Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

8: The Book of the Eights

XI. Abbreviated Texts Beginning With Greed — AN 8.119:

1“For insight into greed, eight things should be developed. What eight? Perceiving form internally, they see visions externally, limited, both pretty and ugly. Mastering them, they perceive: ‘I know and see.’ Perceiving form internally, they see visions externally, limitless, both pretty and ugly. … Not perceiving form internally, they see visions externally, limited, both pretty and ugly. … Not perceiving form internally, they see visions externally, limitless, both pretty and ugly. … Not perceiving form internally, they see visions externally, blue, with blue color, blue hue, and blue tint. … yellow … red … Not perceiving form internally, they see visions externally, white, with white color, white hue, and white tint. Mastering them, they perceive: ‘I know and see.’ For insight into greed, these eight things should be developed.”

1"Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Ajjhattaṁ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṁsaññī hoti. Ajjhattaṁ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṁsaññī hoti. Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṁsaññī hoti. Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṁsaññī hoti. Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni pītāni pītavaṇṇāni … pe … lohitakāni lohitakavaṇṇāni … pe … odātāni odātavaṇṇāni … pe … odātanibhāsāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṁsaññī hoti – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā".