Light/Dark

Sutta Pitaka

Dīgha Nikāya – The Long Discourses

DN5: Kūṭṭadanta Sutta – With Kūṭadanta

1. The Brahmins and Householders of Khāṇumata

1So I have heard. At one time the Buddha was wandering in the land of the Magadhans together with a large Saṅgha of around five hundred mendicants when he arrived at a village of the Magadhan brahmins named Khāṇumata. There he stayed nearby at Ambalaṭṭhikā.

Now at that time the brahmin Kūṭadanta was living in Khāṇumata. It was a crown property given by King Seniya Bimbisāra of Magadha, teeming with living creatures, full of hay, wood, water, and grain, a royal endowment of the highest quality. Now at that time Kūṭadanta had prepared a great sacrifice. Bulls, bullocks, heifers, goats and rams — seven hundred of each — had been led to the post for the sacrifice.


2The brahmins and householders of Khāṇumataka heard:

“It seems the ascetic Gotama — a Sakyan, gone forth from a Sakyan family — has arrived at Khāṇumataka and is staying in a forest nearby. He has this good reputation: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’ He has realized with his own insight this world — with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans — and he makes it known to others. He teaches Dhamma that’s good in the beginning, good in the middle, and good in the end, meaningful and well-phrased. And he reveals a spiritual practice that’s entirely full and pure. It’s good to see such perfected ones.”

3Then, having departed Khāṇumataka, they formed into companies and headed to Ambalaṭṭhikā.


4Now at that time the brahmin Kūṭadanta had retired to the upper floor of his stilt longhouse for his midday nap. He saw the brahmins and householders heading for Ambalaṭṭhikā, and addressed his steward: “My steward, why are the brahmins and householders headed for Ambalaṭṭhikā?”

5“The ascetic Gotama has arrived at Khāṇumataka and is staying at Ambalaṭṭhikā. He has this good reputation: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’ They’re going to see that Master Gotama.”

6Then Kūṭadanta thought: “I’ve heard that the ascetic Gotama knows how to accomplish the sacrifice with three modes and sixteen accessories. I don’t know about that, but I wish to perform a great sacrifice. Why don’t I ask him how to accomplish the sacrifice with three modes and sixteen accessories?”


7Then Kūṭadanta addressed his steward: “Well then, go to the brahmins and householders and say to them: ‘Sirs, the brahmin Kūṭadanta asks you to wait, as he will also go to see the ascetic Gotama.’”

“Yes, sir,” replied the steward, and did as he was asked.

2. The Qualities of Kūṭadanta

8-9Now at that time several hundred brahmins were residing in Khāṇumata thinking to participate in Kūṭadanta’s sacrifice. They heard that Kūṭadanta was going to see the ascetic Gotama. They approached Kūṭadanta and said to him:

“Is it really true that you are going to see the ascetic Gotama?”

“Yes, gentlemen, it is true.”


10“Please don’t! It’s not appropriate for you to go to see the ascetic Gotama. For if you do so, your reputation will diminish and his will increase. For this reason it’s not appropriate for you to go to see the ascetic Gotama; it’s appropriate that he comes to see you.


11You are well born on both your mother’s and father’s side, of pure descent, irrefutable and impeccable in questions of ancestry back to the seventh paternal generation. For this reason it’s not appropriate for you to go to see the ascetic Gotama; it’s appropriate that he comes to see you.


12You’re rich, affluent, and wealthy, with lots of property and assets, and lots of money and grain …

13You recite and remember the hymns, and have mastered the three Vedas, together with their vocabularies, ritual, phonology and etymology, and the testament as fifth. You know philology and grammar, and are well versed in cosmology and the marks of a great man. …

14You are attractive, good-looking, lovely, of surpassing beauty. You are magnificent, splendid, remarkable to behold. …

15You are ethical, mature in ethical conduct. …

16You’re a good speaker, with a polished, clear, and articulate voice that expresses the meaning. …


17You teach the teachers of many, and teach three hundred students to recite the hymns. Many students come from various districts and countries for the sake of the hymns, wishing to learn the hymns. …

18You’re old, elderly and senior, advanced in years, and have reached the final stage of life. The ascetic Gotama is young, and has newly gone forth. …

19You’re honored, respected, revered, venerated, and esteemed by King Bimbisāra of Magadha …


20and the brahmin Pokkharasāti. …

21You live in Khāṇumata, a crown property given by King Seniya Bimbisāra of Magadha, teeming with living creatures, full of hay, wood, water, and grain, a royal endowment of the highest quality. For this reason it’s not appropriate for you to go to see the ascetic Gotama; it’s appropriate that he comes to see you.”

3. The Qualities of the Buddha

22When they had spoken, Kūṭadanta said to those brahmins:

23“Well then, gentlemen, listen to why it’s appropriate for me to go to see the ascetic Gotama, and it’s not appropriate for him to come to see me. He is well born on both his mother’s and father’s side, of pure descent, irrefutable and impeccable in questions of ancestry back to the seventh paternal generation. For this reason it’s not appropriate for the ascetic Gotama to come to see me; rather, it’s appropriate for me to go to see him.

