Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

V. With Rohitassa — AN 4.50: Corruptions

1-4“Mendicants, these four corruptions obscure the sun and moon, so they don’t shine and glow and radiate. What four? Clouds … Fog … Smoke … An eclipse of Rāhu, lord of demons … These are four corruptions that obscure the sun and moon, so they don’t shine and glow and radiate.


5In the same way, these four things corrupt ascetics and brahmins, so they don’t shine and glow and radiate. What four?


There are some ascetics and brahmins who drink liquor, not avoiding drinking liquor. This is the first thing that corrupts ascetics and brahmins …


6There are some ascetics and brahmins who have sex, not avoiding sex. This is the second thing that corrupts ascetics and brahmins …

7There are some ascetics and brahmins who accept gold and money, not avoiding receiving gold and money. This is the third thing that corrupts ascetics and brahmins …


8There are some ascetics and brahmins who make a living the wrong way, not avoiding wrong livelihood. This is the fourth thing that corrupts ascetics and brahmins …

These are four things that corrupt ascetics and brahmins, so they don’t shine and glow and radiate.


9Some ascetics and brahmins
are plagued by greed and hate;
men hindered by ignorance,
enjoying things that seem pleasant.

10Drinking liquor,
having sex,
accepting money and gold:
they’re ignorant.
Some ascetics and brahmins
make a living the wrong way.

11These corruptions were spoken of
by the Buddha, Kinsman of the Sun.
When corrupted by these,
some ascetics and brahmins
don’t shine or glow.
Impure, dirty creatures,

12shrouded in darkness,
bondservants of craving, full of attachments,
swell the horrors of the charnel ground,
taking up future lives.


1"Cattārome, bhikkhave, candimasūriyānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā, bhikkhave, candimasūriyānaṁ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

2Mahikā, bhikkhave, candimasūriyānaṁ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

3Dhūmo rajo, bhikkhave, candimasūriyānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

4Rāhu, bhikkhave, asurindo candimasūriyānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Ime kho, bhikkhave, cattāro candimasūriyānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.


5Evamevaṁ kho, bhikkhave, cattārome samaṇabrāhmaṇānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?


Santi, bhikkhave, eke samaṇabrāhmaṇā suraṁ pivanti merayaṁ, surāmerayapānā appaṭiviratā. Ayaṁ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.


6Santi, bhikkhave, eke samaṇabrāhmaṇā methunaṁ dhammaṁ paṭisevanti, methunasmā dhammā appaṭiviratā. Ayaṁ, bhikkhave, dutiyo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

7Santi, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṁ sādiyanti, jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṁ, bhikkhave, tatiyo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.


8Santi, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvanti, micchājīvā appaṭiviratā. Ayaṁ, bhikkhave, catuttho samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti.


9Rāgadosaparikkiṭṭhā,
eke samaṇabrāhmaṇā;
Avijjānivutā posā,
piyarūpābhinandino.

10Suraṁ pivanti merayaṁ,
paṭisevanti methunaṁ;
Rajataṁ jātarūpañca,
sādiyanti aviddasū;
Micchājīvena jīvanti,
eke samaṇabrāhmaṇā.

11Ete upakkilesā vuttā,
buddhenādiccabandhunā;
Yehi upakkilesehi,
eke samaṇabrāhmaṇā;
Na tapanti na bhāsanti,
asuddhā sarajā magā.

12Andhakārena onaddhā,
taṇhādāsā sanettikā;
Vaḍḍhenti kaṭasiṁ ghoraṁ,
ādiyanti punabbhavan"ti.


Dasamaṁ.

Rohitassavaggo pañcamo.

13Samādhipañhā dve kodhā,
Rohitassāpare duve;
Suvidūravisākhavipallāsā,
Upakkilesena te dasāti.

Paṭhamo paṇṇāsako samatto.