Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

8: The Book of the Eights

At one time the Buddha was staying near Kosambi, in Ghosita’s Monastery.

Now at that time Venerable Anuruddha had gone into retreat for the day’s meditation. Then several deities of the Lovable Host went up to Venerable Anuruddha, bowed, stood to one side, and said to him:

“Sir, Anuruddha, we are the deities called ‘Loveable’. We wield authority and control over three things. We can turn any color we want. We can get any voice that we want. We can get any pleasure that we want. We are the deities called ‘Loveable’. We wield authority and control over these three things.”


2Then Venerable Anuruddha thought: “If only these deities would all turn blue, of blue color, clad in blue, adorned with blue!” Then those deities, knowing Anuruddha’s thought, all turned blue.

3Then Venerable Anuruddha thought: “If only these deities would all turn yellow …”

“If only these gods would all turn red …”

“If only these gods would all turn white …” Then those deities, knowing Anuruddha’s thought, all turned white.

4Then one of those deities sang, one danced, and one snapped her fingers. Suppose there was a quintet made up of skilled musicians who had practiced well and kept excellent rhythm. They’d sound graceful, tantalizing, sensuous, lovely, and intoxicating. In the same way the performance by those deities sounded graceful, tantalizing, sensuous, lovely, and intoxicating. But Venerable Anuruddha averted his senses.


5-9Then those deities, thinking “Master Anuruddha isn’t enjoying this,” vanished right there.


Then in the late afternoon, Anuruddha came out of retreat and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:


“How many qualities do females have so that — when their body breaks up, after death — they are reborn in company with the Gods of the Lovable Host?”

10“Anuruddha, when they have eight qualities females — when their body breaks up, after death — are reborn in company with the Gods of the Lovable Host. What eight?

Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

11She honors, respects, esteems, and venerates those her husband respects, such as mother and father, and ascetics and brahmins. And when they arrive she serves them with a seat and water.

12She’s skilled and tireless in her husband’s household duties, such as knitting and sewing. She understands how to go about things in order to complete and organize the work.

13She knows what work her husband’s domestic bondservants, employees, and workers have completed, and what they’ve left incomplete. She knows who is sick, and who is fit or unwell. She distributes to each a fair portion of various foods.

14She ensures that any income her husband earns is guarded and protected, whether money, grain, silver, or gold. She doesn’t overspend, steal, waste, or lose it.

15She’s a lay follower who has gone for refuge to the Buddha, his teaching, and the Saṅgha.

16She’s ethical. She doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

17She’s generous. She lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.

18When they have these eight qualities females — when their body breaks up, after death — are reborn in company with the Gods of the Lovable Host.


19She’d never look down on her husband,
who’s always keen to work hard,
always looking after her,
and bringing whatever she wants.

20And a good woman never scolds her husband
with jealous words.
Being astute, she reveres
those respected by her husband.

21She gets up early, works tirelessly,
and manages the domestic help.
She’s loveable to her husband,
and preserves his wealth.

22A lady who fulfills these duties
according to her husband’s desire,
is reborn among the gods
called ‘Loveable’.”

1Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme.

Tena kho pana samayena āyasmā anuruddho divāvihāraṁ gato hoti paṭisallīno. Atha kho sambahulā manāpakāyikā devatā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā āyasmantaṁ anuruddhaṁ etadavocuṁ: 

"Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema. Mayaṁ, bhante anuruddha, yādisakaṁ vaṇṇaṁ ākaṅkhāma tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma; yādisakaṁ saraṁ ākaṅkhāma tādisakaṁ saraṁ ṭhānaso paṭilabhāma; yādisakaṁ sukhaṁ ākaṅkhāma tādisakaṁ sukhaṁ ṭhānaso paṭilabhāma. Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā"ti.


2Atha kho āyasmato anuruddhassa etadahosi:  "aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārā"ti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva nīlā ahesuṁ nīlavaṇṇā nīlavatthā nīlālaṅkārā.

3Atha kho āyasmato anuruddhassa etadahosi:  "aho vatimā devatā sabbāva pītā assu … pe … sabbāva lohitakā assu … sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārā"ti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṁ odātavaṇṇā odātavatthā odātālaṅkārā.

4Atha kho tā devatā ekā ca gāyi ekā ca nacci ekā ca accharaṁ vādesi. Seyyathāpi nāma pañcaṅgikassa tūriyassa suvinītassa suppaṭipatāḷitassa kusalehi susamannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca; evamevaṁ tāsaṁ devatānaṁ alaṅkārānaṁ saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca. Atha kho āyasmā anuruddho indriyāni okkhipi.


