Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

6: The Book of the Sixes

VI. The Great Chapter — AN 6.62: Knowledge of the Faculties of Persons

1So I have heard. At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of mendicants when he arrived at a town of the Kosalans named Daṇḍakappaka. The Buddha left the road and sat at the root of a tree on the seat spread out. The mendicants entered Daṇḍakappaka to look for a guest house.

2Then Venerable Ānanda together with several mendicants went to the Aciravati River to bathe. When he had bathed and emerged from the water he stood in one robe drying himself.

Then a certain mendicant went up to Venerable Ānanda, and said to him: “Reverend Ānanda, when the Buddha declared that Devadatta was going to a place of loss, to hell, there to remain for an eon, irredeemable, did he do so after wholeheartedly deliberating, or was this just a way of speaking?”

“You’re right, reverend, that’s how the Buddha declared it.”


3Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and told him what had happened.


4“Ānanda, that mendicant must be junior, recently gone forth, or else a foolish, incompetent senior mendicant. How on earth can he take something that I have declared definitively to be ambiguous? I do not see a single other person concerning whom I have made a declaration about after giving such wholehearted deliberation as Devadatta.

As long as I saw even a fraction of a hair’s tip of goodness in Devadatta I did not declare that he was going to a place of loss, to hell, there to remain for an eon, irredeemable. But when I saw that there was not even a fraction of a hair’s tip of goodness in Devadatta I declared that he was going to a place of loss, to hell, there to remain for an eon, irredeemable.


5Suppose there was a sewer deeper than a man’s height, full to the brim with feces, and someone was sunk into it over their head. Then along comes a person who wants to help make them safe, who wants to lift them out of that sewer. But circling all around the sewer they couldn’t see even a fraction of a hair’s tip on that person that was not smeared with feces.

In the same way, when I saw that there was not even a fraction of a hair’s tip of goodness in Devadatta I declared that he was going to a place of loss, to hell, there to remain for an eon, irredeemable.

Ānanda, if only you would all listen to the Realized One’s analysis of the knowledges of the faculties of individuals.”


6“Now is the time, Blessed One! Now is the time, Holy One! Let the Buddha analyze the faculties of persons. The mendicants will listen and remember it.”

“Well then, Ānanda, listen and pay close attention, I will speak.”

“Yes, sir,” Ānanda replied. The Buddha said this:

7“Ānanda, when I’ve comprehended the mind of a person, I understand: ‘Both skillful and unskillful qualities are found in this person.’ After some time I comprehend their mind and understand: ‘The skillful qualities of this person have vanished, but the unskillful qualities are still present. Nevertheless, their skillful root is unbroken, and from that the skillful will appear. So this person is not liable to decline in the future.’ Suppose some seeds were intact, unspoiled, not weather-damaged, fertile, and well-kept. They’re sown in a well-prepared, productive field. Wouldn’t you know that those seeds would grow, increase, and mature?”

“Yes, sir.”


“In the same way, when I’ve comprehended the mind of a person, I understand … This person is not liable to decline in the future … This is how another individual is known to the Realized One by comprehending their mind. And this is how the Realized One knows a person’s faculties by comprehending their mind. And this is how the Realized One knows the future origination of a person’s qualities by comprehending their mind.


8When I’ve comprehended the mind of a person, I understand: ‘Both skillful and unskillful qualities are found in this person.’ After some time I comprehend their mind and understand: ‘The unskillful qualities of this person have vanished, but the skillful qualities are still present. Nevertheless, their unskillful root is unbroken, and from that the unskillful will appear. So this person is still liable to decline in the future.’ Suppose some seeds were intact, unspoiled, not weather-damaged, fertile, and well-kept. And they were sown on a broad rock. Wouldn’t you know that those seeds would not grow, increase, and mature?”

“Yes, sir.”


“In the same way, when I’ve comprehended the mind of a person, I understand … This person is still liable to decline in the future … This is how another individual is known to the Realized One …


9When I’ve comprehended the mind of a person, I understand: ‘Both skillful and unskillful qualities are found in this person.’ After some time I comprehend their mind and understand: ‘This person has not even a fraction of a hair’s tip of goodness. They have exclusively dark, unskillful qualities. When their body breaks up, after death, they will be reborn in a place of loss, a bad place, the underworld, hell.’ Suppose some seeds were broken, spoiled, weather-damaged. They’re sown in a well-prepared, productive field. Wouldn’t you know that those seeds would not grow, increase, and mature?”

“Yes, sir.”


