Light/Dark

Sutta Pitaka

Dīgha Nikāya – The Long Discourses

DN18: Janavasabha Sutta – With Janavasabha

1. Declaring the Rebirths of People From Nādika and Elsewhere

1So I have heard. At one time the Buddha was staying at Nādika in the brick house.

Now at that time the Buddha was explaining the rebirths of devotees all over the nations; the Kāsis and Kosalans, Vajjis and Mallas, Cetīs and Vaṁsas, Kurus and Pañcālas, Macchas and Sūrasenas:

“This one was reborn here, while that one was reborn there.

Over fifty devotees in Nādika have passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.

More than ninety devotees in Nādika have passed away having ended three fetters, and weakened greed, hate, and delusion. They’re once-returners, who will come back to this world once only, then make an end of suffering.

In excess of five hundred devotees in Nādika have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening.”


2When the devotees of Nādika heard about the Buddha’s answers to those questions, they were uplifted and overjoyed, full of rapture and happiness.

3Venerable Ānanda heard of the Buddha’s statements and the Nādikans’ happiness.

2. Ānanda’s Suggestion

4Then Venerable Ānanda thought: “But there were also Magadhan devotees — many, and of long standing too — who have passed away. You’d think that Aṅga and Magadha were empty of devotees who have passed away! But they too had confidence in the Buddha, the teaching, and the Saṅgha, and had fulfilled their ethics. The Buddha hasn’t declared their passing. It would be good to do so, for many people would gain confidence, and so be reborn in a good place.

That King Seniya Bimbisāra of Magadha was a just and principled king who benefited the brahmins and householders of town and country. People still sing his praises: ‘That just and principled king, who made us so happy, has passed away. Life was good under his dominion.’ He too had confidence in the Buddha, the teaching, and the Saṅgha, and had fulfilled his ethics. People say: ‘Until his dying day, King Bimbisāra sang the Buddha’s praises!’ The Buddha hasn’t declared his passing. It would be good to do so, for many people would gain confidence, and so be reborn in a good place.

Besides, the Buddha was awakened in Magadha; so why hasn’t he declared the rebirth of the Magadhan devotees? If he fails to do so, they will be dejected.”


5After pondering the fate of the Magadhan devotees alone in private, Ānanda rose at the crack of dawn and went to see the Buddha. He bowed, sat down to one side, and told the Buddha of his concerns, finishing by saying, “Why hasn’t the Buddha declared the rebirth of the Magadhan devotees? If he fails to do so, they will be dejected.” Then Ānanda, after making this suggestion regarding the Magadhan devotees, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.


6Soon after Ānanda had left, the Buddha put on his outer robe in the morning and, taking his bowl and robe, entered Nādika for alms. He wandered for alms in Nādika. After the meal, on his return from alms-round, he washed his feet and entered the brick house. He paid heed, paid attention, and concentrated wholeheartedly on the fate of Magadhan devotees, and sat on the seat spread out, thinking: “I shall know their destiny, where they are reborn in the next life.” And he saw where they had been reborn.

Then in the late afternoon, the Buddha came out of retreat. Emerging from the brick house, he sat on the seat spread out in the shade of the porch.


7Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him: “Sir, you look so serene; your face seems to shine owing to the clarity of your faculties. Have you been abiding in a peaceful meditation today, sir?”

8The Buddha then recounted what had happened since speaking to Ānanda, revealing that he had seen the destiny of the Magadhan devotees. He continued:

3. Janavasabha the Spirit

9“Then, Ānanda an invisible spirit called out: ‘I am Janavasabha, Blessed One! I am Janavasabha, Holy One!’ Ānanda, do you recall having previously heard such a name as Janavasabha?”

10“No, sir. But when I heard the word, I got goosebumps! I thought, ‘This must be no ordinary spirit to bear such an exalted name as Janavasabha.’”

“After making himself heard while invisible, Ānanda, a very beautiful spirit appeared in front of me. And for a second time he called out: ‘I am Bimbisāra, Blessed One! I am Bimbisāra, Holy One! This is the seventh time I have been reborn in the company of the Great King Vessavaṇa. After passing away from there, I am now able to become a king of non-humans.


