Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XXI. A Good Person — AN 4.203: Seven Kinds of Deeds

1“Mendicants, I will teach you a bad person and a worse person, a good person and a better person.

2And what is a bad person? It’s someone who kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical. This is called a bad person.

3And what is a worse person? It’s someone who kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical. And they encourage others to do these things. This is called a worse person.

4And what is a good person? It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. This is called a good person.

5And what is a better person? It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. And they encourage others to avoid these things. This is called a better person.”

1"Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṁ suṇātha … pe … .

2"Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Ayaṁ vuccati, bhikkhave, asappuriso.

3Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṁ vuccati, bhikkhave, asappurisena asappurisataro.

4Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti. Ayaṁ vuccati, bhikkhave, sappuriso.

5Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṁ vuccati, bhikkhave, sappurisena sappurisataro"ti.

Tatiyaṁ.