Light/Dark

Majjhima Nikāya

MN46: Mahādhammasamādānasutta - The Great Discourse on Taking Up Practices

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. There the Buddha addressed the mendicants: “Mendicants!”

“Venerable sir,” they replied. The Buddha said this:


“Mendicants, sentient beings typically have the wish, desire, and hope: ‘Oh, if only unlikable, undesirable, and disagreeable things would decrease, and likable, desirable, and agreeable things would increase!’ But exactly the opposite happens to them. What do you take to be the reason for this?”

“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

“Well then, mendicants, listen and pay close attention, I will speak.”

“Yes, sir,” they replied. The Buddha said this:


2“Take an uneducated ordinary person who has not seen the noble ones, and is neither skilled nor trained in the teaching of the noble ones. They’ve not seen good persons, and are neither skilled nor trained in the teaching of the good persons. They don’t know what practices they should cultivate and foster, and what practices they shouldn’t cultivate and foster. So they cultivate and foster practices they shouldn’t, and don’t cultivate and foster practices they should. When they do so, unlikable, undesirable, and disagreeable things increase, and likable, desirable, and agreeable things decrease. Why is that? Because that’s what it’s like for someone who doesn’t know.

3But an educated noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen good persons, and are skilled and trained in the teaching of the good persons. They know what practices they should cultivate and foster, and what practices they shouldn’t cultivate and foster. So they cultivate and foster practices they should, and don’t cultivate and foster practices they shouldn’t. When they do so, unlikable, undesirable, and disagreeable things decrease, and likable, desirable, and agreeable things increase. Why is that? Because that’s what it’s like for someone who knows.

4Mendicants, there are these four ways of taking up practices. What four? There is a way of taking up practices that is painful now and results in future pain. There is a way of taking up practices that is pleasant now but results in future pain. There is a way of taking up practices that is painful now but results in future pleasure. There is a way of taking up practices that is pleasant now and results in future pleasure.

5When it comes to the way of taking up practices that is painful now and results in future pain, an ignoramus, without knowing this, doesn’t truly understand: ‘This is the way of taking up practices that is painful now and results in future pain.’ So instead of avoiding that practice, they cultivate it. When they do so, unlikable, undesirable, and disagreeable things increase, and likable, desirable, and agreeable things decrease. Why is that? Because that’s what it’s like for someone who doesn’t know.


6When it comes to the way of taking up practices that is pleasant now and results in future pain, an ignoramus … cultivates it … and disagreeable things increase …


7When it comes to the way of taking up practices that is painful now and results in future pleasure, an ignoramus … doesn’t cultivate it … and disagreeable things increase …

8When it comes to the way of taking up practices that is pleasant now and results in future pleasure, an ignoramus … doesn’t cultivate it … and disagreeable things increase … Why is that? Because that’s what it’s like for someone who doesn’t know.


9When it comes to the way of taking up practices that is painful now and results in future pain, a wise person, knowing this, truly understands: ‘This is the way of taking up practices that is painful now and results in future pain.’ So instead of cultivating that practice, they avoid it. When they do so, unlikable, undesirable, and disagreeable things decrease, and likable, desirable, and agreeable things increase. Why is that? Because that’s what it’s like for someone who knows.


10When it comes to the way of taking up practices that is pleasant now and results in future pain, a wise person … doesn’t cultivate it … and agreeable things increase …


11When it comes to the way of taking up practices that is painful now and results in future pleasure, a wise person … cultivates it … and agreeable things increase …


12When it comes to the way of taking up practices that is pleasant now and results in future pleasure, a wise person, knowing this, truly understands: ‘This is the way of taking up practices that is pleasant now and results in future pleasure.’ So instead of avoiding that practice, they cultivate it. When they do so, unlikable, undesirable, and disagreeable things decrease, and likable, desirable, and agreeable things increase. Why is that? Because that’s what it’s like for someone who knows.