11 Seven from here, seven from there —
fourteen transmigrations in all.
That’s how many past lives
I can recollect.

12For a long time I’ve known that I won’t be reborn in the underworld, but that I still hope to become a once-returner.’

13‘It’s incredible and amazing that you, the venerable spirit Janavasabha, should say:

“For a long time I’ve been aware that I won’t be reborn in the underworld” and also “But I still hope to become a once-returner.” But from what source do you know that you’ve achieved such a high distinction?’

‘None other than the Blessed One’s instruction! None other than the Holy One’s instruction! From the day I had absolute devotion to the Buddha I have known that I won’t be reborn in the underworld, but that I still hope to become a once-returner. Just now, sir, I had been sent out by the great king Vessavaṇa to the great king Virūḷhaka’s presence on some business, and on the way I saw the Buddha giving his attention to the fate of the Magadhan devotees. But it comes as no surprise that I have heard and learned the fate of the Magadhan devotees in the presence of the great king Vessavaṇa as he was speaking to his assembly. It occurred to me: “I shall see the Buddha and inform him of this.” These are the two reasons I’ve come to see the Buddha.

4. The Council of the Gods

14Sir, it was more than a few days ago — on the fifteenth day sabbath on the full moon day at the entry to the rainy season — when all the gods of the Thirty-Three were sitting together in the Hall of Justice. A large assembly of gods was sitting all around, and the Four Great Kings were there.

The Great King Dhataraṭṭha was seated to the east, facing west, in front of his gods. The Great King Virūḷhaka was seated to the south, facing north, in front of his gods. The Great King Virūpakkha was seated to the west, facing east, in front of his gods. The Great King Vessavaṇa was seated to the north, facing south, in front of his gods.

When the gods of the Thirty-Three have a gathering like this, that is how they are seated. After that come our seats.

Sir, those gods who had been recently reborn in the company of the Thirty-Three after leading the spiritual life under the Buddha outshone the other gods in beauty and glory. The gods of the Thirty-Three were uplifted and overjoyed at that, full of rapture and happiness, saying: “The heavenly hosts swell, while the demon hosts dwindle!”

Seeing the joy of those gods, Sakka, lord of gods, celebrated with these verses:


15“The gods rejoice —
the Thirty-Three with their Lord —
revering the Realized One,
and the natural excellence of the teaching;

16and seeing the new gods,
so beautiful and glorious,
who have come here after leading
the spiritual life under the Buddha!

17They outshine the others
in beauty, glory, and lifespan.
Here are the distinguished disciples
of he whose wisdom is vast.

18Seeing this, they delight —
the Thirty-Three with their Lord —
revering the Realized One,
and the natural excellence of the teaching.”


19The gods of the Thirty-Three were even more uplifted and overjoyed at that, saying: “The heavenly hosts swell, while the demon hosts dwindle!”

Then the gods of the Thirty-Three, having considered and deliberated on the matter for which they were seated together in the Hall of Justice, advised and instructed the Four Great Kings on the subject. And each stood at his own seat without departing.

20The Kings were instructed,
and heeded good advice.
With clear and peaceful minds,
they stood by their own seats.

21Then in the northern quarter a magnificent light arose and radiance appeared, surpassing the glory of the gods. Then Sakka, lord of gods, addressed the gods of the Thirty-Three: “As indicated by the signs — light arising and radiance appearing — Brahmā will appear. For this is the precursor for the appearance of Brahmā, namely light arising and radiance appearing.”

22 As indicated by the signs,
Brahmā will appear.
For this is the sign of Brahmā:
a light vast and great.

5. On Sanaṅkumāra

23Then the gods of the Thirty-Three sat in their own seats, saying: “We shall find out what has caused that light, and having realized it we shall go to it.” And the Four Great Kings did likewise.

Hearing that, the gods of the Thirty-Three agreed in unison: “We shall find out what has caused that light, and having realized it we shall go to it.”

