approve of the mendicant Saṅgha! May the Buddha welcome the mendicant Saṅgha! May the Buddha support the mendicant Saṅgha now as he did in the past!”


4The Sakyans of Cātumā and Brahmā Sahampati were able to restore the Buddha’s confidence with the similes of the seedlings and the calf.

Then Venerable Mahāmoggallāna addressed the mendicants: “Get up, reverends, and pick up your bowls and robes. The Buddha’s confidence has been restored.”

“Yes, reverend,” replied those mendicants. Then they rose from their seats and, taking their bowls and robes, went to the Buddha, bowed, and sat down to one side. The Buddha said to Venerable Sāriputta: “Sāriputta, what did you think when the mendicant Saṅgha was dismissed by me?”

“Sir, I thought this: ‘The Buddha has dismissed the mendicant Saṅgha. Now he will remain passive, dwelling in blissful meditation in the present life, and so will we.’”


“Hold on, Sāriputta, hold on! Don’t you ever think such a thing again!”

Then the Buddha addressed Venerable Mahāmoggallāna: “Moggallāna, what did you think when the mendicant Saṅgha was dismissed by me?”

“Sir, I thought this: ‘The Buddha has dismissed the mendicant Saṅgha. Now he will remain passive, dwelling in blissful meditation in the present life. Meanwhile, Venerable Sāriputta and I will lead the mendicant Saṅgha.’”

“Good, good, Moggallāna! For either I should lead the mendicant Saṅgha, or else Sāriputta and Moggallāna.”


5Then the Buddha said to the mendicants:

“Mendicants, when you go into the water you should anticipate four dangers. What four? The dangers of waves, crocodiles, whirlpools, and sharks. These are the four dangers that anyone who enters the water should anticipate.

In the same way, a gentleman who goes forth from the lay life to homelessness in this teaching and training should anticipate four dangers. What four? The dangers of waves, crocodiles, whirlpools, and sharks.

6And what, mendicants, is the danger of waves? It’s when a gentleman has gone forth from the lay life to homelessness, thinking: ‘I’m swamped by rebirth, old age, and death; by sorrow, lamentation, pain, sadness, and distress. I’m swamped by suffering, mired in suffering. Hopefully I can find an end to this entire mass of suffering.’ When they’ve gone forth, their spiritual companions advise and instruct them: ‘You should go out like this, and come back like that. You should look to the front like this, and to the side like that. You should contract your limbs like this, and extend them like that. This is how you should bear your outer robe, bowl, and robes.’ They think: ‘Formerly, as laypeople, we advised and instructed others. And now these mendicants — who you’d think were our children or grandchildren — imagine they can advise and instruct us!’ They reject the training and return to a lesser life. This is called one who rejects the training and returns to a lesser life because they’re afraid of the danger of waves. ‘Danger of waves’ is a term for anger and distress.

7And what, mendicants, is the danger of crocodiles? It’s when a gentleman has gone forth from the lay life to homelessness, thinking: ‘I’m swamped by rebirth, old age, and death; by sorrow, lamentation, pain, sadness, and distress. I’m swamped by suffering, mired in suffering. Hopefully I can find an end to this entire mass of suffering.’ When they’ve gone forth, their spiritual companions advise and instruct them: ‘You may eat, consume, taste, and drink these things, but not those. You may eat what’s allowable, but not what’s unallowable. You may eat at the right time, but not at the wrong time.’ They think: ‘When we were laypeople, we used to eat, consume, taste, and drink what we wanted, not what we didn’t want. We ate and drank both allowable and unallowable things, at the right time and the wrong time. And these faithful householders give us a variety of delicious foods at the wrong time of day. But these mendicants imagine they can gag our mouths!’ They reject the training and return to a lesser life. This is called one who rejects the training and returns to a lesser life because they’re afraid of the danger of crocodiles. ‘Danger of crocodiles’ is a term for gluttony.

