Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

2: The Book of the Twos

34

1Then a certain brahmin went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha: “What does Master Gotama teach? What does he explain?”

“Brahmin, I teach action and inaction.”


2“I teach inaction regarding bad bodily, verbal, and mental conduct, and the many kinds of unskillful things. I teach action regarding good bodily, verbal, and mental conduct, and the many kinds of skillful things. This is the kind of action and inaction that I teach.”

3“Excellent, Master Gotama! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

1Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ … pe … ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:  "kiṁvādī bhavaṁ gotamo kimakkhāyī"ti?

" Kiriyavādī cāhaṁ, brāhmaṇa, akiriyavādī cā"ti.


"Yathākathaṁ pana bhavaṁ gotamo kiriyavādī ca akiriyavādī cā"ti?

2"Akiriyaṁ kho ahaṁ, brāhmaṇa, vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi. Kiriyañca kho ahaṁ, brāhmaṇa, vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṁ kusalānaṁ dhammānaṁ kiriyaṁ vadāmi. Evaṁ kho ahaṁ, brāhmaṇa, kiriyavādī ca akiriyavādī cā"ti.

3"Abhikkantaṁ, bho gotama … pe … upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.