24When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, he does so after manifesting in a solid corporeal form. For the gods of the Thirty-Three aren’t able to see a Brahmā’s normal appearance. When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, he outshines the other gods in beauty and glory, as a golden statue outshines the human form.


When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, not a single god in that assembly greets him by bowing down or rising up or inviting him to a seat. They all sit silently on their couches with their joined palms raised, thinking: “Now Brahmā Sanaṅkumāra will sit on the couch of whatever god he chooses.”


25And the god on whose couch Brahmā sits is overjoyed and brimming with happiness, like a king on the day of his coronation.


Then Brahmā Sanaṅkumāra manifested in a solid corporeal form, taking on the appearance of the youth Pañcasikha, and appeared to the gods of the Thirty-Three. Rising into the air, he sat cross-legged in the sky, like a strong man might sit cross-legged on a well-appointed couch or on level ground. Seeing the joy of those gods, Brahmā Sanaṅkumāra celebrated with these verses:


26 “The gods rejoice —
the Thirty-Three with their Lord —
revering the Realized One,
and the natural excellence of the teaching;

27 and seeing the new gods,
so beautiful and glorious,
who have come here after leading
the spiritual life under the Buddha!

28 They outshine the others
in beauty, glory, and lifespan.
Here are the distinguished disciples
of he whose wisdom is vast.

29 Seeing this, they delight —
the Thirty-Three with their Lord —
revering the Realized One,
and the natural excellence of the teaching!”

30That is the topic on which Brahmā Sanaṅkumāra spoke. And while he was speaking on that topic, his voice had eight qualities: it was clear, comprehensible, charming, audible, rounded, undistorted, deep, and resonant. He makes sure his voice is intelligible as far as the assembly goes, but it doesn’t extend outside the assembly. When someone has a voice like this, they’re said to have the voice of Brahmā.

31Then Brahmā Sanaṅkumāra, having manifested thirty-three corporeal forms, sat down on the couches of each of the gods of the Thirty-Three and addressed them: “What do the good gods of the Thirty-Three think about how much the Buddha has acted for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans? For consider those who have gone for refuge to the Buddha, the teaching, and the Saṅgha, and have fulfilled their ethics. When their bodies break up, after death, some are reborn in the company of the Gods Who Control the Creations of Others, some with the Gods Who Love to Create, some with the Joyful Gods, some with the Gods of Yama, some with the Gods of the Thirty-Three, and some with the Gods of the Four Great Kings. And at the very least they swell the hosts of the fairies.”

32That is the topic on which Brahmā Sanaṅkumāra spoke. And while he was speaking on that topic, each of the gods fancied: “The one sitting on my couch is the only one speaking.”

33 When one is speaking,
all the forms speak.
When one sits in silence,
they all remain silent.

34 But those gods imagine —
the Thirty-Three with their Lord —
that the one on their seat
is the only one to speak.

35The Brahmā Sanaṅkumāra merged into one corporeal form. Then he sat on the couch of Sakka, lord of gods, and addressed the gods of the Thirty-Three:

6. Developing the Bases of Psychic Power

36“What do the good gods of the Thirty-Three think about how much the four bases of psychic power have been clearly described by the Blessed One — the one who knows and sees, the perfected one, the fully awakened Buddha — for the multiplication, generation, and transformation of corporeal forms through psychic power? What four? It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort. They develop the basis of psychic power that has immersion due to energy, and active effort. They develop the basis of psychic power that has immersion due to mental development, and active effort. They develop the basis of psychic power that has immersion due to inquiry, and active effort. These are the four bases of psychic power that have been clearly described by the Buddha, for the multiplication, generation, and transformation of corporeal forms through psychic power.


37All the ascetics and brahmins in the past, future, or present who wield the many kinds of psychic power do so by developing and cultivating these four bases of psychic power. gentlemen, do you see such psychic might and power in me?”


“Yes, Great Brahmā.”

“I too became so mighty and powerful by developing and cultivating these four bases of psychic power.”

