Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

3: The Book of the Threes

IX. Ascetics — AN 3.91: At Paṅkadhā

1At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of mendicants. He arrived at a town of the Kosalans named Paṅkadhā, and stayed there.

Now, at that time a monk called Kassapagotta was resident at Paṅkadhā. There the Buddha educated, encouraged, fired up, and inspired the mendicants with a Dhamma talk about the training rules. Kassapagotta became quite impatient and bitter, thinking: “This ascetic is much too strict.”

When the Buddha had stayed in Paṅkadhā as long as he wished, he set out for Rājagaha. Traveling stage by stage, he arrived at Rājagaha, and stayed there.


2Soon after the Buddha left, Kassapagotta became quite remorseful and regretful, thinking: “It’s my loss, my misfortune, that when the Buddha was talking about the training rules I became quite impatient and bitter, thinking he was much too strict. Why don’t I go to the Buddha and confess my mistake to him?”

Then Kassapagotta set his lodgings in order and, taking his bowl and robe, set out for Rājagaha. Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, sat down to one side, and told him what had happened, saying:


3“I have made a mistake, sir. It was foolish, stupid, and unskillful of me to become impatient and bitter when the Buddha was educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk about the training rules, and to think, ‘This ascetic is much too strict.’ Please, sir, accept my mistake for what it is, so I will restrain myself in future.”


4“Indeed, Kassapa, you made a mistake. But since you have recognized your mistake for what it is, and have dealt with it properly, I accept it. For it is growth in the training of the noble one to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.

5Kassapa, take the case of a senior mendicant who doesn’t want to train and doesn’t praise taking up the training. They don’t encourage other mendicants who don’t want to train to take up the training. And they don’t truthfully and substantively praise at the right time those mendicants who do want to train. I don’t praise that kind of senior mendicant. Why is that? Because, hearing that I praised that mendicant, other mendicants might want to keep company with them. Then they might follow their example, which would be for their lasting harm and suffering. That’s why I don’t praise that kind of senior mendicant.

6Take the case of a middle mendicant who doesn’t want to train … Take the case of a junior mendicant who doesn’t want to train … That’s why I don’t praise that kind of junior mendicant.


7Kassapa, take the case of a senior mendicant who does want to train and praises taking up the training. They encourage other mendicants who don’t want to train to take up the training. And they truthfully and substantively praise at the right time those mendicants who do want to train. I praise that kind of senior mendicant. Why is that? Because, hearing that I praised that mendicant, other mendicants might want to keep company with them. Then they might follow their example, which would be for their lasting welfare and happiness. That’s why I praise that kind of senior mendicant.

8Take the case of a middle mendicant who wants to train … Take the case of a junior mendicant who wants to train … That’s why I praise that kind of junior mendicant.”

1Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena saṅkavā nāma kosalānaṁ nigamo tadavasari. Tatra sudaṁ bhagavā saṅkavāyaṁ viharati.

Tena kho pana samayena kassapagotto nāma bhikkhu saṅkavāyaṁ āvāsiko hoti. Tatra sudaṁ bhagavā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṁseti. Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:  "adhisallikhatevāyaṁ samaṇo"ti.

Atha kho bhagavā saṅkavāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Tatra sudaṁ bhagavā rājagahe viharati.


2Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro:  "Alābhā vata me, na vata me lābhā; dulladdhaṁ vata me, na vata me suladdhaṁ; yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:  ‘adhisallikhatevāyaṁ samaṇo’ti. Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyan"ti.

Atha kho kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaramādāya yena rājagahaṁ tena pakkāmi. Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca: 


3"Ekamidaṁ, bhante, samayaṁ bhagavā saṅkavāyaṁ viharati, saṅkavā nāma kosalānaṁ nigamo. Tatra, bhante, bhagavā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassesi samādapesi samuttejesi sampahaṁsesi. Tassa mayhaṁ bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:  ‘adhisallikhatevāyaṁ samaṇo’ti. Atha kho bhagavā saṅkavāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Tassa mayhaṁ, bhante, acirapakkantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro:  ‘alābhā vata me, na vata me lābhā; dulladdhaṁ vata me, na vata me suladdhaṁ; yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:  "adhisallikhatevāyaṁ samaṇo"ti. Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyan’ti.

Accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:  ‘adhisallikhatevāyaṁ samaṇo’ti. Tassa me, bhante, bhagavā accayaṁ accayato paṭiggaṇhātu, āyatiṁ saṁvarāyā"ti.


4"Taggha taṁ, kassapa, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yassa te mayi sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:  ‘adhisallikhatevāyaṁ samaṇo’ti. Yato ca kho tvaṁ, kassapa, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭiggaṇhāma. Vuddhihesā, kassapa, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati.

5Thero cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu? Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyāti. Tasmāhaṁ, kassapa, evarūpassa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.

6Majjhimo cepi, kassapa, bhikkhu hoti … pe … navo cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu? Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyāti. Tasmāhaṁ, kassapa, evarūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.


7Thero cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu? Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyāti. Tasmāhaṁ, kassapa, evarūpassa therassa bhikkhuno vaṇṇaṁ bhaṇāmi.

8Majjhimo cepi, kassapa, bhikkhu hoti sikkhākāmo … pe … navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu? Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyāti. Tasmāhaṁ, kassapa, evarūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmī"ti.

Ekādasamaṁ.

Samaṇavaggo catuttho.

9Samaṇo gadrabho khettaṁ,
vajjiputto ca sekkhakaṁ;
Tayo ca sikkhanā vuttā,
dve sikkhā saṅkavāya cāti.