Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

2: The Book of the Twos

18

1Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him: “Ānanda, I absolutely say that you should not do bad things by way of body, speech, and mind.”

“But, sir, if someone does these things that should not be done, what drawbacks should they expect?”

“They should expect these drawbacks. They blame themselves. After examination, sensible people criticize them. They get a bad reputation. They feel lost when they die. And when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell. These are the drawbacks they should expect.”

2“Ānanda, I absolutely say that you should do good things by way of body, speech, and mind.”

“But, sir, if someone does these things that should be done, what benefits should they expect?”

“They should expect these benefits. They don’t blame themselves. After examination, sensible people praise them. They get a good reputation. They don’t feel lost when they die. And when the body breaks up, after death, they are reborn in a good place, a heavenly realm. These are the benefits they should expect.”

1Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: "ekaṁsenāhaṁ, ānanda, akaraṇīyaṁ vadāmi kāyaduccaritaṁ vacīduccaritaṁ manoduccaritan"ti.

"Yamidaṁ, bhante, bhagavatā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho"ti?

"Yamidaṁ, ānanda, mayā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho – attāpi attānaṁ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Yamidaṁ, ānanda, mayā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho"ti.

2"Ekaṁsenāhaṁ, ānanda, karaṇīyaṁ vadāmi kāyasucaritaṁ vacīsucaritaṁ manosucaritan"ti.

"Yamidaṁ, bhante, bhagavatā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ tasmiṁ karaṇīye kayiramāne ko ānisaṁso pāṭikaṅkho"ti?

"Yamidaṁ, ānanda, mayā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho – attāpi attānaṁ na upavadati, anuvicca viññū pasaṁsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Yamidaṁ, ānanda, mayā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho"ti.