Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

I. At Bhaṇḍa Village — AN 4.9: The Arising of Craving

1“Mendicants, there are four things that give rise to craving in a mendicant. What four?

For the sake of robes, alms-food, lodgings, or rebirth in this or that state.

These are the four things that give rise to craving in a mendicant.


2Craving is a person’s partner
as they transmigrate on this long journey.
They go from this state to another,
but don’t get past transmigration.

3Knowing this drawback—
that craving is the cause of suffering—
rid of craving, by not grasping,
a mendicant would go forth mindfully.”

1"Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati.

Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.


2Taṇhā dutiyo puriso,
dīghamaddhāna saṁsaraṁ;
Itthabhāvaññathābhāvaṁ,
saṁsāraṁ nātivattati.

3Evamādīnavaṁ ñatvā,
Taṇhaṁ dukkhassa sambhavaṁ;
Vītataṇho anādāno,
Sato bhikkhu paribbaje"ti.

Navamaṁ.