Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

5: The Book of the Fives

VIII. Warriors — AN 5.79: Future Perils (3rd)

1“Mendicants, these five future perils have not currently arisen, but they will arise in the future. You should look out for them and try to give them up.

2What five? In a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom. They will ordain others, but be unable to guide them in the higher ethics, mind, and wisdom. They too will not develop their physical endurance, ethics, mind, and wisdom. They too will ordain others, but be unable to guide them in the higher ethics, mind, and wisdom. They too will not develop their physical endurance, ethics, mind, and wisdom. And that is how corrupt training comes from corrupt teachings, and corrupt teachings come from corrupt training. This is the first future peril that has not currently arisen, but will arise in the future …

3Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom. They will give dependence to others, but be unable to guide them in the higher ethics, mind, and wisdom. They too will not develop their physical endurance, ethics, mind, and wisdom. They too will give dependence to others, but be unable to guide them in the higher ethics, mind, and wisdom. They too will not develop their physical endurance, ethics, mind, and wisdom. And that is how corrupt training comes from corrupt teachings, and corrupt teachings come from corrupt training. This is the second future peril that has not currently arisen, but will arise in the future …

4Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom. In discussion about the teachings and classifications they’ll fall into dark ideas without realizing it. And that is how corrupt training comes from corrupt teachings, and corrupt teachings come from corrupt training. This is the third future peril that has not currently arisen, but will arise in the future …

5Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom. When discourses spoken by the Realized One — deep, profound, transcendent, dealing with emptiness — are being recited they won’t want to listen. They won’t pay attention or apply their minds to understand them, nor will they think those teachings are worth learning and memorizing. But when discourses composed by poets — poetry, with fancy words and phrases, composed by outsiders or spoken by disciples — are being recited they will want to listen. They’ll pay attention and apply their minds to understand them, and they’ll think those teachings are worth learning and memorizing. And that is how corrupt training comes from corrupt teachings, and corrupt teachings come from corrupt training. This is the fourth future peril that has not currently arisen, but will arise in the future …

6Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom. The senior mendicants will be indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. Those who come after them will follow their example. They too will become indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. And that is how corrupt training comes from corrupt teachings, and corrupt teachings come from corrupt training. This is the fifth future peril that has not currently arisen, but will arise in the future …

7These are the five future perils that have not currently arisen, but will arise in the future. You should look out for them, and try to give them up.”

1"Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṁ pahānāya vāyamitabbaṁ.

2Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, paṭhamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

3Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṁ nissayaṁ dassanti. Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṁ nissayaṁ dassanti. Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, dutiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

4Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṁ vedallakathaṁ kathentā kaṇhadhammaṁ okkamamānā na bujjhissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, tatiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

5Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṁyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṁ odahissanti, na aññā cittaṁ upaṭṭhapessanti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. Ye pana te suttantā kavitā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṁ odahissanti, aññā cittaṁ upaṭṭhapessanti, te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, catutthaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

6Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjissati. Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, pañcamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

7Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṁ pahānāya vāyamitabban"ti.

Navamaṁ.