Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

6: The Book of the Sixes

II. Warm-hearted — AN 6.16: Nakula’s Father

1At one time the Buddha was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood. Now at that time the householder Nakula’s father was sick, suffering, gravely ill. Then the housewife Nakula’s mother said to him:

2“Householder, don’t pass away with concerns. Such concern is suffering, and it’s criticized by the Buddha. Householder, you might think: ‘When I’ve gone, the housewife Nakula’s mother won’t be able to provide for the children and keep up the household carpets.’ But you should not see it like this. I’m skilled at spinning cotton and carding wool. I’m able to provide for the children and keep up the household carpets. So householder, don’t pass away with concerns …

3Householder, you might think: ‘When I’ve gone, the housewife Nakula’s mother will take another husband.’ But you should not see it like this. Both you and I know that we have remained celibate while at home for the past sixteen years. So householder, don’t pass away with concerns …

4Householder, you might think: ‘When I’ve gone, the housewife Nakula’s mother won’t want to see the Buddha and his Saṅgha of mendicants.’ But you should not see it like this. When you’ve gone, I’ll want to see the Buddha and his mendicant Saṅgha even more. So householder, don’t pass away with concerns …

5Householder, you might think: ‘The housewife Nakula’s mother won’t fulfill ethics.’ But you should not see it like this. I am one of those white-robed disciples of the Buddha who fulfills their ethics. Whoever doubts this can go and ask the Buddha. He is staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood. So householder, don’t pass away with concerns …

6Householder, you might think: ‘The housewife Nakula’s mother doesn’t have internal serenity of heart.’ But you should not see it like this. I am one of those white-robed disciples of the Buddha who has internal serenity of heart. Whoever doubts this can go and ask the Buddha. He is staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood. So householder, don’t pass away with concerns …

7Householder, you might think: ‘The housewife Nakula’s mother has not gained a basis, a firm basis, and solace in this teaching and training. She has not gone beyond doubt, got rid of indecision, and gained assurance. And she’s not independent of others in the Teacher’s instructions.’ But you should not see it like this. I am one of those white-robed disciples of the Buddha who has gained a basis, a firm basis, and solace in this teaching and training. I have gone beyond doubt, got rid of indecision, and gained assurance. And I am independent of others in the Teacher’s instructions. Whoever doubts this can go and ask the Buddha. He is staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood. So householder, don’t pass away with concerns. Such concern is suffering, and it’s criticized by the Buddha.”


8And then, as Nakula’s mother was giving this advice to Nakula’s father, his illness died down on the spot. And that’s how Nakula’s father recovered from that illness. Soon after recovering, leaning on a staff he went to the Buddha, bowed, and sat down to one side. The Buddha said to him:


9“You’re fortunate, householder, so very fortunate, to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.

She is one of those white-robed disciples of the Buddha who fulfills their ethics.

She is one of those white-robed disciples of the Buddha who has internal serenity of heart.

She is one of those white-robed disciples of the Buddha who has gained a basis, a firm basis, and solace in this teaching and training. She has gone beyond doubt, got rid of indecision, and gained assurance. And she is independent of others in the Teacher’s instructions.

You’re fortunate, householder, so very fortunate, to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.”

1Ekaṁ samayaṁ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho nakulamātā gahapatānī nakulapitaraṁ gahapatiṁ etadavoca: 

2"Mā kho tvaṁ, gahapati, sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. Siyā kho pana te, gahapati, evamassa:  ‘Na nakulamātā gahapatānī mamaccayena sakkhissati dārake posetuṁ, gharāvāsaṁ santharitun’ti. Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ. Kusalāhaṁ, gahapati, kappāsaṁ kantituṁ veṇiṁ olikhituṁ. Sakkomahaṁ, gahapati, tavaccayena dārake posetuṁ, gharāvāsaṁ santharituṁ. Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (1)

3Siyā kho pana te, gahapati, evamassa:  ‘nakulamātā gahapatānī mamaccayena aññaṁ gharaṁ gamissatī’ti. Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ. Tvañceva kho, gahapati, jānāsi ahañca, yaṁ no soḷasavassāni gahaṭṭhakaṁ brahmacariyaṁ samāciṇṇaṁ. Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (2)

4Siyā kho pana te, gahapati, evamassa:  ‘nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā’ti. Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ. Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa. Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (3)

5Siyā kho pana te, gahapati, evamassa:  ‘Na nakulamātā gahapatānī mamaccayena sīlesu paripūrakārinī’ti. Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, ahaṁ tāsaṁ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā – ayaṁ so bhagavā arahaṁ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṁ bhagavantaṁ upasaṅkamitvā pucchatu. Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (4)

6Siyā kho pana te, gahapati, evamassa:  ‘Na nakulamātā gahapatānī lābhinī ajjhattaṁ cetosamathassā’ti. Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṁ cetosamathassa, ahaṁ tāsaṁ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā – ayaṁ so bhagavā arahaṁ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṁ bhagavantaṁ upasaṅkamitvā pucchatu. Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (5)

7Siyā kho pana te, gahapati, evamassa:  ‘Na nakulamātā gahapatānī imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī’ti. Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṁ tāsaṁ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā – ayaṁ so bhagavā arahaṁ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṁ bhagavantaṁ upasaṅkamitvā pucchatu. Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā"ti. (6)


8Atha kho nakulapituno gahapatissa nakulamātarā gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassambhi. Vuṭṭhahi ca nakulapitā gahapati tamhā ābādhā; tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi.

Atha kho nakulapitā gahapati gilānā vuṭṭhito aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ bhagavā etadavoca: 


9"Lābhā te, gahapati, suladdhaṁ te, gahapati. Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.

Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, nakulamātā gahapatānī tāsaṁ aññatarā.

Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṁ cetosamathassa, nakulamātā gahapatānī tāsaṁ aññatarā.

Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṁ aññatarā.

Lābhā te, gahapati, suladdhaṁ te, gahapati. Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā"ti.

Chaṭṭhaṁ.