24When he went forth he abandoned a large family circle. …

25When he went forth he abandoned abundant gold coin and bullion stored in dungeons and towers. …

26He went forth from the lay life to homelessness while still a youth, young, black-haired, blessed with youth, in the prime of life. …

27Though his mother and father wished otherwise, weeping with tearful faces, he shaved off his hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. …

28He is attractive, good-looking, lovely, of surpassing beauty. He is magnificent, splendid, remarkable to behold. …

29He is ethical, possessing ethical conduct that is noble and skillful. …

30He’s a good speaker, with a polished, clear, and articulate voice that expresses the meaning. …

31He’s a teacher of teachers. …

32He has ended sensual desire, and is rid of caprice. …

33He teaches the efficacy of deeds and action. He doesn’t wish any harm upon the community of brahmins. …

34He went forth from an eminent family of unbroken aristocratic lineage. …

35He went forth from a rich, affluent, and wealthy family. …

36People come from distant lands and distant countries to question him. …

37Many thousands of deities have gone for refuge for life to him. …


38He has this good reputation: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’ …


39He has the thirty-two marks of a great man. …

40He is welcoming, congenial, polite, smiling, open, the first to speak. …

41He’s honored, respected, revered, venerated, and esteemed by the four assemblies. …

42Many gods and humans are devoted to him. …

43While he is residing in a village or town, non-human entities do not harass them. …

44He leads an order and a community, and teaches a community, and is said to be the best of the various religious founders. He didn’t come by his fame in the same ways as those other ascetics and brahmins. Rather, he came by his fame due to his supreme knowledge and conduct. …

45King Seniya Bimbisāra of Magadha and his wives and children have gone for refuge for life to the ascetic Gotama. …

46King Pasenadi of Kosala and his wives and children have gone for refuge for life to the ascetic Gotama. …


47The brahmin Pokkharasāti and his wives and children have gone for refuge for life to the ascetic Gotama. …


48He’s honored, respected, revered, venerated, and esteemed by King Bimbisāra of Magadha …


49King Pasenadi of Kosala …

50and the brahmin Pokkharasāti.


51The ascetic Gotama has arrived at Khāṇumata and is staying at Ambalaṭṭhikā. Any ascetic or brahmin who comes to stay in our village district is our guest, and should be honored and respected as such. For this reason, too, it’s not appropriate for Master Gotama to come to see me, rather, it’s appropriate for me to go to see him. This is the extent of Master Gotama’s praise that I have learned. But his praises are not confined to this, for the praise of Master Gotama is limitless.”

52When he had spoken, those brahmins said to him: “According to Kūṭadanta’s praises, if Master Gotama were staying within a hundred leagues, it’d be worthwhile for a faithful gentleman to go to see him, even if they had to carry their own provisions in a shoulder bag.”

“Well then, gentlemen, let’s all go to see the ascetic Gotama.”

4. The Story of King Mahāvijita’s Sacrifice

53Then Kūṭadanta together with a large group of brahmins went to see the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side. Before sitting down to one side, some of the brahmins and householders of Khāṇumataka bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.

54Kūṭadanta said to the Buddha: “Master Gotama, I’ve heard that you know how to accomplish the sacrifice with three modes and sixteen accessories. I don’t know about that, but I wish to perform a great sacrifice. Please teach me how to accomplish the sacrifice with three modes and sixteen accessories.”


55“Well then, brahmin, listen and pay close attention, I will speak.”

Yes sir,” Kūṭadanta replied.

The Buddha said this: Once upon a time, brahmin, there was a king named Mahāvijita. He was rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, lots of money and grain, and a full treasury and storehouses. Then as King Mahāvijita was in private retreat this thought came to his mind: ‘I have achieved human wealth, and reign after conquering this vast territory. Why don’t I hold a large sacrifice? That will be for my lasting welfare and happiness.’

56Then he summoned the brahmin high priest and said to him: ‘Just now, brahmin, as I was in private retreat this thought came to mind: “I have achieved human wealth, and reign after conquering this vast territory. Why don’t I perform a great sacrifice? That will be for my lasting welfare and happiness.” Brahmin, I wish to perform a great sacrifice. Please instruct me. It will be for my lasting welfare and happiness.’

57When he had spoken, the brahmin high priest said to him: ‘Sir, the king’s realm is harried and oppressed. Bandits have been seen raiding villages, towns, and cities, and infesting the highways. But if the king were to extract more taxes while his realm is thus harried and oppressed, he would not be doing his duty.

Now the king might think: “I’ll eradicate this barbarian obstacle by execution or imprisonment or confiscation or condemnation or banishment!” But that’s not the right way to eradicate this barbarian obstacle. Those who remain after the killing will return to harass the king’s realm.

Rather, here is a plan, relying on which the barbarian obstacle will be properly uprooted. So let the king provide seed and fodder for those in the realm who work in farming and raising cattle. Let the king provide funding for those who work in trade. Let the king guarantee food and wages for those in government service. Then the people, occupied with their own work, will not harass the realm. The king’s revenues will be great. When the country is secured as a sanctuary, free of being harried and oppressed, the happy people, with joy in their hearts, dancing with children at their breast, will dwell as if their houses were wide open.’


The king agreed with the high priest’s advice and followed his recommendation.


Then the king summoned the brahmin high priest and said to him: ‘I have eradicated the barbarian obstacle. And relying on your plan my revenue is now great. Since the country is secured as a sanctuary, free of being harried and oppressed, the happy people, with joy in their hearts, dancing with children at their breast, dwell as if their houses were wide open. Brahmin, I wish to perform a great sacrifice. Please instruct me. It will be for my lasting welfare and happiness.’

4.1. The Four Accessories

58‘In that case, let the king announce this throughout the realm to the aristocrat vassals, ministers and counselors, well-to-do brahmins, and well-off householders, both of town and country: “I wish to perform a great sacrifice. Please grant your approval, gentlemen; it will be for my lasting welfare and happiness.”

