Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XXV. Perils of Offenses — AN 4.244: Perils of Offenses

1“Mendicants, there are these four perils of offenses. What four?

Suppose they were to arrest a bandit, a criminal and present him to the king, saying: ‘Your Majesty, this is a bandit, a criminal. May Your Majesty punish them!’ The king would say: ‘Go, my men, and tie this man’s arms tightly behind his back with a strong rope. Shave his head and march him from street to street and square to square to the beating of a harsh drum. Then take him out the south gate and there, to the south of the city, chop off his head.’ The king’s men would do as they were told. Then a bystander might think: ‘This man must have done a truly bad and reprehensible deed, a capital offense. There’s no way I’d ever do such a bad and reprehensible deed, a capital offense.’

In the same way, take any monk or nun who has set up such an acute perception of peril regarding expulsion offenses. It can be expected that if they haven’t committed an expulsion offense they won’t, and if they committed one they will deal with it properly.


2Suppose a man was to put on a black cloth, mess up his hair, and put a club on his shoulder. Then he approaches a large crowd and says: ‘Sirs, I’ve done a bad and reprehensible deed, deserving of clubbing. I submit to your pleasure.’ Then a bystander might think: ‘This man must have done a truly bad and reprehensible deed, deserving of clubbing. … There’s no way I’d ever do such a bad and reprehensible deed, deserving of clubbing.’

In the same way, take any monk or nun who has set up such an acute perception of peril regarding suspension offenses. It can be expected that if they haven’t committed a suspension offense they won’t, and if they committed one they will deal with it properly.

3Suppose a man was to put on a black cloth, mess up his hair, and put a sack of ashes on his shoulder. Then he approaches a large crowd and says: ‘Sirs, I’ve done a bad and reprehensible deed, deserving of a sack of ashes. I submit to your pleasure.’ Then a bystander might think: ‘This man must have done a truly bad and reprehensible deed, deserving of a sack of ashes. … There’s no way I’d ever do such a bad and reprehensible deed, deserving of a sack of ashes.’

In the same way, take any monk or nun who has set up such an acute perception of peril regarding confessable offenses. It can be expected that if they haven’t committed a confessable offense they won’t, and if they committed one they will deal with it properly.

4Suppose a man was to put on a black cloth and mess up his hair. Then he approaches a large crowd and says: ‘Sirs, I’ve done a bad and reprehensible deed, deserving of criticism. I submit to your pleasure.’ Then a bystander might think: ‘This man must have done a truly bad and reprehensible deed, deserving of criticism. … There’s no way I’d ever do such a bad and reprehensible deed, deserving of criticism.’

In the same way, take any monk or nun who has set up such an acute perception of peril regarding acknowledgable offenses. It can be expected that if they haven’t committed an acknowledgeable offense they won’t, and if they committed one they will deal with it properly.

These are the four perils of offenses.”

1"Cattārimāni, bhikkhave, āpattibhayāni. Katamāni cattāri?

Seyyathāpi, bhikkhave, coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ:  ‘Ayaṁ te, deva, coro āgucārī. Imassa devo daṇḍaṁ paṇetū’ti. Tamenaṁ rājā evaṁ vadeyya:  ‘gacchatha, bho, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathā’ti. Tamenaṁ rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ. Tatraññatarassa thalaṭṭhassa purisassa evamassa:  ‘pāpakaṁ vata, bho, ayaṁ puriso kammaṁ akāsi gārayhaṁ sīsacchejjaṁ. Yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindissanti. So vatassāhaṁ evarūpaṁ pāpakammaṁ na kareyyaṁ gārayhaṁ sīsacchejjan’ti.

Evamevaṁ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu. Tassetaṁ pāṭikaṅkhaṁ – anāpanno vā pārājikaṁ dhammaṁ na āpajjissati, āpanno vā pārājikaṁ dhammaṁ yathādhammaṁ paṭikarissati.


2Seyyathāpi, bhikkhave, puriso kāḷavatthaṁ paridhāya kese pakiritvā musalaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya:  ‘Ahaṁ, bhante, pāpakammaṁ akāsiṁ gārayhaṁ mosallaṁ, yena me āyasmanto attamanā honti taṁ karomī’ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa:  ‘pāpakaṁ vata, bho, ayaṁ puriso kammaṁ akāsi gārayhaṁ mosallaṁ. Yatra hi nāma kāḷavatthaṁ paridhāya kese pakiritvā musalaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati:  "Ahaṁ, bhante, pāpakammaṁ akāsiṁ gārayhaṁ mosallaṁ, yena me āyasmanto attamanā honti taṁ karomī"ti. So vatassāhaṁ evarūpaṁ pāpakammaṁ na kareyyaṁ gārayhaṁ mosallan’ti.

Evamevaṁ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu, tassetaṁ pāṭikaṅkhaṁ – anāpanno vā saṅghādisesaṁ dhammaṁ na āpajjissati, āpanno vā saṅghādisesaṁ dhammaṁ yathādhammaṁ paṭikarissati.

3Seyyathāpi, bhikkhave, puriso kāḷavatthaṁ paridhāya kese pakiritvā bhasmapuṭaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya:  ‘Ahaṁ, bhante, pāpakammaṁ akāsiṁ gārayhaṁ bhasmapuṭaṁ. Yena me āyasmanto attamanā honti taṁ karomī’ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa:  ‘pāpakaṁ vata, bho, ayaṁ puriso kammaṁ akāsi gārayhaṁ bhasmapuṭaṁ. Yatra hi nāma kāḷavatthaṁ paridhāya kese pakiritvā bhasmapuṭaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati:  "Ahaṁ, bhante, pāpakammaṁ akāsiṁ gārayhaṁ bhasmapuṭaṁ; yena me āyasmanto attamanā honti taṁ karomī"ti. So vatassāhaṁ evarūpaṁ pāpakammaṁ na kareyyaṁ gārayhaṁ bhasmapuṭan’ti.

Evamevaṁ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu, tassetaṁ pāṭikaṅkhaṁ – anāpanno vā pācittiyaṁ dhammaṁ na āpajjissati, āpanno vā pācittiyaṁ dhammaṁ yathādhammaṁ paṭikarissati.

4Seyyathāpi, bhikkhave, puriso kāḷavatthaṁ paridhāya kese pakiritvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya:  ‘Ahaṁ, bhante, pāpakammaṁ akāsiṁ gārayhaṁ upavajjaṁ. Yena me āyasmanto attamanā honti taṁ karomī’ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa:  ‘pāpakaṁ vata, bho, ayaṁ puriso kammaṁ akāsi gārayhaṁ upavajjaṁ. Yatra hi nāma kāḷavatthaṁ paridhāya kese pakiritvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati:  "Ahaṁ, bhante, pāpakammaṁ akāsiṁ gārayhaṁ upavajjaṁ; yena me āyasmanto attamanā honti taṁ karomī"ti. So vatassāhaṁ evarūpaṁ pāpakammaṁ na kareyyaṁ gārayhaṁ upavajjan’ti.

Evamevaṁ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu, tassetaṁ pāṭikaṅkhaṁ – anāpanno vā pāṭidesanīyaṁ dhammaṁ na āpajjissati, āpanno vā pāṭidesanīyaṁ dhammaṁ yathādhammaṁ paṭikarissati.

Imāni kho, bhikkhave, cattāri āpattibhayānī"ti.

Dutiyaṁ.