That is the topic on which Brahmā Sanaṅkumāra spoke. And having spoken about that, he addressed the gods of the Thirty-Three:

7. The Three Openings

38“What do the good gods of the Thirty-Three think about how much the Buddha has understood the three opportunities for achieving happiness? What three?

First, take someone who lives mixed up with sensual pleasures and unskillful qualities. After some time they hear the noble teaching, properly attend to how it applies to them, and practice accordingly. They live aloof from sensual pleasures and unskillful qualities. That gives rise to pleasure, and more than pleasure, happiness, like the joy that’s born from gladness. This is the first opportunity for achieving happiness.


39Next, take someone whose coarse physical, verbal, and mental processes have not died down. After some time they hear the teaching of the noble ones, properly attend to how it applies to them, and practice accordingly. Their coarse physical, verbal, and mental processes die down. That gives rise to pleasure, and more than pleasure, happiness, like the joy that’s born from gladness. This is the second opportunity for achieving happiness.

40Next, take someone who doesn’t truly understand what is skillful and what is unskillful, what is blameworthy and what is blameless, what should be cultivated and what should not be cultivated, what is inferior and what is superior, and what is on the side of dark and the side of bright. After some time they hear the teaching of the noble ones, properly attend to how it applies to them, and practice accordingly. They truly understand what is skillful and what is unskillful, and so on. Knowing and seeing like this, ignorance is given up and knowledge arises. That gives rise to pleasure, and more than pleasure, happiness, like the joy that’s born from gladness. This is the third opportunity for achieving happiness.

These are the three opportunities for achieving happiness that have been understood by the Buddha.”

That is the topic on which Brahmā Sanaṅkumāra spoke. And having spoken about that, he addressed the gods of the Thirty-Three:

8. Mindfulness Meditation

41“What do the good gods of the Thirty-Three think about how much the Buddha has clearly described the four kinds of mindfulness meditation for achieving what is skillful? What four?

It’s when a mendicant meditates by observing an aspect of the body internally — keen, aware, and mindful, rid of desire and aversion for the world.

As they meditate in this way, they become rightly immersed in that, and rightly serene. Then they give rise to knowledge and vision of other people’s bodies externally.

They meditate observing an aspect of feelings internally … Then they give rise to knowledge and vision of other people’s feelings externally.

They meditate observing an aspect of the mind internally … Then they give rise to knowledge and vision of other people’s minds externally.

They meditate observing an aspect of principles internally — keen, aware, and mindful, rid of desire and aversion for the world. As they meditate in this way, they become rightly immersed in that, and rightly serene. Then they give rise to knowledge and vision of other people’s principles externally.

These are the four kinds of mindfulness meditation that the Buddha has clearly described for achieving what is skillful.”

That is the topic on which Brahmā Sanaṅkumāra spoke. And having spoken about that, he addressed the gods of the Thirty-Three:

9. Seven Prerequisites of Immersion

42“What do the good gods of the Thirty-Three think about how much the Buddha has clearly described the seven prerequisites of immersion for the development and fulfillment of right immersion? What seven? Right view, right thought, right speech, right action, right livelihood, right effort, and right mindfulness. Unification of mind with these seven factors as prerequisites is called noble right immersion ‘with its vital conditions’ and ‘with its prerequisites’.

Right view gives rise to right thought. Right thought gives rise to right speech. Right speech gives rise to right action. Right action gives rise to right livelihood. Right livelihood gives rise to right effort. Right effort gives rise to right mindfulness. Right mindfulness gives rise to right immersion. Right immersion gives rise to right knowledge. Right knowledge gives rise to right freedom.

If anything should be rightly described as ‘a teaching that’s well explained by the Buddha, visible in this very life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves; and the doors to the deathless are flung open,’ it’s this. For the teaching is well explained by the Buddha — visible in this very life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves — and the doors of the deathless are flung open.

43Whoever has experiential confidence in the Buddha, the teaching, and the Saṅgha, and has the ethical conduct loved by the noble ones; and whoever is spontaneously reborn, and is trained in the teaching; in excess of 2, 400, 000 such Magadhan devotees have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening. And there are once-returners here, too.