The king agreed with the high priest’s advice and followed his recommendation. And all of the people who were thus informed responded by saying: ‘May the king perform a sacrifice! It is time for a sacrifice, great king.’ And so these four consenting factions became accessories to the sacrifice.

4.2. The Eight Accessories

King Mahāvijita possessed eight factors.

He was well born on both his mother’s and father’s side, of pure descent, irrefutable and impeccable in questions of ancestry back to the seventh paternal generation.

He was attractive, good-looking, lovely, of surpassing beauty. He was magnificent, splendid, remarkable to behold.

He was rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, lots of money and grain, and a full treasury and storehouses.

He was powerful, having an army of four divisions that was obedient and carried out instructions. He’d probably prevail over his enemies just with his reputation.

He was faithful, generous, a donor, his door always open. He was a well-spring of support, making merit with ascetics and brahmins, for paupers, vagrants, travelers, and beggars.

He was very learned in diverse fields of learning. He understood the meaning of diverse statements, saying: ‘This is what that statement means; that is what this statement means.’

He was astute, competent, and intelligent, able to think issues through as they bear upon the past, future, and present.

These are the eight factors that King Mahāvijita possessed. And so these eight factors also became accessories to the sacrifice.

4.3. Four More Accessories

60And the brahmin high priest had four factors.

He was well born on both his mother’s and father’s side, of pure descent, irrefutable and impeccable in questions of ancestry back to the seventh paternal generation.


He recited and remembered the hymns, and had mastered the three Vedas, together with their vocabularies, ritual, phonology and etymology, and the testament as fifth. He knew philology and grammar, and was well versed in cosmology and the marks of a great man.


He was ethical, mature in ethical conduct.

He was astute and clever, being the first or second to hold the sacrificial ladle.

These are the four factors that the brahmin high priest possessed. And so these four factors also became accessories to the sacrifice.

4.4. The Three Modes

61Next, before the sacrifice, the brahmin high priest taught the three modes to the king. ‘Now, though the king wants to perform a great sacrifice, he might have certain regrets, thinking: “I shall lose a great fortune,” or “I am losing a great fortune,” or “I have lost a great fortune.” But the king should not harbor such regrets.’

These are the three modes that the brahmin high priest taught to the king before the sacrifice.

4.5. The Ten Respects

62Next, before the sacrifice, the brahmin high priest dispelled the king’s regret regarding the recipients in ten respects:

‘There will come to the sacrifice those who kill living creatures and those who refrain from killing living creatures. As to those who kill living creatures, the outcome of that is theirs alone. But as to those who refrain from killing living creatures, it is for their sakes that the king should sacrifice, relinquish, rejoice, and gain confidence in his heart.

There will come to the sacrifice those who steal … commit sexual misconduct … lie … use divisive speech … use harsh speech … talk nonsense … are covetous … have ill will … have wrong view and those who have right view. As to those who have wrong view, the outcome of that is theirs alone. But as to those who have right view, it is for their sakes that the king should sacrifice, relinquish, rejoice, and gain confidence in his heart.’

These are the ten respects in which the high priest dispelled the king’s regret regarding the recipients before the sacrifice.

4.6. The Sixteen Respects

63Next, while the king was performing the great sacrifice, the brahmin high priest educated, encouraged, fired up, and inspired the king’s mind in sixteen respects:

‘Now, while the king is performing the great sacrifice, someone might say: “King Mahāvijita performs a great sacrifice, but he did not announce it to the aristocrat vassals of town and country. That’s the kind of great sacrifice that this king performs.”

Those who speak against the king in this way have no legitimacy. For the king did indeed announce it to the aristocrat vassals of town and country. Let the king know this as a reason to sacrifice, relinquish, rejoice, and gain confidence in his heart.


64-68While the king is performing the great sacrifice, someone might say: “King Mahāvijita performs a great sacrifice, but he did not announce it to the ministers and counselors, well-to-do brahmins, and well-off householders, both of town and country. That’s the kind of great sacrifice that this king performs.”

Those who speak against the king in this way have no legitimacy. For the king did indeed announce it to all these people. Let the king know this too as a reason to sacrifice, relinquish, rejoice, and gain confidence in his heart.

While the king is performing the great sacrifice, someone might say that he does not possess the eight factors.

Those who speak against the king in this way have no legitimacy. For the king does indeed possess the eight factors. Let the king know this too as a reason to sacrifice, relinquish, rejoice, and gain confidence in his heart.

While the king is performing the great sacrifice, someone might say that the high priest does not possess the four factors.

Those who speak against the king in this way have no legitimacy. For the high priest does indeed possess the four factors. Let the king know this too as a reason to sacrifice, relinquish, rejoice, and gain confidence in his heart.’

These are the sixteen respects in which the high priest educated, encouraged, fired up, and inspired the king’s mind while he was performing the sacrifice.


69And brahmin, in that sacrifice no cattle were killed, no goats were killed, and no chickens or pigs were killed. There was no slaughter of various kinds of creatures. No trees were felled for the sacrificial post. No grass was reaped to strew over the place of sacrifice. No bondservants, employees, or workers did their jobs under threat of punishment and danger, weeping with tearful faces. Those who wished to work did so, while those who did not wish to did not. They did the work they wanted to, and did not do what they didn’t want to. The sacrifice was completed with just ghee, oil, butter, curds, honey, and molasses.

70Then the aristocrat vassals, ministers and counselors, well-to-do brahmins, and well-off householders of both town and country came to the king bringing abundant wealth and said, ‘Sire, this abundant wealth is specially for you alone; may Your Highness accept it!’

‘There’s enough raised for me through regular taxes. Let this be for you; and here, take even more!’


