Light/Dark

Majjhima Nikāya

MN3: Dhammadāyāda Sutta - Heirs in the Teaching

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. There the Buddha addressed the mendicants: “Mendicants!”

“Venerable sir,” they replied. The Buddha said this:

2“Mendicants, be my heirs in the teaching, not in material things. Out of compassion for you, I think, ‘How can my disciples become heirs in the teaching, not in material things?’

If you become heirs in material things, not in the teaching, they’ll point to you, saying, ‘The Teacher’s disciples live as heirs in material things, not in the teaching.’ And they’ll point to me, saying, ‘The Teacher’s disciples live as heirs in material things, not in the teaching.’

If you become heirs in the teaching, not in material things, they’ll point to you, saying, ‘The Teacher’s disciples live as heirs in the teaching, not in material things.’ And they’ll point to me, saying, ‘The Teacher’s disciples live as heirs in the teaching, not in material things.’

So, mendicants, be my heirs in the teaching, not in material things. Out of compassion for you, I think, ‘How can my disciples become heirs in the teaching, not in material things?’


3Suppose that I had eaten and refused more food, being full, and having had as much as I needed. And there was some extra alms-food that was going to be thrown away. Then two mendicants were to come who were weak with hunger. I’d say to them, ‘Mendicants, I have eaten and refused more food, being full, and having had as much as I need. And there is this extra alms-food that’s going to be thrown away. Eat it if you like. Otherwise I’ll throw it out where there is little that grows, or drop it into water that has no living creatures.’

4Then one of those mendicants thought, ‘The Buddha has eaten and refused more food. And he has some extra alms-food that’s going to be thrown away. If we don’t eat it he’ll throw it away. But the Buddha has also said: “Be my heirs in the teaching, not in material things.” And alms-food is a kind of material thing. Instead of eating this alms-food, why don’t I spend this day and night weak with hunger?’ And that’s what they did.


5Then the second of those mendicants thought, ‘The Buddha has eaten and refused more food. And he has some extra alms-food that’s going to be thrown away. If we don’t eat it he’ll throw it away. Why don’t I eat this alms-food, then spend the day and night having got rid of my hunger and weakness?’ And that’s what they did.

6Even though that mendicant, after eating the alms-food, spent the day and night rid of hunger and weakness, it is the former mendicant who is more worthy of respect and praise. Why is that? Because for a long time that will conduce to that mendicant being of few wishes, content, self-effacing, easy to look after, and energetic.

So, mendicants, be my heirs in the teaching, not in material things. Out of compassion for you, I think, ‘How can my disciples become heirs in the teaching, not in material things?’”


7That is what the Buddha said. When he had spoken, the Holy One got up from his seat and entered his dwelling.

8Then soon after the Buddha left, Venerable Sāriputta said to the mendicants: “Reverends, mendicants!”

“Reverend,” they replied. Sāriputta said this:


9“Reverends, how do the disciples of a Teacher who lives in seclusion not train in seclusion? And how do they train in seclusion?”

“Reverend, we would travel a long way to learn the meaning of this statement in the presence of Venerable Sāriputta. May Venerable Sāriputta himself please clarify the meaning of this. The mendicants will listen and remember it.”

“Well then, reverends, listen and pay close attention, I will speak.”

“Yes, reverend,” they replied. Sāriputta said this:


10“Reverends, how do the disciples of a Teacher who lives in seclusion not train in seclusion? The disciples of a teacher who lives in seclusion do not train in seclusion. They don’t give up what the Teacher tells them to give up. They’re indulgent and slack, leaders in backsliding, neglecting seclusion. In this case, the senior mendicants should be criticized on three grounds. ‘The disciples of a teacher who lives in seclusion do not train in seclusion.’ This is the first ground. ‘They don’t give up what the Teacher tells them to give up.’ This is the second ground. ‘They’re indulgent and slack, leaders in backsliding, neglecting seclusion.’ This is the third ground. The senior mendicants should be criticized on these three grounds. In this case, the middle mendicants and the junior mendicants should be criticized on the same three grounds. This is how the disciples of a Teacher who lives in seclusion do not train in seclusion.

11And how do the disciples of a teacher who lives in seclusion train in seclusion? The disciples of a teacher who lives in seclusion train in seclusion. They give up what the Teacher tells them to give up. They’re not indulgent and slack, leaders in backsliding, neglecting seclusion. In this case, the senior mendicants should be praised on three grounds. ‘The disciples of a teacher who lives in seclusion train in seclusion.’ This is the first ground. ‘They give up what the Teacher tells them to give up.’ This is the second ground. ‘They’re not indulgent and slack, leaders in backsliding, neglecting seclusion.’ This is the third ground. The senior mendicants should be praised on these three grounds. In this case, the middle mendicants and the junior mendicants should be praised on the same three grounds. This is how the disciples of a Teacher who lives in seclusion train in seclusion.

12The bad thing here is greed and hate. There is a middle way of practice for giving up greed and hate. It gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment. And what is that middle way? It is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. This is that middle way, which gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment.

