Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

6: The Book of the Sixes

II. Warm-hearted — AN 6.14: A Good Death

1There Sāriputta addressed the mendicants: “Reverends, mendicants!”

“Reverend,” they replied. Sāriputta said this:


2“A mendicant lives life so as to not have a good death. And how do they live life so as to not have a good death?

3Take a mendicant who relishes work, talk, sleep, company, closeness, and proliferation. They love these things and like to relish them. A mendicant who lives life like this does not have a good death. This is called a mendicant who enjoys identity, who hasn’t given up identity to rightly make an end of suffering.

4A mendicant lives life so as to have a good death. And how do they live life so as to have a good death?

5Take a mendicant who doesn’t relish work, talk, sleep, company, closeness, and proliferation. They don’t love these things or like to relish them. A mendicant who lives life like this has a good death. This is called a mendicant who delights in extinguishment, who has given up identity to rightly make an end of suffering.


6A beast who likes to proliferate,
enjoying proliferation,
fails to win extinguishment,
the supreme sanctuary.

7But one who gives up proliferation,
enjoying the state of non-proliferation,
wins extinguishment,
the supreme sanctuary.”

1Tatra kho āyasmā sāriputto bhikkhū āmantesi:  "āvuso bhikkhave"ti.

"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca: 


2"Tathā tathā, āvuso, bhikkhu vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti, na bhaddikā kālakiriyā. Kathañcāvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti, na bhaddikā kālakiriyā?

3Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṁ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṁ anuyutto, niddārāmo hoti niddārato niddārāmataṁ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikarato saṅgaṇikārāmataṁ anuyutto, saṁsaggārāmo hoti saṁsaggarato saṁsaggārāmataṁ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṁ anuyutto. Evaṁ kho, āvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti, na bhaddikā kālakiriyā. Ayaṁ vuccatāvuso:  ‘bhikkhu sakkāyābhirato nappajahāsi sakkāyaṁ sammā dukkhassa antakiriyāya’.

4Tathā tathāvuso, bhikkhu vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato bhaddakaṁ maraṇaṁ hoti, bhaddikā kālakiriyā. Kathañcāvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato bhaddakaṁ maraṇaṁ hoti, bhaddikā kālakiriyā?

5Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṁ anuyutto, na bhassārāmo hoti na bhassarato na bhassārāmataṁ anuyutto, na niddārāmo hoti na niddārato na niddārāmataṁ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikarato na saṅgaṇikārāmataṁ anuyutto, na saṁsaggārāmo hoti na saṁsaggarato na saṁsaggārāmataṁ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṁ anuyutto. Evaṁ kho, āvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato bhaddakaṁ maraṇaṁ hoti, bhaddikā kālakiriyā. Ayaṁ vuccatāvuso:  ‘bhikkhu nibbānābhirato pajahāsi sakkāyaṁ sammā dukkhassa antakiriyāyā’ti.


6Yo papañcamanuyutto,
papañcābhirato mago;
Virādhayī so nibbānaṁ,
yogakkhemaṁ anuttaraṁ.

7Yo ca papañcaṁ hitvāna,
nippapañcapade rato;
Ārādhayī so nibbānaṁ,
yogakkhemaṁ anuttaran"ti.

Catutthaṁ.