Light\Dark
Help

Anguttara Nikāya - The Numerical Discourses

The
Ones
The
Twos
The
Threes
The
Fours
The
Fives
The
Sixes
The
Sevens
The
Eights
The
Nines
The
Tens
The
Elevens

4: The Book of the Fours

V. With Rohitassa — AN 4.46: With Rohitassa (2nd)

1Then, when the night had passed, the Buddha addressed the mendicants: “Tonight, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me: ‘Sir, is it possible to know or see or reach the end of the world by traveling to a place where there’s no being born, growing old, dying, passing away, or being reborn?’ …

(The rest of this discourse is the same as the previous discourse, AN 4.45.)


1Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:  "imaṁ, bhikkhave, rattiṁ rohitasso devaputto abhikkantāya rattiyā abhik­kantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasankami; upasankamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, rohitasso devaputto maṁ etadavoca: 


‘yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā’ti? Evaṁ vutte, ahaṁ, bhikkhave, rohitassaṁ devaputtaṁ etadavocaṁ:  ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti. Evaṁ vutte, bhikkhave, rohitasso devaputto maṁ etadavoca:  ‘acchariyaṁ, bhante, abbhutaṁ, bhante. Yāva subhāsitamidaṁ, bhante, bhagavatā – yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi’.

2Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsangamo. Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya. Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṁ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṁ icchāgataṁ uppajji:  ‘Ahaṁ gamanena lokassa antaṁ pāpuṇissāmī’ti. So kho ahaṁ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilama­thapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvāva lokassa antaṁ antarāyeva kālankato.

3Acchariyaṁ, bhante, abbhutaṁ, bhante. Yāva subhāsitamidaṁ, bhante, bhagavatā:  ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti. Evaṁ vutte, ahaṁ, bhikkhave, rohitassaṁ devaputtaṁ etadavocaṁ: 

4‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ, taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti. Na cāhaṁ, āvuso, appatvāva lokassa antaṁ dukkhassantakiriyaṁ vadāmi. Api cāhaṁ, āvuso, imasmiṁyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

5Gamanena na pattabbo,
lokassanto kudācanaṁ;
Na ca appatvā lokantaṁ,
dukkhā atthi pamocanaṁ.

6Tasmā have lokavidū sumedho,
Lokantagū vusitabrahmacariyo;
Lokassa antaṁ samitāvi ñatvā,
Nāsīsatī lokamimaṁ parañcā"ti.

Chaṭṭhaṁ.