Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XX. The Great Chapter — AN 4.197: Queen Mallikā

1At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. Then Queen Mallikā went up to the Buddha, bowed, sat down to one side, and said to him:

2“What is the cause, sir, what is the reason why in this life some females are ugly, unattractive, and bad-looking; and poor, with few assets and possessions; and insignificant?

3And why are some females ugly, unattractive, and bad-looking; but rich, affluent, wealthy, and illustrious?

4And why are some females attractive, good-looking, lovely, of surpassing beauty; but poor, with few assets and possessions; and insignificant?

5And why are some females attractive, good-looking, lovely, of surpassing beauty; and rich, affluent, wealthy, and illustrious?”


6“Take a female who is irritable and bad-tempered. Even when criticized a little bit she loses her temper, becoming annoyed, hostile, and hard-hearted, and displaying annoyance, hate, and bitterness. She doesn’t give to ascetics or brahmins such things as food, drink, clothing, vehicles; garlands, fragrance, and makeup; and bed, house, and lighting. And she’s jealous, envying, resenting, and begrudging the possessions, honor, respect, reverence, homage, and veneration given to others. If she comes back to this state of existence after passing away, wherever she is reborn she’s ugly, unattractive, and bad-looking; and poor, with few assets and possessions; and insignificant.

7Take another female who is irritable and bad-tempered. … But she does give to ascetics or brahmins … And she’s not jealous … If she comes back to this state of existence after passing away, wherever she is reborn she’s ugly, unattractive, and bad-looking; but rich, affluent, wealthy, and illustrious.


8Take another female who isn’t irritable and bad-tempered. … But she doesn’t give to ascetics or brahmins … And she’s jealous … If she comes back to this state of existence after passing away, wherever she is reborn she’s attractive, good-looking, lovely, of surpassing beauty; but poor, with few assets and possessions; and insignificant.

9Take another female who isn’t irritable and bad-tempered. … She gives to ascetics and brahmins … And she’s not jealous … If she comes back to this state of existence after passing away, wherever she is reborn she’s attractive, good-looking, lovely, of surpassing beauty; and rich, affluent, wealthy, and illustrious.


10This is why are some females are ugly … and poor … and insignificant. And some females are ugly … but rich … and illustrious. And some females are attractive … but poor … and insignificant. And some females are attractive … and rich … and illustrious.”


11When this was said, Queen Mallikā said to the Buddha: “Sir, in another life I must have been irritable and bad-tempered. Even when lightly criticized I must have lost my temper, becoming annoyed, hostile, and hard-hearted, and displaying annoyance, hate, and bitterness. For now I am ugly, unattractive, and bad-looking.

12In another life I must have given to ascetics or brahmins such things as food, drink, clothing, vehicles; garlands, fragrance, and makeup; and bed, house, and lighting. For now I am rich, affluent, and wealthy.


13In another life, I must not have been jealous, envying, resenting, and begrudging the possessions, honor, respect, reverence, homage, and veneration given to others. For now I am illustrious. In this royal court I command maidens of the aristocrats, brahmins, and householders.

So, sir, from this day forth I will not be irritable and bad-tempered. Even when heavily criticized I won’t lose my temper, become annoyed, hostile, and hard-hearted, or display annoyance, hate, and bitterness. I will give to ascetics or brahmins such things as food, drink, clothing, vehicles; garlands, fragrance, and makeup; and bed, house, and lighting. I will not be jealous, envying, resenting, and begrudging the possessions, honor, respect, reverence, homage, and veneration given to others.

Excellent, sir! … From this day forth, may the Buddha remember me as a lay follower who has gone for refuge for life.”

1Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mallikā devī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mallikā devī bhagavantaṁ etadavoca: 

2"Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca?

3Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca?

4Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca?

5Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā"ti?


6"Idha, mallike, ekacco mātugāmo kodhanā hoti upāyāsabahulā. Appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Issāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca.

7Idha pana, mallike, ekacco mātugāmo kodhanā hoti upāyāsabahulā. Appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Anissāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.


8Idha pana, mallike, ekacco mātugāmo akkodhanā hoti anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Issāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca.

9Idha pana, mallike, ekacco mātugāmo akkodhanā hoti anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Anissāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.


10Ayaṁ kho, mallike, hetu ayaṁ paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca. Ayaṁ pana, mallike, hetu ayaṁ paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca. Ayaṁ kho, mallike, hetu ayaṁ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca. Ayaṁ pana, mallike, hetu ayaṁ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā"ti.


11Evaṁ vutte, mallikā devī bhagavantaṁ etadavoca:  "yā nūnāhaṁ, bhante, aññaṁ jātiṁ kodhanā ahosiṁ upāyāsabahulā, appampi vuttā samānā abhisajjiṁ kuppiṁ byāpajjiṁ patitthīyiṁ kopañca dosañca appaccayañca pātvākāsiṁ, sāhaṁ, bhante, etarahi dubbaṇṇā durūpā supāpikā dassanāya.

12Yā nūnāhaṁ, bhante, aññaṁ jātiṁ dātā ahosiṁ samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, sāhaṁ, bhante, etarahi aḍḍhā mahaddhanā mahābhogā.


13Yā nūnāhaṁ, bhante, aññaṁ jātiṁ anissāmanikā ahosiṁ, paralābhasakkāragarukāramānanavandanapūjanāsu na issiṁ na upadussiṁ na issaṁ bandhiṁ, sāhaṁ, bhante, etarahi mahesakkhā. Santi kho pana, bhante, imasmiṁ rājakule khattiyakaññāpi brāhmaṇakaññāpi gahapatikaññāpi, tāsāhaṁ issarādhipaccaṁ kāremi.

Esāhaṁ, bhante, ajjatagge akkodhanā bhavissāmi anupāyāsabahulā, bahumpi vuttā samānā nābhisajjissāmi na kuppissāmi na byāpajjissāmi na patitthīyissāmi, kopañca dosañca appaccayañca na pātukarissāmi; dassāmi samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Anissāmanikā bhavissāmi, paralābhasakkāragarukāramānanavandanapūjanāsu na ississāmi na upadussissāmi na issaṁ bandhissāmi.

Abhikkantaṁ, bhante … pe … upāsikaṁ maṁ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Sattamaṁ.