When the king turned them down, they withdrew to one side to think up a plan, ‘It wouldn’t be proper for us to take this abundant wealth back to our own homes. King Mahāvijita is performing a great sacrifice. Let us make an offering as an auxiliary sacrifice.’

71Then the aristocrat vassals of town and country set up gifts to the east of the sacrificial pit. The ministers and counselors of town and country set up gifts to the south of the sacrificial pit. The well-to-do brahmins of town and country set up gifts to the west of the sacrificial pit. The well-off householders of town and country set up gifts to the north of the sacrificial pit.


72And brahmin, in that sacrifice too no cattle were killed, no goats were killed, and no chickens or pigs were killed. There was no slaughter of various kinds of creatures. No trees were felled for the sacrificial post. No grass was reaped to strew over the place of sacrifice. No bondservants, employees, or workers did their jobs under threat of punishment and danger, weeping with tearful faces. Those who wished to work did so, while those who did not wish to did not. They did the work they wanted to, and did not do what they didn’t want to. The sacrifice was completed with just ghee, oil, butter, curds, honey, and molasses.

73And so there were four consenting factions, eight factors possessed by King Mahāvijita, four factors possessed by the high priest, and three modes. Brahmin, this is called the sacrifice accomplished with three modes and sixteen accessories.”


74When he said this, those brahmins made an uproar: “Hooray for such sacrifice! Hooray for the accomplishment of such sacrifice!”

But the brahmin Kūṭadanta sat in silence. So those brahmins said to him: “How can you not applaud the ascetic Gotama’s fine words?”

“It’s not that I don’t applaud what he said. If anyone didn’t applaud such fine words, their head would explode!

But, gentlemen, it occurs to me that the ascetic Gotama does not say: ‘So I have heard’ or ‘It ought to be like this.’ Rather, he just says: ‘So it was then, this is how it was then.’

It occurs to me that the ascetic Gotama at that time must have been King Mahāvijita, the owner of the sacrifice, or else the brahmin high priest who facilitated the sacrifice for him.

Does Master Gotama recall having performed such a sacrifice, or having facilitated it, and then, when his body broke up, after death, being reborn in a good place, a heavenly realm?”

“I do recall that, brahmin. For at that time I was the brahmin high priest who facilitated the sacrifice.”

5. A Regular Gift as an Ongoing Family Sacrifice.

75“But Master Gotama, apart from that sacrifice accomplished with three modes and sixteen accessories, is there any other sacrifice that has fewer requirements and undertakings, yet is more fruitful and beneficial?”

76“There is, brahmin.”


77“But what is it?”

78“The regular gifts as ongoing family sacrifice given specially to ethical renunciates; this sacrifice, brahmin, has fewer requirements and undertakings, yet is more fruitful and beneficial.”


79“What is the cause, Master Gotama, what is the reason why those regular gifts as ongoing family sacrifice have fewer requirements and undertakings, yet are more fruitful and beneficial, compared with the sacrifice accomplished with three modes and sixteen accessories?”


80“Because neither perfected ones nor those who have entered the path to perfection will attend such a sacrifice. Why is that? Because beatings and throttlings are seen there.

But the regular gifts as ongoing family sacrifice given specially to ethical renunciates; perfected ones and those who have entered the path to perfection will attend such a sacrifice. Why is that? Because no beatings and throttlings are seen there.

This is the cause, brahmin, this is the reason why those regular gifts as ongoing family sacrifice have fewer requirements and undertakings, yet are more fruitful and beneficial, compared with the sacrifice accomplished with three modes and sixteen accessories.”


81“But Master Gotama, apart from that sacrifice accomplished with three modes and sixteen accessories and those regular gifts as ongoing family sacrifice, is there any other sacrifice that has fewer requirements and undertakings, yet is more fruitful and beneficial?”


82“There is, brahmin.”


83“But what is it?”


84“When someone gives a dwelling specially for the Saṅgha of the four quarters.”


85-91“But is there any other sacrifice that has fewer requirements and undertakings, yet is more fruitful and beneficial?”

“When someone with confident heart goes for refuge to the Buddha, the teaching, and the Saṅgha.”

“But is there any other sacrifice that has fewer requirements and undertakings, yet is more fruitful and beneficial?”


92-95“When someone with a confident heart undertakes the training rules to refrain from killing living creatures, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence.”

“But is there any other sacrifice that has fewer requirements and undertakings, yet is more fruitful and beneficial?”


96“There is, brahmin. It’s when a Realized One arises in the world, perfected, a fully awakened Buddha … That’s how a mendicant is accomplished in ethics. … They enter and remain in the first absorption … This sacrifice has fewer requirements and undertakings than the former, yet is more fruitful and beneficial. …

97They enter and remain in the second absorption … third absorption … fourth absorption. This sacrifice has fewer requirements and undertakings than the former, yet is more fruitful and beneficial. … They extend and project the mind toward knowledge and vision … This sacrifice has fewer requirements and undertakings than the former, yet is more fruitful and beneficial. They understand: ‘… there is no return to any state of existence.’ This sacrifice has fewer requirements and undertakings than the former, yet is more fruitful and beneficial. And, brahmin, there is no other accomplishment of sacrifice which is better and finer than this.”

6. Kūṭadanta Declares Himself a Lay Follower

98When he had spoken, Kūṭadanta said to the Buddha: “Excellent, Master Gotama! Excellent! As if he were righting the overturned, or revealing the hidden, or pointing out the path to the lost, or lighting a lamp in the dark so people with good eyes can see what’s there, Master Gotama has made the Teaching clear in many ways. I go for refuge to Master Gotama, to the teaching, and to the mendicant Saṅgha. From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.