13The bad thing here is anger and hostility. … offensiveness and contempt … jealousy and stinginess … deceit and deviousness … obstinacy and aggression … conceit and arrogance … vanity and negligence. There is a middle way of practice for giving up vanity and negligence. It gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment. And what is that middle way? It is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. This is that middle way, which gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment.”


14This is what Venerable Sāriputta said. Satisfied, the mendicants were happy with what Sāriputta said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo"ti.

"Bhadante"ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: 

2"Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā: ‘Kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’ti.

Tumhe ca me, bhikkhave, āmisadāyādā bhaveyyātha no dhammadāyādā, tumhepi tena ādiyā bhaveyyātha: ‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti; ahampi tena ādiyo bhaveyyaṁ: ‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti.

Tumhe ca me, bhikkhave, dhammadāyādā bhaveyyātha, no āmisadāyādā, tumhepi tena na ādiyā bhaveyyātha: ‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti; ahampi tena na ādiyo bhaveyyaṁ: ‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti.

Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā: ‘Kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’ti.


3Idhāhaṁ, bhikkhave, bhuttāvī assaṁ pavārito paripuṇṇo pariyosito suhito yāvadattho; siyā ca me piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Atha dve bhikkhū āgaccheyyuṁ jighacchādubbalyaparetā. Tyāhaṁ evaṁ vadeyyaṁ: ‘Ahaṁ khomhi, bhikkhave, bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi ca me ayaṁ piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace ākaṅkhatha, bhuñjatha, no ce tumhe bhuñjissatha, idānāhaṁ appaharite vā chaḍḍessāmi, appāṇake vā udake opilāpessāmī’ti.

4Tatrekassa bhikkhuno evamassa: ‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace mayaṁ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. Vuttaṁ kho panetaṁ bhagavatā: "dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā"ti. Āmisaññataraṁ kho panetaṁ, yadidaṁ piṇḍapāto. Yannūnāhaṁ imaṁ piṇḍapātaṁ abhuñjitvā imināva jighacchādubbalyena evaṁ imaṁ rattindivaṁ vītināmeyyan’ti. So taṁ piṇḍapātaṁ abhuñjitvā teneva jighacchādubbalyena evaṁ taṁ rattindivaṁ vītināmeyya.


5Atha dutiyassa bhikkhuno evamassa: ‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace mayaṁ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. Yannūnāhaṁ imaṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ imaṁ rattindivaṁ vītināmeyyan’ti. So taṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ taṁ rattindivaṁ vītināmeyya.

6Kiñcāpi so, bhikkhave, bhikkhu taṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ taṁ rattindivaṁ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṁsataro ca. Taṁ kissa hetu? Tañhi tassa, bhikkhave, bhikkhuno dīgharattaṁ appicchatāya santuṭṭhiyā sallekhāya subharatāya vīriyārambhāya saṁvattissati.

Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā: ‘Kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’"ti.


7Idamavoca bhagavā. Idaṁ vatvāna sugato uṭṭhāyāsanā vihāraṁ pāvisi.

8Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: "āvuso bhikkhave"ti.

"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca: 


9"Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī"ti?

"Dūratopi kho mayaṁ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho; āyasmato sāriputtassa sutvā bhikkhū dhāressantī"ti.

"Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca: 


10"Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti? Idhāvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahanti, bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā. Tatrāvuso, therā bhikkhū tīhi ṭhānehi gārayhā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī’ti — iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. ‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti — iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. ‘Bāhulikā ca, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti –  iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Tatrāvuso, majjhimā bhikkhū … pe … navā bhikkhū tīhi ṭhānehi gārayhā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī’ti — iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. ‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti – iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. ‘Bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti — iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti.

11Kittāvatā ca panāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti? Idhāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti — yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahanti; na ca bāhulikā honti, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatrāvuso, therā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti — iminā paṭhamena ṭhānena therā bhikkhū pāsaṁsā bhavanti. ‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti – iminā dutiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. ‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti — iminā tatiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. Therā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. Tatrāvuso, majjhimā bhikkhū … pe … navā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti — iminā paṭhamena ṭhānena navā bhikkhū pāsaṁsā bhavanti. ‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti — iminā dutiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. ‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti — iminā tatiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. Navā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

12Tatrāvuso, lobho ca pāpako doso ca pāpako. Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ — sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

13Tatrāvuso, kodho ca pāpako upanāho ca pāpako … pe … makkho ca pāpako paḷāso ca pāpako, issā ca pāpikā maccherañca pāpakaṁ, māyā ca pāpikā sāṭheyyañca pāpakaṁ, thambho ca pāpako sārambho ca pāpako, māno ca pāpako atimāno ca pāpako, mado ca pāpako pamādo ca pāpako. Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ — sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī"ti.


14Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti.

Dhammadāyādasuttaṁ niṭṭhitaṁ tatiyaṁ.