44 And as for other people
who I think have shared in merit —
I couldn’t even number them,
for fear of speaking falsely.”

45That is the topic on which Brahmā Sanaṅkumāra spoke. And while he was speaking on that topic, this thought came to the great king Vessavaṇa: “It’s incredible, it’s amazing! That there should be such a magnificent Teacher, and such a magnificent exposition of the teaching! And that such achievements of high distinction should be made known!”

And then Brahmā Sanaṅkumāra, knowing what the great king Vessavaṇa was thinking, said to him: “What does Great King Vessavaṇa think? In the past, too, there was such a magnificent Teacher, and such a magnificent exposition of the teaching! And such achievements of high distinction were made known! In the future, too, there will be such a magnificent Teacher, and such a magnificent exposition of the teaching! And such achievements of high distinction will be made known!”

46That, sir, is the topic on which Brahmā Sanaṅkumāra spoke to the gods of the Thirty-Three. And the great king Vessavaṇa, having heard and learned it in the presence of Brahmā as he was speaking on that topic, informed his own assembly.’”


47And the spirit Janavasabha, having heard and learned it in the presence of the great king Vessavaṇa as he was speaking on that topic to his own assembly, informed the Buddha. And the Buddha, having heard and learned it in the presence of the spirit Janavasabha, and also from his own direct knowledge, informed Venerable Ānanda. And Venerable Ānanda, having heard and learned it in the presence of the Buddha, informed the monks, nuns, laymen, and laywomen.

And that’s how this spiritual life has become successful and prosperous, extensive, popular, widespread, and well proclaimed wherever there are gods and humans.

1. Nātikiyādibyākaraṇa

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā nātike viharati giñjakāvasathe.

Tena kho pana samayena bhagavā parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu:

"asu amutra upapanno, asu amutra upapanno.

Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.

Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti.


2Assosuṁ kho nātikiyā paricārakā: "Bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu: 'asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'"ti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā.

3Assosi kho āyasmā ānando: "Bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu: 'asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā"ti.

2. Ānandaparikathā

4Atha kho āyasmato ānandassa etadahosi: "ime kho panāpi ahesuṁ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi ahesuṁ buddhe pasannā dhamme pasannā saṁghe pasannā sīlesu paripūrakārino. Te abbhatītā kālaṅkatā bhagavatā abyākatā; tesampissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ.

Ayaṁ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṁ negamānañceva jānapadānañca. Apissudaṁ manussā kittayamānarūpā viharanti: 'evaṁ no so dhammiko dhammarājā sukhāpetvā kālaṅkato, evaṁ mayaṁ tassa dhammikassa dhammarañño vijite phāsu viharimhā'ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṁghe pasanno sīlesu paripūrakārī. Apissudaṁ manussā evamāhaṁsu: 'yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṁ kittayamānarūpo kālaṅkato'ti. So abbhatīto kālaṅkato bhagavatā abyākato. Tassapissa sādhu veyyākaraṇaṁ bahujano pasīdeyya, tato gaccheyya sugatiṁ.

Bhagavato kho pana sambodhi magadhesu. Yattha kho pana bhagavato sambodhi magadhesu, kathaṁ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya. Bhagavā ce kho pana māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanā tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṁ te bhagavā na byākareyyā"ti?


5Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṁ paccuṭṭhāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "sutaṁ metaṁ, bhante: 'bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu: "asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā"'ti. Ime kho panāpi, bhante, ahesuṁ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi, bhante, ahesuṁ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino, te abbhatītā kālaṅkatā bhagavatā abyākatā. Tesampissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Ayaṁ kho panāpi, bhante, ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṁ negamānañceva jānapadānañca. Apissudaṁ manussā kittayamānarūpā viharanti: 'evaṁ no so dhammiko dhammarājā sukhāpetvā kālaṅkato. Evaṁ mayaṁ tassa dhammikassa dhammarañño vijite phāsu viharimhā'ti. So kho panāpi, bhante, ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṁ manussā evamāhaṁsu: 'yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṁ kittayamānarūpo kālaṅkato'ti. So abbhatīto kālaṅkato bhagavatā abyākato; tassapissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Bhagavato kho pana, bhante, sambodhi magadhesu. Yattha kho pana, bhante, bhagavato sambodhi magadhesu, kathaṁ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya? Bhagavā ce kho pana, bhante, māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanā tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṁ te bhagavā na byākareyyā"ti. Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṁ katvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.