And these bulls, bullocks, heifers, goats, and rams — seven hundred of each — I release them, I grant them life! Let them eat green grass and drink cool water, and may a cool breeze blow upon them!”

7. The Realization of the Fruit of Stream-Entry

99Then the Buddha taught Kūṭadanta step by step, with a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation. And when he knew that Kūṭadanta’s mind was ready, pliable, rid of hindrances, joyful, and confident he explained the special teaching of the Buddhas: suffering, its origin, its cessation, and the path. Just as a clean cloth rid of stains would properly absorb dye, in that very seat the stainless, immaculate vision of the Dhamma arose in the brahmin Kūṭadanta: “Everything that has a beginning has an end.”

100Then Kūṭadanta saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha: “Would Master Gotama together with the mendicant Saṅgha please accept tomorrow’s meal from me?” The Buddha consented in silence.

101Then, knowing that the Buddha had consented, Kūṭadanta got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving. And when the night had passed Kūṭadanta had a variety of delicious foods prepared in his own home. Then he had the Buddha informed of the time, saying: “It’s time, Master Gotama, the meal is ready.”

102Then the Buddha put on his outer robe in the morning and, taking his bowl and robe, went to the home of Kūṭadanta together with the mendicant Saṅgha, where he sat on the seat spread out.


103Then Kūṭadanta served and satisfied the mendicant Saṅgha headed by the Buddha with his own hands with a variety of delicious foods. When the Buddha had eaten and washed his hand and bowl, Kūṭadanta took a low seat and sat to one side. Then the Buddha educated, encouraged, fired up, and inspired him with a Dhamma talk, after which he got up from his seat and left.

1. Khāṇumatakabrāhmaṇagahapatikā

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena khāṇumataṁ nāma magadhānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ bhagavā khāṇumate viharati ambalaṭṭhikāyaṁ. Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.

Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūṇūpanītāni honti yaññatthāya.


2Assosuṁ kho khāṇumatakā brāhmaṇagahapatikā:

"Samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi khāṇumataṁ anuppatto khāṇumate viharati ambalaṭṭhikāyaṁ. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.

3Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.


4Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṁ āmantesi: "Kiṁ nu kho, bho khatte, khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamantī"ti?

5"Atthi kho, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi khāṇumataṁ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṁ. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. Tamete bhavantaṁ gotamaṁ dassanāya upasaṅkamantī"ti.

6Atha kho kūṭadantassa brāhmaṇassa etadahosi: "sutaṁ kho pana metaṁ: 'samaṇo gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātī'ti. Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ. Icchāmi cāhaṁ mahāyaññaṁ yajituṁ. Yannūnāhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ puccheyyan"ti.


7Atha kho kūṭadanto brāhmaṇo khattaṁ āmantesi: "Tena hi, bho khatte, yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaṁ vadehi: 'kūṭadanto, bho, brāhmaṇo evamāha — āgamentu kira bhavanto, kūṭadantopi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'"ti.

"Evaṁ, bho"ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca: "kūṭadanto, bho, brāhmaṇo evamāha: 'āgamentu kira bhonto, kūṭadantopi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'"ti.

2. Kūṭadantaguṇakathā

8Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti: "kūṭadantassa brāhmaṇassa mahāyaññaṁ anubhavissāmā"ti. Assosuṁ kho te brāhmaṇā: "kūṭadanto kira brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī"ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṁsu.

9Upasaṅkamitvā kūṭadantaṁ brāhmaṇaṁ etadavocuṁ: "Saccaṁ kira bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī"ti? "Evaṁ kho me, bho, hoti: 'ahampi samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmī'"ti.


10"Mā bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkami. Na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Sace bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamissati, bhoto kūṭadantassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.


11Bhavañhi kūṭadanto ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṁ kūṭadanto ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.


12Bhavañhi kūṭadanto aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtajātarūparajato … pe …

13Bhavañhi kūṭadanto ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo … pe …

14Bhavañhi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya … pe …

15Bhavañhi kūṭadanto sīlavā vuddhasīlī vuddhasīlena samannāgato … pe …

16Bhavañhi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā … pe …


17Bhavañhi kūṭadanto bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā … pe …

18Bhavañhi kūṭadanto jiṇṇo vuddho mahallako addhagato vayoanuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca … pe …

19Bhavañhi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito … pe …


20Bhavañhi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito … pe …

21Bhavañhi kūṭadanto khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Yampi bhavaṁ kūṭadanto khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ, raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamitun"ti.

3. Buddhaguṇakathā

22Evaṁ vutte, kūṭadanto brāhmaṇo te brāhmaṇe etadavoca:

23" Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ, na tveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Samaṇo khalu, bho, gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.