8And what, mendicants, is the danger of whirlpools? It’s when a gentleman has gone forth from the lay life to homelessness, thinking: ‘I’m swamped by rebirth, old age, and death; by sorrow, lamentation, pain, sadness, and distress. I’m swamped by suffering, mired in suffering. Hopefully I can find an end to this entire mass of suffering.’ When they’ve gone forth, they robe up in the morning and, taking their bowl and robe, enter a village or town for alms without guarding body, speech, and mind, without establishing mindfulness, and without restraining the sense faculties. There they see a householder or their child amusing themselves, supplied and provided with the five kinds of sensual stimulation. They think: ‘Formerly, as laypeople, we amused ourselves, supplied and provided with the five kinds of sensual stimulation. And it’s true that my family is wealthy. I can both enjoy my wealth and make merit.’ They reject the training and return to a lesser life. This is called one who rejects the training and returns to a lesser life because they’re afraid of the danger of whirlpools. ‘Danger of whirlpools’ is a term for the five kinds of sensual stimulation.

9And what, mendicants, is the danger of sharks? It’s when a gentleman has gone forth from the lay life to homelessness, thinking: ‘I’m swamped by rebirth, old age, and death; by sorrow, lamentation, pain, sadness, and distress. I’m swamped by suffering, mired in suffering. Hopefully I can find an end to this entire mass of suffering.’ When they’ve gone forth, they robe up in the morning and, taking their bowl and robe, enter a village or town for alms without guarding body, speech, and mind, without establishing mindfulness, and without restraining the sense faculties. There they see a female scantily clad, with revealing clothes. Lust infects their mind, so they reject the training and return to a lesser life. This is called one who rejects the training and returns to a lesser life because they’re afraid of the danger of sharks. ‘Danger of sharks’ is a term for females.

These are the four dangers that a gentleman who goes forth from the lay life to homelessness in this teaching and training should anticipate.”


10That is what the Buddha said. Satisfied, the mendicants were happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā cātumāyaṁ viharati āmalakīvane.

Tena kho pana samayena sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni honti bhagavantaṁ dassanāya. Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṁ.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "ke panete, ānanda, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope"ti?


"Etāni, bhante, sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya. Te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā"ti.


"Tenahānanda, mama vacanena te bhikkhū āmantehi: ‘satthā āyasmante āmantetī’"ti.

"Evaṁ, bhante"ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca: "satthā āyasmante āmantetī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:

"Kiṁ nu tumhe, bhikkhave, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope"ti?


"Imāni, bhante, sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā"ti.


"Gacchatha, bhikkhave, paṇāmemi vo, na vo mama santike vatthabban"ti.

"Evaṁ, bhante"ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya pakkamiṁsu.


2Tena kho pana samayena cātumeyyakā sakyā santhāgāre sannipatitā honti kenacideva karaṇīyena. Addasaṁsu kho cātumeyyakā sakyā te bhikkhū dūratova āgacchante; disvāna yena te bhikkhū tenupasaṅkamiṁsu; upasaṅkamitvā te bhikkhū etadavocuṁ: "handa kahaṁ pana tumhe āyasmanto gacchathā"ti?

"Bhagavatā kho, āvuso, bhikkhusaṁgho paṇāmito"ti.

"Tenahāyasmanto muhuttaṁ nisīdatha, appeva nāma mayaṁ sakkuṇeyyāma bhagavantaṁ pasādetun"ti.

"Evamāvuso"ti kho te bhikkhū cātumeyyakānaṁ sakyānaṁ paccassosuṁ.

Atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho cātumeyyakā sakyā bhagavantaṁ etadavocuṁ:

"abhinandatu, bhante, bhagavā bhikkhusaṁghaṁ; abhivadatu, bhante, bhagavā bhikkhusaṁghaṁ. Seyyathāpi, bhante, bhagavatā pubbe bhikkhusaṁgho anuggahito; evameva bhagavā etarahi anuggaṇhātu bhikkhusaṁghaṁ. Santettha, bhante, bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ. Tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Seyyathāpi, bhante, bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo; evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Seyyathāpi, bhante, vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ, siyā vipariṇāmo; evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Abhinandatu, bhante, bhagavā bhikkhusaṁghaṁ; abhivadatu, bhante, bhagavā bhikkhusaṁghaṁ. Seyyathāpi, bhante, bhagavatā pubbe bhikkhusaṁgho anuggahito; evameva bhagavā etarahi anuggaṇhātu bhikkhusaṁghan"ti.


3Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva — brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

"abhinandatu, bhante, bhagavā bhikkhusaṁghaṁ; abhivadatu, bhante, bhagavā bhikkhusaṁghaṁ. Seyyathāpi, bhante, bhagavatā pubbe bhikkhusaṁgho anuggahito; evameva bhagavā etarahi anuggaṇhātu bhikkhusaṁghaṁ. Santettha, bhante, bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Seyyathāpi, bhante, bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo; evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Seyyathāpi, bhante, vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ, siyā vipariṇāmo; evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Abhinandatu, bhante, bhagavā bhikkhusaṁghaṁ; abhivadatu, bhante, bhagavā bhikkhusaṁghaṁ. Seyyathāpi, bhante, bhagavatā pubbe bhikkhusaṁgho anuggahito; evameva bhagavā etarahi anuggaṇhātu bhikkhusaṁghan"ti.


4Asakkhiṁsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṁ pasādetuṁ bījūpamena ca taruṇūpamena ca.

Ata kho āyasmā mahāmoggallāno bhikkhū āmantesi: "uṭṭhethāvuso, gaṇhatha pattacīvaraṁ. Pasādito bhagavā cātumeyyakehi ca sakyehi brahmunā ca sahampatinā bījūpamena ca taruṇūpamena cā"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca: "kinti te, sāriputta, ahosi mayā bhikkhusaṁghe paṇāmite"ti?

"Evaṁ kho me, bhante, ahosi: ‘bhagavatā bhikkhusaṁgho paṇāmito. Appossukko dāni bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharissati, mayampi dāni appossukkā diṭṭhadhammasukhavihāramanuyuttā viharissāmā’"ti.


"Āgamehi tvaṁ, sāriputta, āgamehi tvaṁ, sāriputta, diṭṭhadhammasukhavihāran"ti.

Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi: "kinti te, moggallāna, ahosi mayā bhikkhusaṁghe paṇāmite"ti?

"Evaṁ kho me, bhante, ahosi: ‘bhagavatā bhikkhusaṁgho paṇāmito. Appossukko dāni bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharissati, ahañca dāni āyasmā ca sāriputto bhikkhusaṁghaṁ pariharissāmā’"ti.

"Sādhu sādhu, moggallāna. Ahaṁ vā hi, moggallāna, bhikkhusaṁghaṁ parihareyyaṁ sāriputtamoggallānā vā"ti.


5Atha kho bhagavā bhikkhū āmantesi:

" cattārimāni, bhikkhave, bhayāni udakorohante pāṭikaṅkhītabbāni. Katamāni cattāri? Ūmibhayaṁ, kumbhīlabhayaṁ, āvaṭṭabhayaṁ, susukābhayaṁ — imāni, bhikkhave, cattāri bhayāni udakorohante pāṭikaṅkhītabbāni.

Evameva kho, bhikkhave, cattārimāni bhayāni idhekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhītabbāni. Katamāni cattāri? Ūmibhayaṁ, kumbhīlabhayaṁ, āvaṭṭabhayaṁ, susukābhayaṁ.

6Katamañca, bhikkhave, ūmibhayaṁ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Tamenaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti, anusāsanti: ‘evaṁ te abhikkamitabbaṁ, evaṁ te paṭikkamitabbaṁ, evaṁ te ālokitabbaṁ, evaṁ te vilokitabbaṁ, evaṁ te samiñjitabbaṁ, evaṁ te pasāritabbaṁ, evaṁ te saṅghāṭipattacīvaraṁ dhāretabban’ti. Tassa evaṁ hoti: ‘mayaṁ kho pubbe agāriyabhūtā samānā aññe ovadāma, anusāsāma. Ime panamhākaṁ puttamattā maññe, nattamattā maññe, amhe ovaditabbaṁ anusāsitabbaṁ maññantī’ti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati, bhikkhave, ūmibhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. ‘Ūmibhayan’ti kho, bhikkhave, kodhupāyāsassetaṁ adhivacanaṁ.

7Katamañca, bhikkhave, kumbhīlabhayaṁ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Tamenaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti: ‘idaṁ te khāditabbaṁ, idaṁ te na khāditabbaṁ; idaṁ te bhuñjitabbaṁ, idaṁ te na bhuñjitabbaṁ; idaṁ te sāyitabbaṁ, idaṁ te na sāyitabbaṁ; idaṁ te pātabbaṁ, idaṁ te na pātabbaṁ; kappiyaṁ te khāditabbaṁ, akappiyaṁ te na khāditabbaṁ; kappiyaṁ te bhuñjitabbaṁ, akappiyaṁ te na bhuñjitabbaṁ; kappiyaṁ te sāyitabbaṁ, akappiyaṁ te na sāyitabbaṁ; kappiyaṁ te pātabbaṁ, akappiyaṁ te na pātabbaṁ; kāle te khāditabbaṁ, vikāle te na khāditabbaṁ; kāle te bhuñjitabbaṁ, vikāle te na bhuñjitabbaṁ; kāle te sāyitabbaṁ, vikāle te na sāyitabbaṁ; kāle te pātabbaṁ, vikāle te na pātabban’ti. Tassa evaṁ hoti: ‘mayaṁ kho pubbe agāriyabhūtā samānā yaṁ icchāma taṁ khādāma, yaṁ na icchāma na taṁ khādāma; yaṁ icchāma taṁ bhuñjāma, yaṁ na icchāma na taṁ bhuñjāma; yaṁ icchāma taṁ sāyāma, yaṁ na icchāma na taṁ sāyāma; yaṁ icchāma taṁ pivāma, yaṁ na icchāma na taṁ pivāma; kappiyampi khādāma, akappiyampi khādāma; kappiyampi bhuñjāma, akappiyampi bhuñjāma; kappiyampi sāyāma, akappiyampi sāyāma; kappiyampi pivāma, akappiyampi pivāma; kālepi khādāma, vikālepi khādāma; kālepi bhuñjāma vikālepi bhuñjāma; kālepi sāyāma, vikālepi sāyāma; kālepi pivāma, vikālepi pivāma. Yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti tatthapime mukhāvaraṇaṁ maññe karontī’ti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati, bhikkhave, kumbhīlabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. ‘Kumbhīlabhayan’ti kho, bhikkhave, odarikattassetaṁ adhivacanaṁ.

8Katamañca, bhikkhave, āvaṭṭabhayaṁ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṁ pabbajito samāno pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati. Arakkhiteneva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṁvutehi indriyehi so tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti: ‘mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā. Saṁvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṁ puññāni ca kātun’ti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati, bhikkhave, āvaṭṭabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. ‘Āvaṭṭabhayan’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

9Katamañca, bhikkhave, susukābhayaṁ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṁ pabbajito samāno pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati. Arakkhiteneva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṁvutehi indriyehi so tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsena cittena sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati, bhikkhave, susukābhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. ‘Susukābhayan’ti kho, bhikkhave, mātugāmassetaṁ adhivacanaṁ.

Imāni kho, bhikkhave, cattāri bhayāni, idhekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhītabbānī"ti.


10Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Cātumasuttaṁ niṭṭhitaṁ sattamaṁ.