Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

6: The Book of the Sixes

IV. Deities — AN 6.32: Non-decline (1st)

1Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:


2“Sir, these six things don’t lead to the decline of a mendicant. What six? Respect for the Teacher, for the teaching, for the Saṅgha, for the training, for diligence, and for hospitality. These six things don’t lead to the decline of a mendicant.”

That’s what that deity said, and the teacher approved. Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.


3Then, when the night had passed, the Buddha told the mendicants all that had happened, adding:


4“Respect for the Teacher and the teaching,
and keen respect for the Saṅgha;
a mendicant who respects diligence
and hospitality
can’t decline,
and has drawn near to extinguishment.”

1Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca: 


2"Chayime, bhante, dhammā bhikkhuno aparihānāya saṁvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṁvattantī"ti.

Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā "samanuñño me satthā"ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.


3Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:  "imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:  ‘chayime, bhante, dhammā bhikkhuno aparihānāya saṁvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṁvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.


4Satthugaru dhammagaru,
saṅghe ca tibbagāravo;
Appamādagaru bhikkhu,
paṭisanthāragāravo;
Abhabbo parihānāya,
nibbānasseva santike"ti.

Dutiyaṁ.