“In the same way, when I’ve comprehended the mind of a person, I understand … ‘This person has not even a fraction of a hair’s tip of goodness. They have exclusively dark, unskillful qualities. When their body breaks up, after death, they will be reborn in a place of loss, a bad place, the underworld, hell.’ …”


10When he said this, Venerable Ānanda said to the Buddha: “Sir, can you describe three other persons who are counterparts of these three?”

“I can, Ānanda,” said the Buddha.

“Ānanda, when I’ve comprehended the mind of a person, I understand: ‘Both skillful and unskillful qualities are found in this person.’ After some time I comprehend their mind and understand: ‘The skillful qualities of this person have vanished, but the unskillful qualities are still present. Nevertheless, their skillful root is unbroken, but it’s about to be totally destroyed. So this person is still liable to decline in the future.’ Suppose that there were some burning coals, blazing and glowing. And they were placed on a broad rock. Wouldn’t you know that those coals would not grow, increase, and spread?”

“Yes, sir.”


“Or suppose it was the late afternoon and the sun was going down. Wouldn’t you know that the light was about to vanish and darkness appear?”

“Yes, sir.”

“Or suppose that it’s nearly time for the midnight meal. Wouldn’t you know that the light had vanished and the darkness appeared?”

“Yes, sir.”


“In the same way, when I’ve comprehended the mind of a person, I understand … This person is still liable to decline in the future …


11When I’ve comprehended the mind of a person, I understand: ‘Both skillful and unskillful qualities are found in this person.’ After some time I comprehend their mind and understand: ‘The unskillful qualities of this person have vanished, but the skillful qualities are still present. Nevertheless, their unskillful root is unbroken, but it’s about to be totally destroyed. So this person is not liable to decline in the future.’ Suppose that there were some burning coals, blazing and glowing. They were placed on a pile of grass or timber. Wouldn’t you know that those coals would grow, increase, and spread?”

“Yes, sir.”


“Suppose it’s the crack of dawn and the sun is rising. Wouldn’t you know that the dark will vanish and the light appear?”

“Yes, sir.”


“Or suppose that it’s nearly time for the midday meal. Wouldn’t you know that the dark had vanished and the light appeared?”

“Yes, sir.”


“In the same way, when I’ve comprehended the mind of a person, I understand … This person is not liable to decline in the future …


12When I’ve comprehended the mind of a person, I understand: ‘Both skillful and unskillful qualities are found in this person.’ After some time I comprehend their mind and understand: ‘This person has not even a fraction of a hair’s tip of unskillful qualities. They have exclusively bright, blameless qualities. They will become extinguished in this very life.’ Suppose that there were some cool, extinguished coals. They were placed on a pile of grass or timber. Wouldn’t you know that those coals would not grow, increase, and spread?”

“Yes, sir.”

“In the same way, when I’ve comprehended the mind of a person, I understand … ‘This person has not even a fraction of a hair’s tip of unskillful qualities. They have exclusively bright, blameless qualities. They will become extinguished in this very life.’ This is how another individual is known to the Realized One by comprehending their mind. And this is how the Realized One knows a person’s faculties by comprehending their mind. And this is how the Realized One knows the future origination of a person’s qualities by comprehending their mind.


13And so, Ānanda, of the first three people one is not liable to decline, one is liable to decline, and one is bound for a place of loss, hell. And of the second three people, one is liable to decline, one is not liable to decline, and one is bound to become extinguished.”

1Evaṁ me sutaṁ — ​   ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena daṇḍakappakaṁ nāma kosalānaṁ nigamo tadavasari. Atha kho bhagavā maggā okkamma aññatarasmiṁ rukkhamūle paññatte āsane nisīdi. Te ca bhikkhū daṇḍakappakaṁ pavisiṁsu āvasathaṁ pariyesituṁ.

2Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṁ yena aciravatī nadī tenupasaṅkami gattāni parisiñcituṁ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.

Atha kho aññataro bhikkhu yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca:  "Kiṁ nu kho, āvuso ānanda, sabbaṁ cetaso samannāharitvā nu kho devadatto bhagavatā byākato:  ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti, udāhu kenacideva pariyāyenāti?

Evaṁ kho panetaṁ, āvuso, bhagavatā byākatan"ti.


3Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  "Idhāhaṁ, bhante, sambahulehi bhikkhūhi saddhiṁ yena aciravatī nadī tenupasaṅkamiṁ gattāni parisiñcituṁ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṁ gattāni pubbāpayamāno. Atha kho, bhante, aññataro bhikkhu yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:  ‘kiṁ nu kho, āvuso ānanda, sabbaṁ cetaso samannāharitvā nu kho devadatto bhagavatā byākato – āpāyiko devadatto nerayiko kappaṭṭho atekicchoti, udāhu kenacideva pariyāyenā’ti? Evaṁ vutte, ahaṁ, bhante, taṁ bhikkhuṁ etadavocaṁ:  ‘evaṁ kho panetaṁ, āvuso, bhagavatā byākatan’"ti.


4"So vā kho, ānanda, bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto. Kathañhi nāma yaṁ mayā ekaṁsena byākataṁ tattha dvejjhaṁ āpajjissati. Nāhaṁ, ānanda, aññaṁ ekapuggalampi samanupassāmi, yo evaṁ mayā sabbaṁ cetaso samannāharitvā byākato, yathayidaṁ devadatto.

Yāvakīvañcāhaṁ, ānanda, devadattassa vālaggakoṭinittudanamattampi sukkadhammaṁ addasaṁ; neva tāvāhaṁ devadattaṁ byākāsiṁ:  ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti. Yato ca kho ahaṁ, ānanda, devadattassa vālaggakoṭinittudanamattampi sukkadhammaṁ na addasaṁ; athāhaṁ devadattaṁ byākāsiṁ:  ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti.


5Seyyathāpi, ānanda, gūthakūpo sādhikaporiso pūro gūthassa samatittiko. Tatra puriso sasīsako nimuggo assa. Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo tamhā gūthakūpā uddharitukāmo. So taṁ gūthakūpaṁ samantānuparigacchanto neva passeyya tassa purisassa vālaggakoṭinittudanamattampi gūthena amakkhitaṁ, yattha taṁ gahetvā uddhareyya.

Evamevaṁ kho ahaṁ, ānanda, yato devadattassa vālaggakoṭinittudanamattampi sukkadhammaṁ na addasaṁ; athāhaṁ devadattaṁ byākāsiṁ:  ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti.

Sace tumhe, ānanda, suṇeyyātha tathāgatassa purisindriyañāṇāni vibhajissāmī"ti?


6"Etassa, bhagavā, kālo; etassa, sugata, kālo yaṁ bhagavā purisindriyañāṇāni vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī"ti.

"Tenahānanda, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī"ti.

"Evaṁ, bhante"ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: 

7"Idhāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṁ asamucchinnaṁ, tamhā tassa kusalā kusalaṁ pātubhavissati. Evamayaṁ puggalo āyatiṁ aparihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni. Jāneyyāsi tvaṁ, ānanda, imāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjissantī"ti?

"Evaṁ, bhante".


"Evamevaṁ kho ahaṁ, ānanda, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṁ asamucchinnaṁ, tamhā tassa kusalā kusalaṁ pātubhavissati. Evamayaṁ puggalo āyatiṁ aparihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṁ cetasā ceto paricca viditaṁ hoti. Evampi kho, ānanda, tathāgatassa āyatiṁ dhammasamuppādo cetasā ceto paricca vidito hoti. (1)


8Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṁ asamucchinnaṁ, tamhā tassa akusalā akusalaṁ pātubhavissati. Evamayaṁ puggalo āyatiṁ parihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni puthusilāya nikkhittāni. Jāneyyāsi tvaṁ, ānanda, nayimāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjissantī"ti?

"Evaṁ, bhante".


"Evamevaṁ kho ahaṁ, ānanda, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṁ asamucchinnaṁ, tamhā tassa akusalā akusalaṁ pātubhavissati. Evamayaṁ puggalo āyatiṁ parihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṁ cetasā ceto paricca viditaṁ hoti. Evampi kho, ānanda, tathāgatassa āyatiṁ dhammasamuppādo cetasā ceto paricca vidito hoti. (2)


9Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘Natthi imassa puggalassa vālaggakoṭinittudanamattopi sukko dhammo, samannāgatoyaṁ puggalo ekantakāḷakehi akusalehi dhammehi, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatī’ti. Seyyathāpi, ānanda, bījāni khaṇḍāni pūtīni vātātapahatāni sukhette suparikammakatāya bhūmiyā nikkhittāni. Jāneyyāsi tvaṁ, ānanda, nayimāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjissantī"ti?

"Evaṁ, bhante".