5Atha kho tā devatā "na khvayyo anuruddho sādiyatī"ti tatthevantaradhāyiṁsu.


Atha kho āyasmā anuruddho sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca: 

6"Idhāhaṁ, bhante, divāvihāraṁ gato homi paṭisallīno. Atha kho, bhante, sambahulā manāpakāyikā devatā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhante, tā devatā maṁ etadavocuṁ:  ‘Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema. Mayaṁ, bhante anuruddha, yādisakaṁ vaṇṇaṁ ākaṅkhāma tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma; yādisakaṁ saraṁ ākaṅkhāma tādisakaṁ saraṁ ṭhānaso paṭilabhāma; yādisakaṁ sukhaṁ ākaṅkhāma tādisakaṁ sukhaṁ ṭhānaso paṭilabhāma. Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā’ti. Tassa mayhaṁ, bhante, etadahosi:  ‘aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārā’ti. Atha kho, bhante, tā devatā mama cittamaññāya sabbāva nīlā ahesuṁ nīlavaṇṇā nīlavatthā nīlālaṅkārā.

7Tassa mayhaṁ, bhante, etadahosi:  ‘aho vatimā devatā sabbāva pītā assu … pe … sabbāva lohitakā assu … pe … sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārā’ti. Atha kho, bhante, tā devatā mama cittamaññāya sabbāva odātā ahesuṁ odātavaṇṇā odātavatthā odātālaṅkārā.

8Atha kho, bhante, tā devatā ekā ca gāyi ekā ca nacci ekā ca accharaṁ vādesi. Seyyathāpi nāma pañcaṅgikassa tūriyassa suvinītassa suppaṭipatāḷitassa kusalehi susamannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca; evamevaṁ tāsaṁ devatānaṁ alaṅkārānaṁ saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca. Atha khvāhaṁ, bhante, indriyāni okkhipi.

9Atha kho, bhante, tā devatā ‘Na khvayyo anuruddho sādiyatī’ti tatthevantaradhāyiṁsu.


Katihi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatī"ti?

10"Aṭṭhahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjati.

Katamehi aṭṭhahi? Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. (1)

11Ye te bhattu garuno honti – mātāti vā pitāti vā samaṇabrāhmaṇāti vā – te sakkaroti, garuṁ karoti, māneti, pūjeti, abbhāgate ca āsanodakena paṭipūjeti. (2)

12Ye te bhattu abbhantarā kammantā – uṇṇāti vā kappāsāti vā – tattha dakkhā hoti analasā tatrupāyāya vīmaṁsāya samannāgatā alaṁ kātuṁ alaṁ saṁvidhātuṁ. (3)

13Yo so bhattu abbhantaro antojano – dāsāti vā pessāti vā kammakarāti vā – tesaṁ katañca katato jānāti akatañca akatato jānāti, gilānakānañca balābalaṁ jānāti khādanīyaṁ bhojanīyañcassa paccaṁsena saṁvibhajati. (4)

14Yaṁ bhattu āharati dhanaṁ vā dhaññaṁ vā jātarūpaṁ vā taṁ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. (5)

15Upāsikā kho pana hoti buddhaṁ saraṇaṁ gatā dhammaṁ saraṇaṁ gatā saṅghaṁ saraṇaṁ gatā. (6)

16Sīlavatī kho pana hoti – pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. (7)

17Cāgavatī kho pana hoti. Vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgā payatapāṇinī vossaggaratā yācayogā dānasaṁvibhāgaratā. (8)

18Imehi kho, anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.


19Yo naṁ bharati sabbadā,
niccaṁ ātāpi ussuko;
Taṁ sabbakāmadaṁ posaṁ,
bhattāraṁ nātimaññati.

20Na cāpi sotthi bhattāraṁ,
issāvādena rosaye;
Bhattu ca garuno sabbe,
paṭipūjeti paṇḍitā.

21Uṭṭhāhikā analasā,
saṅgahitaparijjanā;
Bhattu manāpaṁ carati,
sambhataṁ anurakkhati.

22Yā evaṁ vattati nārī,
bhattu chandavasānugā;
Manāpā nāma te devā,
yattha sā upapajjatī"ti.

Chaṭṭhaṁ.