Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

6: The Book of the Sixes

VII. A God — AN 6.71: Capable of Realizing

1“Mendicants, a mendicant with six qualities is incapable of realizing anything that can be realized, in each and every case. What six? It’s when a mendicant doesn’t truly understand which qualities make things worse, which keep things steady, which lead to distinction, and which lead to penetration. And they don’t practice carefully or do what’s suitable. A mendicant with these six qualities is incapable of realizing anything that can be realized, in each and every case.

2A mendicant with six qualities is capable of realizing anything that can be realized, in each and every case. What six? It’s when a mendicant truly understands which qualities make things worse, which keep things steady, which lead to distinction, and which lead to penetration. And they practice carefully and do what’s suitable. A mendicant with these six qualities is capable of realizing anything that can be realized, in each and every case.”

1"Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane. Katamehi chahi? Idha, bhikkhave, bhikkhu ‘ime hānabhāgiyā dhammā’ti yathābhūtaṁ nappajānāti, ‘ime ṭhitibhāgiyā dhammā’ti yathābhūtaṁ nappajānāti, ‘ime visesabhāgiyā dhammā’ti yathābhūtaṁ nappajānāti, ‘ime nibbedhabhāgiyā dhammā’ti yathābhūtaṁ nappajānāti, asakkaccakārī ca hoti, asappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane.

2Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane. Katamehi chahi? Idha, bhikkhave, bhikkhu ‘ime hānabhāgiyā dhammā’ti yathābhūtaṁ pajānāti, ‘ime ṭhitibhāgiyā dhammā’ti yathābhūtaṁ pajānāti, ‘ime visesabhāgiyā dhammā’ti yathābhūtaṁ pajānāti, ‘ime nibbedhabhāgiyā dhammā’ti yathābhūtaṁ pajānāti, sakkaccakārī ca hoti, sappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane"ti.

Sattamaṁ.