13And what is the way of taking up practices that is painful now and results in future pain? It’s when someone in pain and sadness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pain and sadness. And when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. This is called the way of taking up practices that is painful now and results in future pain.

14And what is the way of taking up practices that is pleasant now but results in future pain? It’s when someone with pleasure and happiness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pleasure and happiness. But when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. This is called the way of taking up practices that is pleasant now but results in future pain.


15And what is the way of taking up practices that is painful now but results in future pleasure? It’s when someone in pain and sadness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pain and sadness. But when their body breaks up, after death, they’re reborn in a good place, a heavenly realm. This is called the way of taking up practices that is painful now but results in future pleasure.


16And what is the way of taking up practices that is pleasant now and results in future pleasure? It’s when someone with pleasure and happiness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pleasure and happiness. And when their body breaks up, after death, they’re reborn in a good place, a heavenly realm. This is called the way of taking up practices that is pleasant now and results in future pleasure. These are the four ways of taking up practices.


17Suppose there was some bitter gourd mixed with poison. Then a man would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain. They’d say to him: ‘Here, mister, this is bitter gourd mixed with poison. Drink it if you like. If you drink it, the color, aroma, and flavor will be unappetizing, and it will result in death or deadly pain.’ He wouldn’t reject it. Without reflection, he’d drink it. The color, aroma, and flavor would be unappetizing, and it would result in death or deadly pain. This is comparable to the way of taking up practices that is painful now and results in future pain, I say.

18Suppose there was a bronze cup of beverage that had a nice color, aroma, and flavor. But it was mixed with poison. Then a man would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain. They’d say to him: ‘Here, mister, this bronze cup of beverage has a nice color, aroma, and flavor. But it’s mixed with poison. Drink it if you like. If you drink it, the color, aroma, and flavor will be appetizing, but it will result in death or deadly pain.’ He wouldn’t reject it. Without reflection, he’d drink it. The color, aroma, and flavor would be appetizing, but it would result in death or deadly pain. This is comparable to the way of taking up practices that is pleasant now and results in future pain, I say.

19Suppose there was some fermented urine mixed with different medicines. Then a man with jaundice would come along. They’d say to him: ‘Here, mister, this is fermented urine mixed with different medicines. Drink it if you like. If you drink it, the color, aroma, and flavor will be unappetizing, but after drinking it you will be happy.’ He wouldn’t reject it. After reflection, he’d drink it. The color, aroma, and flavor would be unappetizing, but after drinking it he would be happy. This is comparable to the way of taking up practices that is painful now and results in future pleasure, I say.

20Suppose there was some curds, honey, ghee, and molasses all mixed together. Then a man with dysentery would come along. They’d say to him: ‘Here, mister, this is curds, honey, ghee, and molasses all mixed together. Drink it if you like. If you drink it, the color, aroma, and flavor will be appetizing, and after drinking it you will be happy.’ He wouldn’t reject it. After reflection, he’d drink it. The color, aroma, and flavor would be appetizing, and after drinking it he would be happy. This is comparable to the way of taking up practices that is pleasant now and results in future pleasure, I say.

21It’s like the time after the rainy season when the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. In the same way, this way of taking up practices that is pleasant now and results in future pleasure dispels the doctrines of the various other ascetics and brahmins as it shines and glows and radiates.”


22That is what the Buddha said. Satisfied, the mendicants were happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo"ti.

"Bhadante"ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:


"yebhuyyena, bhikkhave, sattā evaṅkāmā evaṁchandā evaṁadhippāyā: ‘aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṁ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyun’ti. Tesaṁ, bhikkhave, sattānaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Tatra tumhe, bhikkhave, kaṁ hetuṁ paccethā"ti?

"Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā, bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī"ti.

"Tena hi, bhikkhave, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī"ti.

"Evaṁ, bhante"ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: 


2"Idha, bhikkhave, assutavā puthujjano, ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno.