24Samaṇo khalu, bho, gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito … pe …

25Samaṇo khalu, bho, gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṁ ca … pe …

26Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito … pe …

27Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito … pe …

28Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya … pe …

29Samaṇo khalu, bho, gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato … pe …

30Samaṇo khalu, bho, gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā … pe …

31Samaṇo khalu, bho, gotamo bahūnaṁ ācariyapācariyo … pe …

32Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo … pe …

33Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya … pe …

34Samaṇo khalu, bho, gotamo uccā kulā pabbajito asambhinnakhattiyakulā … pe …

35Samaṇo khalu, bho, gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā … pe …

36Samaṇaṁ khalu, bho, gotamaṁ tiroraṭṭhā tirojanapadā pañhaṁ pucchituṁ āgacchanti … pe …

37Samaṇaṁ khalu, bho, gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni … pe …


38Samaṇaṁ khalu, bho, gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti … pe …


39Samaṇo khalu, bho, gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato … pe …

40Samaṇo khalu, bho, gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī … pe …

41Samaṇo khalu, bho, gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito … pe …

42Samaṇe khalu, bho, gotame bahū devā ca manussā ca abhippasannā … pe …

43Samaṇo khalu, bho, gotamo yasmiṁ gāme vā nigame vā paṭivasati na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti … pe …

44Samaṇo khalu, bho, gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati, yathā kho pana, bho, etesaṁ samaṇabrāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati, na hevaṁ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato … pe …

45Samaṇaṁ khalu, bho, gotamaṁ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato … pe …

46Samaṇaṁ khalu, bho, gotamaṁ rājā pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato … pe …


47Samaṇaṁ khalu, bho, gotamaṁ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato … pe …


48Samaṇo khalu, bho, gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito … pe …


49Samaṇo khalu, bho, gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito … pe …

50Samaṇo khalu, bho, gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito … pe …


51Samaṇo khalu, bho, gotamo khāṇumataṁ anuppatto khāṇumate viharati ambalaṭṭhikāyaṁ. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakhettaṁ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, samaṇo gotamo khāṇumataṁ anuppatto khāṇumate viharati ambalaṭṭhikāyaṁ, atithimhākaṁ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena nārahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ. Ettake kho ahaṁ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṁ gotamo"ti.

52Evaṁ vutte, te brāhmaṇā kūṭadantaṁ brāhmaṇaṁ etadavocuṁ: "yathā kho bhavaṁ kūṭadanto samaṇassa gotamassa vaṇṇe bhāsati, ito cepi so bhavaṁ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṁ api puṭosenā"ti.

"Tena hi, bho, sabbeva mayaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmā"ti.

4. Mahāvijitarājayaññakathā

53Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Khāṇumatakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

54Ekamantaṁ nisinno kho kūṭadanto brāhmaṇo bhagavantaṁ etadavoca: "sutaṁ metaṁ, bho gotama: 'samaṇo gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātī'ti. Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ. Icchāmi cāhaṁ mahāyaññaṁ yajituṁ. Sādhu me bhavaṁ gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ desetū"ti.


55"Tena hi, brāhmaṇa, suṇāhi sādhukaṁ manasikarohi, bhāsissāmī"ti.

"Evaṁ, bho"ti kho kūṭadanto brāhmaṇo bhagavato paccassosi.

Bhagavā etadavoca: "Bhūtapubbaṁ, brāhmaṇa, rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho, brāhmaṇa, rañño mahāvijitassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: 'adhigatā kho me vipulā mānusakā bhogā, mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasāmi, yannūnāhaṁ mahāyaññaṁ yajeyyaṁ, yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti.

56Atha kho, brāhmaṇa, rājā mahāvijito purohitaṁ brāhmaṇaṁ āmantetvā etadavoca: 'idha mayhaṁ, brāhmaṇa, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā bhogā, mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasāmi. Yannūnāhaṁ mahāyaññaṁ yajeyyaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā"ti. Icchāmahaṁ, brāhmaṇa, mahāyaññaṁ yajituṁ. Anusāsatu maṁ bhavaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti.

57Evaṁ vutte, brāhmaṇa, purohito brāhmaṇo rājānaṁ mahāvijitaṁ etadavoca: 'bhoto kho rañño janapado sakaṇṭako sauppīḷo, gāmaghātāpi dissanti, nigamaghātāpi dissanti, nagaraghātāpi dissanti, panthaduhanāpi dissanti. Bhavaṁ kho pana rājā evaṁ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaṁ rājā.

Siyā kho pana bhoto rañño evamassa: "ahametaṁ dassukhīlaṁ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmī"ti, na kho panetassa dassukhīlassa evaṁ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṁ viheṭhessanti.

Api ca kho idaṁ saṁvidhānaṁ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṁ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṁ bhavaṁ rājā bījabhattaṁ anuppadetu. Ye bhoto rañño janapade ussahanti vāṇijjāya, tesaṁ bhavaṁ rājā pābhataṁ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṁ bhavaṁ rājā bhattavetanaṁ pakappetu. Te ca manussā sakammapasutā rañño janapadaṁ na viheṭhessanti; mahā ca rañño rāsiko bhavissati. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharissantī'ti.


'Evaṁ, bho'ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṁsu kasigorakkhe, tesaṁ rājā mahāvijito bījabhattaṁ anuppadāsi. Ye ca rañño janapade ussahiṁsu vāṇijjāya, tesaṁ rājā mahāvijito pābhataṁ anuppadāsi. Ye ca rañño janapade ussahiṁsu rājaporise, tesaṁ rājā mahāvijito bhattavetanaṁ pakappesi. Te ca manussā sakammapasutā rañño janapadaṁ na viheṭhiṁsu, mahā ca rañño rāsiko ahosi. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṁsu.


Atha kho, brāhmaṇa, rājā mahāvijito purohitaṁ brāhmaṇaṁ āmantetvā etadavoca: 'samūhato kho me bhoto dassukhīlo, bhoto saṁvidhānaṁ āgamma mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṁ brāhmaṇa mahāyaññaṁ yajituṁ. Anusāsatu maṁ bhavaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti.

