Light/Dark

Majjhima Nikāya

MN20: Vitakkasaṇṭhāna Sutta — How to Stop Thinking

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. There the Buddha addressed the mendicants: “Mendicants!”

“Venerable sir,” they replied. The Buddha said this:


2“Mendicants, a mendicant committed to the higher mind should focus on five foundations of meditation from time to time. What five?

Take a mendicant who is focusing on some foundation of meditation that gives rise to bad, unskillful thoughts connected with desire, hate, and delusion. That mendicant should focus on some other foundation of meditation connected with the skillful. As they do so, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi. It’s like a deft carpenter or their apprentice who’d knock out or extract a large peg with a finer peg. In the same way, a mendicant … should focus on some other foundation of meditation connected with the skillful …

3Now, suppose that mendicant is focusing on some other foundation of meditation connected with the skillful, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should examine the drawbacks of those thoughts: ‘So these thoughts are unskillful, they’re blameworthy, and they result in suffering.’ As they do so, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi. Suppose there was a woman or man who was young, youthful, and fond of adornments. If the corpse of a snake or a dog or a human were hung around their neck, they’d be horrified, repelled, and disgusted. In the same way, a mendicant … should examine the drawbacks of those thoughts …

4Now, suppose that mendicant is examining the drawbacks of those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should try to ignore and forget about them. As they do so, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi. Suppose there was a person with good eyesight, and some undesirable sights came into their range of vision. They’d just close their eyes or look away. In the same way, a mendicant … those bad thoughts are given up and come to an end …

5Now, suppose that mendicant is ignoring and forgetting about those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should focus on stopping the formation of thoughts. As they do so, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi. Suppose there was a person walking quickly. They’d think: ‘Why am I walking so quickly? Why don’t I slow down?’ So they’d slow down. They’d think: ‘Why am I walking slowly? Why don’t I stand still?’ So they’d stand still. They’d think: ‘Why am I standing still? Why don’t I sit down?’ So they’d sit down. They’d think: ‘Why am I sitting? Why don’t I lie down?’ So they’d lie down. And so that person would reject successively coarser postures and adopt more subtle ones.

In the same way, a mendicant … those thoughts are given up and come to an end …


6Now, suppose that mendicant is focusing on stopping the formation of thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. With teeth clenched and tongue pressed against the roof of the mouth, they should squeeze, squash, and torture mind with mind. As they do so, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi. It’s like a strong man who grabs a weaker man by the head or throat or shoulder and squeezes, squashes, and tortures them. In the same way, a mendicant … with teeth clenched and tongue pressed against the roof of the mouth, should squeeze, squash, and torture mind with mind. As they do so, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

7Now, take the mendicant who is focusing on some foundation of meditation that gives rise to bad, unskillful thoughts connected with desire, hate, and delusion. They focus on some other foundation of meditation connected with the skillful … They examine the drawbacks of those thoughts … They try to ignore and forget about those thoughts … They focus on stopping the formation of thoughts … With teeth clenched and tongue pressed against the roof of the mouth, they squeeze, squash, and torture mind with mind. When they succeed in each of these things, those bad thoughts are given up and come to an end. Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi. This is called a mendicant who is a master of the ways of thought. They’ll think what they want to think, and they won’t think what they don’t want to think. They’ve cut off craving, untied the fetters, and by rightly comprehending conceit have made an end of suffering.”

8That is what the Buddha said. Satisfied, the mendicants were happy with what the Buddha said.


1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo"ti.

"Bhadante"ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:


2"Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṁ manasi kātabbāni. Katamāni pañca?

Idha, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ. Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinihaneyya abhinīhareyya abhinivatteyya; evameva kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ. Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (1)

3Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (2)

4Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ asatiamanasikāro āpajjitabbo. Tassa tesaṁ vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa; so nimīleyya vā aññena vā apalokeyya; evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (3)

5Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ. Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, puriso sīghaṁ gaccheyya. Tassa evamassa: ‘kiṁ nu kho ahaṁ sīghaṁ gacchāmi? Yannūnāhaṁ saṇikaṁ gaccheyyan’ti. So saṇikaṁ gaccheyya. Tassa evamassa: ‘kiṁ nu kho ahaṁ saṇikaṁ gacchāmi? Yannūnāhaṁ tiṭṭheyyan’ti. So tiṭṭheyya. Tassa evamassa: ‘kiṁ nu kho ahaṁ ṭhito? Yannūnāhaṁ nisīdeyyan’ti. So nisīdeyya. Tassa evamassa: ‘kiṁ nu kho ahaṁ nisinno? Yannūnāhaṁ nipajjeyyan’ti. So nipajjeyya. Evañhi so, bhikkhave, puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhinivajjetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya.

Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (4)


6Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ. Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, balavā puriso dubbalataraṁ purisaṁ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ. Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (5)

7Yato kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Ayaṁ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. Yaṁ vitakkaṁ ākaṅkhīssati taṁ vitakkaṁ vitakkessati, yaṁ vitakkaṁ nākaṅkhīssati na taṁ vitakkaṁ vitakkessati. Acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā"ti.

8Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Vitakkasaṇṭhānasuttaṁ niṭṭhitaṁ dasamaṁ.


Sīhanādavaggo niṭṭhito dutiyo.

9Cūḷasīhanādalomahaṁsavaro,
Mahācūḷadukkhakkhandhaanumānikasuttaṁ;
Khilapatthamadhupiṇḍikadvidhāvitakka,
Pañcanimittakathā puna vaggo.