Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XVII. Practice — AN 4.168: Sāriputta’s Practice

1Then Venerable Mahāmoggallāna went up to Venerable Sāriputta, and exchanged greetings with him. When the greetings and polite conversation were over, Mahāmoggallāna sat down to one side, and said to Sāriputta:

2“Reverend Sāriputta, there are four ways of practice. What four?

  1. Painful practice with slow insight,
  2. painful practice with swift insight,
  3. pleasant practice with slow insight, and
  4. pleasant practice with swift insight.

3These are the four ways of practice. Which one of these four ways of practice did you rely on to free your mind from defilements by not grasping?”

“Reverend Moggallāna … I relied on the pleasant practice with swift insight to free my mind from defilements by not grasping.”

1Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: 

2"Catasso imā, āvuso sāriputta, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā. Imāsaṁ, āvuso, catunnaṁ paṭipadānaṁ katamaṁ te paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan"ti?

3"Catasso imā, āvuso moggallāna, paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā. Imāsaṁ, āvuso, catunnaṁ paṭipadānaṁ yāyaṁ paṭipadā sukhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan"ti.

Aṭṭhamaṁ.