4.1. Catuparikkhāra

58Tena hi bhavaṁ rājā ye bhoto rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca te bhavaṁ rājā āmantayataṁ: 'icchāmahaṁ, bho, mahāyaññaṁ yajituṁ, anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca … pe … brāhmaṇamahāsālā negamā ceva jānapadā ca … pe … gahapatinecayikā negamā ceva jānapadā ca, te bhavaṁ rājā āmantayataṁ: 'icchāmahaṁ, bho, mahāyaññaṁ yajituṁ, anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti.

'Evaṁ, bho'ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: 'icchāmahaṁ, bho, mahāyaññaṁ yajituṁ, anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti. 'Yajataṁ bhavaṁ rājā yaññaṁ, yaññakālo, mahārājā'ti. Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca … pe … brāhmaṇamahāsālā negamā ceva jānapadā ca … pe … gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: 'icchāmahaṁ, bho, mahāyaññaṁ yajituṁ. Anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti. 'Yajataṁ bhavaṁ rājā yaññaṁ, yaññakālo, mahārājā'ti. Itime cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.

4.2. Aṭṭhaparikkhāra

59Rājā mahāvijito aṭṭhahaṅgehi samannāgato —

ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena;

abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya;

aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro;

balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā;

saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti;

bahussuto tassa tassa sutajātassa, tassa tasseva kho pana bhāsitassa atthaṁ jānāti:

'ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho'ti;

paṇḍito, viyatto, medhāvī, paṭibalo, atītānāgatapaccuppanne atthe cintetuṁ. Rājā mahāvijito imehi aṭṭhahaṅgehi samannāgato.

Iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.

4.3. Catuparikkhāra

60Purohito brāhmaṇo catūhaṅgehi samannāgato,

ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena;


ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo;


sīlavā vuddhasīlī vuddhasīlena samannāgato;

paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ.

Purohito brāhmaṇo imehi catūhaṅgehi samannāgato. Iti imānipi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.

4.4. Tissovidhā

61Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi. Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhukāmassa kocideva vippaṭisāro: '"mahā vata me bhogakkhandho vigacchissatī"ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vippaṭisāro: "mahā vata me bhogakkhandho vigacchatī"ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhassa kocideva vippaṭisāro: "mahā vata me bhogakkhandho vigato"ti, so bhotā raññā vippaṭisāro na karaṇīyo'ti. Imā kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.

4.5. Dasaākāra

62Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinesi.

'Āgamissanti kho bhoto yaññaṁ pāṇātipātinopi pāṇātipātā paṭiviratāpi. Ye tattha pāṇātipātino, tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā, te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.

Āgamissanti kho bhoto yaññaṁ adinnādāyinopi adinnādānā paṭiviratāpi … pe … kāmesu micchācārinopi kāmesumicchācārā paṭiviratāpi … musāvādinopi musāvādā paṭiviratāpi … pisuṇavācinopi pisuṇāya vācāya paṭiviratāpi … pharusavācinopi pharusāya vācāya paṭiviratāpi … samphappalāpinopi samphappalāpā paṭiviratāpi … abhijjhālunopi anabhijjhālunopi … byāpannacittāpi abyāpannacittāpi … micchādiṭṭhikāpi sammādiṭṭhikāpi … . Ye tattha micchādiṭṭhikā, tesaññeva tena. Ye tattha sammādiṭṭhikā, te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetū'ti.

Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinesi.

4.6. Soḷasākāra

63Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahākārehi cittaṁ sandassesi samādapesi samuttejesi sampahaṁsesi

siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā khattiyā ānuyantā negamā ceva jānapadā ca; atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā ānuyantā negamā ceva jānapadā ca. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. (1)


64Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca … pe … brāhmaṇamahāsālā negamā ceva jānapadā ca … pe … gahapatinecayikā negamā ceva jānapadā ca, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. (2–4.)

65Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. (5)

66Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya … pe … no ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro … pe … no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā … pe … no ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti … pe … no ca kho bahussuto tassa tassa sutajātassa … pe … no ca kho tassa tasseva kho pana bhāsitassa atthaṁ jānāti: "Ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho"ti … pe … no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. (6–12.)

67Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. (13)

68Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati. No ca khvassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo … pe … no ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato … pe … no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetūti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahi ākārehi cittaṁ sandassesi samādapesi samuttejesi sampahaṁsesi. (14–16.)


69Tasmiṁ kho, brāhmaṇa, yaññe neva gāvo haññiṁsu, na ajeḷakā haññiṁsu, na kukkuṭasūkarā haññiṁsu, na vividhā pāṇā saṅghātaṁ āpajjiṁsu, na rukkhā chijjiṁsu yūpatthāya, na dabbhā lūyiṁsu barihisatthāya. Yepissa ahesuṁ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu. Atha kho ye icchiṁsu, te akaṁsu, ye na icchiṁsu, na te akaṁsu; yaṁ icchiṁsu, taṁ akaṁsu, yaṁ na icchiṁsu, na taṁ akaṁsu. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi.

70Atha kho, brāhmaṇa, khattiyā ānuyantā negamā ceva jānapadā ca, amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamā ceva jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāvijitaṁ upasaṅkamitvā evamāhaṁsu: 'idaṁ, deva, pahūtaṁ sāpateyyaṁ devaññeva uddissābhataṁ, taṁ devo paṭiggaṇhātū'ti.

'Alaṁ, bho, mamāpidaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkhataṁ; tañca vo hotu, ito ca bhiyyo harathā'ti.


Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ samacintesuṁ: 'na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṁ yajati, handassa mayaṁ anuyāgino homā'ti.