3Sutavā ca kho, bhikkhave, ariyasāvako, ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme jānāti asevitabbe dhamme jānāti, bhajitabbe dhamme jānāti abhajitabbe dhamme jānāti. So sevitabbe dhamme jānanto asevitabbe dhamme jānanto, bhajitabbe dhamme jānanto abhajitabbe dhamme jānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno.

4Cattārimāni, bhikkhave, dhammasamādānāni. Katamāni cattāri? Atthi, bhikkhave, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ; atthi, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ; atthi, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ; atthi, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.

5Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākan’ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno. (1)


6Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan’ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno. (2)


7Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan’ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno. (3)

8Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākan’ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno. (4)


9Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākan’ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno. (1)


10Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan’ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno. (2)


11Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan’ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno. (3)


12Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: ‘idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākan’ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno. (4)


13Katamañca, bhikkhave, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ? Idha, bhikkhave, ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti, pāṇātipātapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena adinnādāyī hoti, adinnādānapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti, kāmesu micchācārapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena musāvādī hoti, musāvādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena pharusavāco hoti, pharusavācāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena samphappalāpī hoti, samphappalāpapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena abhijjhālu hoti, abhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena byāpannacitto hoti, byāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. So kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ. (1)

14Katamañca, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ? Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti, pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena adinnādāyī hoti, adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena kāmesumicchācārī hoti, kāmesumicchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena pharusavāco hoti, pharusavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena samphappalāpī hoti, samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena abhijjhālu hoti, abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. So kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. (2)


15Katamañca, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ? Idha, bhikkhave, ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti, anabhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti, abyāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; sahāpi dukkhena sahāpi domanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. (3)


16Katamañca, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ? Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena anabhijjhālu hoti, anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ, vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ. Imāni kho, bhikkhave, cattāri dhammasamādānāni. (4)


17Seyyathāpi, bhikkhave, tittakālābu visena saṁsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṁ evaṁ vadeyyuṁ: ‘ambho purisa, ayaṁ tittakālābu visena saṁsaṭṭho, sace ākaṅkhasi piva. Tassa te pivato ceva nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhan’ti. So taṁ appaṭisaṅkhāya piveyya, nappaṭinissajjeyya. Tassa taṁ pivato ceva nacchādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ. (1)

18Seyyathāpi, bhikkhave, āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno. So ca kho visena saṁsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṁ evaṁ vadeyyuṁ: ‘ambho purisa, ayaṁ āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno. So ca kho visena saṁsaṭṭho, sace ākaṅkhasi piva. Tassa te pivatohi kho chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhan’ti. So taṁ appaṭisaṅkhāya piveyya, nappaṭinissajjeyya. Tassa taṁ pivatohi kho chādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. (2)

19Seyyathāpi, bhikkhave, pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ. Atha puriso āgaccheyya paṇḍukarogī. Tamenaṁ evaṁ vadeyyuṁ: ‘ambho purisa, idaṁ pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ, sace ākaṅkhasi piva. Tassa te pivatohi kho nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī’ti. So taṁ paṭisaṅkhāya piveyya, nappaṭinissajjeyya. Tassa taṁ pivatohi kho nacchādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī assa. Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. (3)

20Seyyathāpi, bhikkhave, dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṁ saṁsaṭṭhaṁ. Atha puriso āgaccheyya lohitapakkhandiko. Tamenaṁ evaṁ vadeyyuṁ: ‘ambho purisa, idaṁ dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṁ saṁsaṭṭhaṁ, sace ākaṅkhasi piva. Tassa te pivato ceva chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī’ti. So taṁ paṭisaṅkhāya piveyya, nappaṭinissajjeyya. Tassa taṁ pivato ceva chādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī assa. Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ. (4)

21Seyyathāpi, bhikkhave, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocate ca; evameva kho, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ tadaññe puthusamaṇabrāhmaṇaparappavāde abhivihacca bhāsate ca tapate ca virocate cā"ti.


22Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Mahādhammasamādānasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.