Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XIII. Fears — AN 4.127: Incredible Things About the Realized One (1st)

1“Mendicants, with the appearance of a Realized One, a perfected one, a fully awakened Buddha, four incredible and amazing things appear. What four?


When the being intent on awakening passes away from the host of Joyful Gods, he’s conceived in his mother’s womb, mindful and aware. And then — in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans — an immeasurable, magnificent light appears, surpassing the glory of the gods. Even in the boundless desolation of interstellar space — so utterly dark that even the light of the moon and the sun, so mighty and powerful, makes no impression — an immeasurable, magnificent light appears, surpassing the glory of the gods. And the sentient beings reborn there recognize each other by that light: ‘So, it seems other sentient beings have been reborn here!’ This is the first incredible and amazing thing that appears with the appearance of a Realized One.

2Furthermore, the being intent on awakening emerges from his mother’s womb, mindful and aware. And then … an immeasurable, magnificent light appears … even in the boundless desolation of interstellar space … This is the second incredible and amazing thing that appears with the appearance of a Realized One.


3Furthermore, the Realized One understands the supreme perfect awakening. And then … an immeasurable, magnificent light appears … even in the boundless desolation of interstellar space … This is the third incredible and amazing thing that appears with the appearance of a Realized One.

4Furthermore, the Realized One rolls forth the supreme Wheel of Dhamma. And then … an immeasurable, magnificent light appears … even in the boundless desolation of interstellar space … This is the fourth incredible and amazing thing that appears with the appearance of a Realized One.


With the appearance of a Realized One, the perfected one, the fully awakened Buddha, these four incredible and amazing things appear.”

1"Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?


Yadā, bhikkhave, bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṁ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthapimesaṁ candimasūriyānaṁ evaṁmahiddhikānaṁ evaṁmahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:  ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātubhavati.

2Puna caparaṁ, bhikkhave, yadā bodhisatto sato sampajāno mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthapimesaṁ candimasūriyānaṁ evaṁmahiddhikānaṁ evaṁmahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:  ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātubhavati.


3Puna caparaṁ, bhikkhave, yadā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthapimesaṁ candimasūriyānaṁ evaṁmahiddhikānaṁ evaṁmahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:  ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātubhavati.

4Puna caparaṁ, bhikkhave, yadā tathāgato anuttaraṁ dhammacakkaṁ pavatteti, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthapimesaṁ candimasūriyānaṁ evaṁmahiddhikānaṁ evaṁmahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:  ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātubhavati.


Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī"ti.

Sattamaṁ.