71Atha kho, brāhmaṇa, puratthimena yaññavāṭassa khattiyā ānuyantā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Dakkhiṇena yaññavāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Pacchimena yaññavāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Uttarena yaññavāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ.


72Tesupi kho, brāhmaṇa, yaññesu neva gāvo haññiṁsu, na ajeḷakā haññiṁsu, na kukkuṭasūkarā haññiṁsu, na vividhā pāṇā saṅghātaṁ āpajjiṁsu, na rukkhā chijjiṁsu yūpatthāya, na dabbhā lūyiṁsu barihisatthāya. Yepi nesaṁ ahesuṁ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu. Atha kho ye icchiṁsu, te akaṁsu, ye na icchiṁsu, na te akaṁsu; yaṁ icchiṁsu, taṁ akaṁsu, yaṁ na icchiṁsu na taṁ akaṁsu. Sappitelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṁsu.

73Iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato; tisso ca vidhā. Ayaṁ vuccati, brāhmaṇa, tividhā yaññasampadā soḷasaparikkhārā"ti.


74Evaṁ vutte, te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṁ: "aho yañño, aho yaññasampadā"ti.

Kūṭadanto pana brāhmaṇo tūṇhībhūtova nisinno hoti. Atha kho te brāhmaṇā kūṭadantaṁ brāhmaṇaṁ etadavocuṁ: "kasmā pana bhavaṁ kūṭadanto samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodatī"ti?

"Nāhaṁ, bho, samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya, yo samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodeyya.

Api ca me, bho, evaṁ hoti — samaṇo gotamo na evamāha: 'evaṁ me sutan'ti vā 'evaṁ arahati bhavitun'ti vā; api ca samaṇo gotamo: 'evaṁ tadā āsi, itthaṁ tadā āsi' tveva bhāsati.

Tassa mayhaṁ bho evaṁ hoti: 'addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññassāmi purohito vā brāhmaṇo tassa yaññassa yājetā'ti.

Abhijānāti pana bhavaṁ gotamo evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā"ti?

"Abhijānāmahaṁ, brāhmaṇa, evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā, ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā"ti.

5. Niccadānaanukulayañña

75"Atthi pana, bho gotama, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?

76"Atthi kho, brāhmaṇa, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.


77"Katamo pana so, bho gotama, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?

78"Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; ayaṁ kho, brāhmaṇa, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.


79"Ko nu kho, bho gotama, hetu ko paccayo, yena taṁ niccadānaṁ anukulayaññaṁ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṁsatarañcā"ti?


80"Na kho, brāhmaṇa, evarūpaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Taṁ kissa hetu? Dissanti hettha, brāhmaṇa, daṇḍappahārāpi galaggahāpi, tasmā evarūpaṁ yaññaṁ na upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā.

Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; evarūpaṁ kho, brāhmaṇa, yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Taṁ kissa hetu? Na hettha, brāhmaṇa, dissanti daṇḍappahārāpi galaggahāpi, tasmā evarūpaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā.

Ayaṁ kho, brāhmaṇa, hetu ayaṁ paccayo, yena taṁ niccadānaṁ anukulayaññaṁ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṁsatarañcā"ti.


81"Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?


82"Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.


83"Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?


84"Yo kho, brāhmaṇa, cātuddisaṁ saṅghaṁ uddissa vihāraṁ karoti, ayaṁ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.


85"Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?

86"Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.

87"Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?

88"Yo kho, brāhmaṇa, pasannacitto buddhaṁ saraṇaṁ gacchati, dhammaṁ saraṇaṁ gacchati, saṅghaṁ saraṇaṁ gacchati; ayaṁ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.

89"Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?

90"Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.

91"Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?


92"Yo kho, brāhmaṇa, pasannacitto sikkhāpadāni samādiyati — pāṇātipātā veramaṇiṁ, adinnādānā veramaṇiṁ, kāmesumicchācārā veramaṇiṁ, musāvādā veramaṇiṁ, surāmerayamajjapamādaṭṭhānā veramaṇiṁ. Ayaṁ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.

93"Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?

94"Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.

95"Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti?


96"Idha, brāhmaṇa, tathāgato loke uppajjati arahaṁ sammāsambuddho … pe … Evaṁ kho, brāhmaṇa, bhikkhu sīlasampanno hoti … pe … paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca …

97… pe … Dutiyaṁ jhānaṁ … tatiyaṁ jhānaṁ … catutthaṁ jhānaṁ upasampajja viharati. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cāti. … pe … Ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti … ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca … pe … nāparaṁ itthattāyāti pajānāti. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca. Imāya ca, brāhmaṇa, yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthī"ti.

6. Kūṭadantaupāsakattapaṭivedanā

98Evaṁ vutte, kūṭadanto brāhmaṇo bhagavantaṁ etadavoca: "Abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: 'cakkhumanto rūpāni dakkhantī'ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ.

Esāhaṁ, bho gotama, satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṁ demi, haritāni ceva tiṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca nesaṁ vāto upavāyatū"ti.

7. Sotāpattiphalasacchikiriyā

99Atha kho bhagavā kūṭadantassa brāhmaṇassa anupubbiṁ kathaṁ kathesi, seyyathidaṁ — dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi — dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya; evameva kūṭadantassa brāhmaṇassa tasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman"ti.

100Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

101Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññavāṭe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo, bho gotama; niṭṭhitaṁ bhattan"ti.

102Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññavāṭo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.


103Atha kho kūṭadanto brāhmaṇo buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kūṭadantaṁ brāhmaṇaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.

Kūṭadantasuttaṁ niṭṭhitaṁ pañcamaṁ.