6Atha kho bhagavā acirapakkante āyasmante ānande pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya nātikaṁ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdi: "gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁabhisamparāyā"ti. Addasā kho bhagavā māgadhake paricārake: "yaṁgatikā te bhavanto yaṁabhisamparāyā"ti.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.


7Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: " upasantapadisso, bhante, bhagavā bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṁ. Santena nūnajja, bhante, bhagavā vihārena vihāsī"ti?

8"Yadeva kho me tvaṁ, ānanda, māgadhake paricārake ārabbha sammukhā parikathaṁ katvā uṭṭhāyāsanā pakkanto, tadevāhaṁ nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdiṁ: 'gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṅgatikā te bhavanto yaṁabhisamparāyā'ti. Addasaṁ kho ahaṁ, ānanda, māgadhake paricārake 'yaṅgatikā te bhavanto yaṁabhisamparāyā'ti.

3. Janavasabhayakkha

9Atha kho, ānanda, antarahito yakkho saddamanussāvesi: 'janavasabho ahaṁ, bhagavā; janavasabho ahaṁ, sugatā'ti. Abhijānāsi no tvaṁ, ānanda, ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁ yadidaṁ janavasabho"ti?

10"Na kho ahaṁ, bhante, abhijānāmi ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁ yadidaṁ janavasabhoti, api ca me, bhante, lomāni haṭṭhāni 'janavasabho'ti nāmadheyyaṁ sutvā. Tassa mayhaṁ, bhante, etadahosi: 'na hi nūna so orako yakkho bhavissati yadidaṁ evarūpaṁ nāmadheyyaṁ supaññattaṁ yadidaṁ janavasabho'"ti.

"Anantarā kho, ānanda, saddapātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi. Dutiyakampi saddamanussāvesi: 'bimbisāro ahaṁ, bhagavā; bimbisāro ahaṁ, sugatāti. Idaṁ sattamaṁ kho ahaṁ, bhante, vessavaṇassa mahārājassa sahabyataṁ upapajjāmi, so tato cuto manussarājā bhavituṁ pahomi.


11 Ito satta tato satta,
saṁsārāni catuddasa;
Nivāsamabhijānāmi,
yattha me vusitaṁ pure.

12Dīgharattaṁ kho ahaṁ, bhante, avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyā'"ti.

13"Acchariyamidaṁ āyasmato janavasabhassa yakkhassa, abbhutamidaṁ āyasmato janavasabhassa yakkhassa.

'Dīgharattaṁ kho ahaṁ, bhante, avinipāto avinipātaṁ sañjānāmī'ti ca vadesi, 'āsā ca pana me santiṭṭhati sakadāgāmitāyā'ti ca vadesi, kutonidānaṁ panāyasmā janavasabho yakkho evarūpaṁ uḷāraṁ visesādhigamaṁ sañjānātī"ti?

"'Na aññatra, bhagavā, tava sāsanā, na aññatra, sugata, tava sāsanā; yadagge ahaṁ, bhante, bhagavati ekantikato abhippasanno, tadagge ahaṁ, bhante, dīgharattaṁ avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṁ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṁ bhagavantaṁ antarāmagge giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā nisinnaṁ: "gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁabhisamparāyā"ti. Anacchariyaṁ kho panetaṁ, bhante, yaṁ vessavaṇassa mahārājassa tassaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ: "yaṁgatikā te bhavanto yaṁabhisamparāyā"ti. Tassa mayhaṁ, bhante, etadahosi: "bhagavantañca dakkhāmi, idañca bhagavato ārocessāmī"ti. Ime kho me, bhante, dvepaccayā bhagavantaṁ dassanāya upasaṅkamituṁ.

4. Devasabhā

14Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā. Mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti.

Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā;
dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā;
uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.

Yadā, bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṁ nesaṁ hoti āsanasmiṁ; atha pacchā amhākaṁ āsanaṁ hoti.

Ye te, bhante, devā bhagavati brahmacariyaṁ caritvā adhunūpapannā tāvatiṁsakāyaṁ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā pītisomanassajātā: "dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā"ti.

Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:


15 "Modanti vata bho devā,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammataṁ.

16 Nave deve ca passantā,
vaṇṇavante yasassine;
Sugatasmiṁ brahmacariyaṁ,
caritvāna idhāgate.

17 Te aññe atirocanti,
vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa,
visesūpagatā idha.

18 Idaṁ disvāna nandanti,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammatan"ti.


19Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā "dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā"ti.

Atha kho, bhante, yenatthena devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vuttavacanāpi taṁ cattāro mahārājāno tasmiṁ atthe honti. Paccānusiṭṭhavacanāpi taṁ cattāro mahārājāno tasmiṁ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā.

20 Te vuttavākyā rājāno,
paṭiggayhānusāsaniṁ;
Vippasannamanā santā,
aṭṭhaṁsu samhi āsaneti.

21Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṁ devānubhāvaṁ. Atha kho, bhante, sakko devānamindo deve tāvatiṁse āmantesi: "yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṁ pubbanimittaṁ pātubhāvāya yadidaṁ āloko sañjāyati obhāso pātubhavatī"ti.

22 Yathā nimittā dissanti,
brahmā pātubhavissati;
Brahmuno hetaṁ nimittaṁ,
obhāso vipulo mahāti.

5.Sanaṅkumārakathā

23Atha kho, bhante, devā tāvatiṁsā yathāsakesu āsanesu nisīdiṁsu: "obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā"ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṁsu: "obhāsametaṁ ñassāma yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā"ti.

Idaṁ sutvā devā tāvatiṁsā ekaggā samāpajjiṁsu: "obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā"ti.

24Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṁ tāvatiṁsānaṁ cakkhupathasmiṁ. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca.

Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati; evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.


Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti: "yassadāni devassa pallaṅkaṁ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī"ti.


25Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ; uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ; evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ.


Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi. So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya; evameva kho, bhante, brahmā sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:


26 "Modanti vata bho devā,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammataṁ.

27 Nave deve ca passantā,
vaṇṇavante yasassine;
Sugatasmiṁ brahmacariyaṁ,
caritvāna idhāgate.

28 Te aññe atirocanti,
vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa,
visesūpagatā idha.

29 Idaṁ disvāna nandanti,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammatan"ti.

30Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṁ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti; na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṁ aṭṭhaṅgasamannāgato saro hoti, so vuccati "brahmassaro"ti.

31Atha kho, bhante, brahmā sanaṅkumāro tettiṁse attabhāve abhinimminitvā devānaṁ tāvatiṁsānaṁ paccekapallaṅkesu pallaṅkena nisīditvā deve tāvatiṁse āmantesi: "taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Ye hi keci, bho, buddhaṁ saraṇaṁ gatā dhammaṁ saraṇaṁ gatā saṁghaṁ saraṇaṁ gatā sīlesu paripūrakārino te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tusitānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce yāmānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjanti. Ye sabbanihīnaṁ kāyaṁ paripūrenti, te gandhabbakāyaṁ paripūrentī"ti.

32Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato ghosoyeva devā maññanti: "yvāyaṁ mama pallaṅke svāyaṁ ekova bhāsatī"ti.

33 Ekasmiṁ bhāsamānasmiṁ,
sabbe bhāsanti nimmitā;
Ekasmiṁ tuṇhimāsīne,
sabbe tuṇhī bhavanti te.

34 Tadāsu devā maññanti,
tāvatiṁsā sahindakā;
Yvāyaṁ mama pallaṅkasmiṁ,
svāyaṁ ekova bhāsatīti.

35Atha kho, bhante, brahmā sanaṅkumāro ekattena attānaṁ upasaṁharati, ekattena attānaṁ upasaṁharitvā sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṁse āmantesi: 

6. Bhāvitaiddhipāda

36"Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya.