"Evamevaṁ kho ahaṁ, ānanda, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘Natthi imassa puggalassa vālaggakoṭinittudanamattopi sukko dhammo, samannāgatoyaṁ puggalo ekantakāḷakehi akusalehi dhammehi, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṁ cetasā ceto paricca viditaṁ hoti. Evampi kho, ānanda, tathāgatassa āyatiṁ dhammasamuppādo cetasā ceto paricca vidito hotī"ti. (3)


10Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:  "sakkā nu kho, bhante, imesaṁ tiṇṇaṁ puggalānaṁ aparepi tayo puggalā sappaṭibhāgā paññāpetun"ti?

"Sakkā, ānandā"ti bhagavā avoca: 

"Idhāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati. Evamayaṁ puggalo āyatiṁ parihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, aṅgārāni ādittāni sampajjalitāni sajotibhūtāni puthusilāya nikkhittāni. Jāneyyāsi tvaṁ, ānanda, nayimāni aṅgārāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjissantī"ti?

"Evaṁ, bhante".


"Seyyathāpi vā pana, ānanda, sāyanhasamayaṁ sūriye ogacchante, jāneyyāsi tvaṁ, ānanda, āloko antaradhāyissati andhakāro pātubhavissatī"ti?

"Evaṁ, bhante".

"Seyyathāpi vā, panānanda, abhido addharattaṁ bhattakālasamaye, jāneyyāsi tvaṁ, ānanda, āloko antarahito andhakāro pātubhūto"ti?

"Evaṁ, bhante".


"Evamevaṁ kho ahaṁ, ānanda, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati. Evamayaṁ puggalo āyatiṁ parihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṁ cetasā ceto paricca viditaṁ hoti. Evampi kho, ānanda, tathāgatassa āyatiṁ dhammasamuppādo cetasā ceto paricca vidito hoti. (4)


11Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati. Evamayaṁ puggalo āyatiṁ aparihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, aṅgārāni ādittāni sampajjalitāni sajotibhūtāni sukkhe tiṇapuñje vā kaṭṭhapuñje vā nikkhittāni. Jāneyyāsi tvaṁ, ānanda, imāni aṅgārāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissantī"ti?

"Evaṁ, bhante".


"Seyyathāpi vā panānanda, rattiyā paccūsasamayaṁ sūriye uggacchante, jāneyyāsi tvaṁ, ānanda, andhakāro antaradhāyissati, āloko pātubhavissatī"ti?

"Evaṁ, bhante".


"Seyyathāpi vā panānanda, abhido majjhanhike bhattakālasamaye, jāneyyāsi tvaṁ, ānanda, andhakāro antarahito āloko pātubhūto"ti?

"Evaṁ, bhante".


"Evamevaṁ kho ahaṁ, ānanda, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati. Evamayaṁ puggalo āyatiṁ aparihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṁ cetasā ceto paricca viditaṁ hoti. Evampi kho, ānanda, tathāgatassa āyatiṁ dhammasamuppādo cetasā ceto paricca vidito hoti. (5)


12Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘Natthi imassa puggalassa vālaggakoṭinittudanamattopi akusalo dhammo, samannāgatoyaṁ puggalo ekantasukkehi anavajjehi dhammehi, diṭṭheva dhamme parinibbāyissatī’ti. Seyyathāpi, ānanda, aṅgārāni sītāni nibbutāni sukkhe tiṇapuñje vā kaṭṭhapuñje vā nikkhittāni. Jāneyyāsi tvaṁ, ānanda, nayimāni aṅgārāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissantī"ti?

"Evaṁ, bhante".

"Evamevaṁ kho ahaṁ, ānanda, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:  ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:  ‘Natthi imassa puggalassa vālaggakoṭinittudanamattopi akusalo dhammo, samannāgatoyaṁ puggalo ekantasukkehi anavajjehi dhammehi, diṭṭheva dhamme parinibbāyissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṁ cetasā ceto paricca viditaṁ hoti. Evampi kho, ānanda, tathāgatassa āyatiṁ dhammasamuppādo cetasā ceto paricca vidito hoti. (6)


13Tatrānanda, ye te purimā tayo puggalā tesaṁ tiṇṇaṁ puggalānaṁ eko aparihānadhammo, eko parihānadhammo, eko āpāyiko nerayiko. Tatrānanda, yeme pacchimā tayo puggalā imesaṁ tiṇṇaṁ puggalānaṁ eko parihānadhammo, eko aparihānadhammo, eko parinibbānadhammo"ti.

Aṭṭhamaṁ.