Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

VIII. Guaranteed — AN 4.80: Persia

1At one time the Buddha was staying near Kosambi, in Ghosita’s Monastery. Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

2“Sir, what is the cause, what is the reason why females don’t attend council meetings, work for a living, or travel to Persia?”

“Ānanda, females are irritable, jealous, stingy, and unintelligent. This is the cause, this is the reason why females don’t attend council meetings, work for a living, or travel to Persia.”

1Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: 

2"Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī"ti?

"Kodhano, ānanda, mātugāmo; issukī, ānanda, mātugāmo; maccharī, ānanda, mātugāmo; duppañño, ānanda, mātugāmo – ayaṁ kho, ānanda, hetu ayaṁ paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī"ti.

Dasamaṁ.

Apaṇṇakavaggo tatiyo.

3Padhānaṁ diṭṭhisappurisa,
Vadhukā dve ca honti aggāni;
Kusināraacinteyyā,
Dakkhiṇā ca vaṇijjā kambojanti.