37Ye hi keci bho atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Yepi hi keci bho anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Yepi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Passanti no, bhonto devā tāvatiṁsā, mamapimaṁ evarūpaṁ iddhānubhāvan"ti?


"Evaṁ, mahābrahme"ti.

"Ahampi kho bho imesaṁyeva catunnañca iddhipādānaṁ bhāvitattā bahulīkatattā evaṁ mahiddhiko evaṁmahānubhāvo"ti.

Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi: 

7. Tividhaokāsādhigama

38"Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo?

Idha bho ekacco saṁsaṭṭho viharati kāmehi saṁsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ asaṁsaṭṭho viharati kāmehi asaṁsaṭṭho akusalehi dhammehi. Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha; evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.


39Puna caparaṁ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. Tassa ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha; evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.

40Puna caparaṁ, bho, idhekacco 'idaṁ kusalan'ti yathābhūtaṁ nappajānāti, 'idaṁ akusalan'ti yathābhūtaṁ nappajānāti. 'Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan'ti yathābhūtaṁ nappajānāti. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ, 'idaṁ kusalan'ti yathābhūtaṁ pajānāti, 'idaṁ akusalan'ti yathābhūtaṁ pajānāti. 'Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha; evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya.

Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā"ti.

Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi: 

8. Catusatipaṭṭhāna

41"Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya. Katame cattāro?

Idha, bho, bhikkhu ajjhattaṁ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Ajjhattaṁ kāye kāyānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṁ abhinibbatteti.

Ajjhattaṁ vedanāsu vedanānupassī viharati … pe … bahiddhā paravedanāsu ñāṇadassanaṁ abhinibbatteti.

Ajjhattaṁ citte cittānupassī viharati … pe … bahiddhā paracitte ñāṇadassanaṁ abhinibbatteti.

Ajjhattaṁ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu dhammānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṁ abhinibbatteti.

Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā"ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha.

Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi: 

9. Sattasamādhiparikkhāra

42"Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta samādhiparikkhārā sammāsamādhissa paribhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho, bho, imehi sattahaṅgehi cittassa ekaggatā parikkhatā, ayaṁ vuccati, bho, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi.

Sammādiṭṭhissa, bho, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṁ pahoti, sammāñāṇassa sammāvimutti pahoti.

Yañhi taṁ, bho, sammā vadamāno vadeyya: 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi apārutā amatassa dvārā 'ti idameva taṁ sammā vadamāno vadeyya. Svākkhāto hi, bho, bhagavatā dhammo sandiṭṭhiko, akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi apārutā amatassa dvārā.

43Ye hi keci, bho, buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā, ye cime opapātikā dhammavinītā sātirekāni catuvīsatisatasahassāni māgadhakā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.

44 Atthāyaṁ itarā pajā,
puññābhāgāti me mano;
Saṅkhātuṁ nopi sakkomi,
musāvādassa ottappan"ti.

45Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṁ cetaso parivitakko udapādi: "acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī"ti.

Atha, bhante, brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṁ mahārājānaṁ etadavoca: "taṁ kiṁ maññati bhavaṁ vessavaṇo mahārājā atītampi addhānaṁ evarūpo uḷāro satthā ahosi, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyiṁsu. Anāgatampi addhānaṁ evarūpo uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī"ti.

46Imamatthaṁ, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ abhāsi, imamatthaṁ vessavaṇo mahārājā brahmuno sanaṅkumārassa devānaṁ tāvatiṁsānaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ sayaṁ parisāyaṁ ārocesi'".


47Imamatthaṁ janavasabho yakkho vessavaṇassa mahārājassa sayaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ bhagavato ārocesi. Imamatthaṁ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi, imamatthamāyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.

Tayidaṁ brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitanti.

Janavasabhasuttaṁ niṭṭhitaṁ pañcamaṁ.