Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

10: The Book of the Tens

X. With Upāli — AN 10.96: With Kokanada

1At one time Venerable Ānanda was staying near Rājagaha in the Hot Springs Monastery. Then Ānanda rose at the crack of dawn and went to the hot springs to bathe. When he had bathed and emerged from the water he stood in one robe drying himself. The wanderer Kokanada also rose at the crack of dawn and went to the hot springs to bathe.


2He saw Ānanda coming off in the distance and said to him: “Who’s here, reverend?”

“I’m a mendicant, reverend.”

3“Of which mendicants?”

“Of the ascetics who follow the Sakyan.”


4“I’d like to ask the venerable about a certain point, if you’d take the time to answer.”

“Ask, reverend. When I’ve heard it I’ll know.”


5“Is this your view: ‘The world is eternal. This is the only truth, other ideas are silly’?”

“That’s not my view, reverend.”

6“Then is this your view: ‘The world is not eternal. This is the only truth, other ideas are silly’?”

“That’s not my view, reverend.”


7“Then is this your view: ‘The world is finite …’ … ‘The world is infinite …’ … ‘The soul and the body are the same thing …’ … ‘The soul and the body are different things …’ … ‘A Realized One exists after death …’ … ‘A Realized One doesn’t exist after death …’ … ‘A Realized One both exists and doesn’t exist after death …’ … ‘A Realized One neither exists nor doesn’t exist after death. This is the only truth, other ideas are silly’?”

“That’s not my view, reverend.”


8“Then, sir, do you neither know nor see?”

“That’s not so, reverend. I do know and see.”


9-13“When asked about all these points, you say that’s not your view.

Yet when asked whether you neither know nor see, you say, ‘That’s not so, reverend. I do know and see.’ How then should we see the meaning of this statement?”

“‘The world is eternal. This is the only truth, other ideas are silly:’ that’s a misconception. ‘The world is not eternal. This is the only truth, other ideas are silly:’ that’s a misconception. ‘The world is finite …’ … ‘The world is infinite …’ … ‘The soul and the body are the same thing …’ … ‘The soul and the body are different things …’ … ‘A Realized One exists after death …’ … ‘A Realized One doesn’t exist after death …’ … ‘A Realized One both exists and doesn’t exist after death …’ … ‘A Realized One neither exists nor doesn’t exist after death. This is the only truth, other ideas are silly:’ that’s a misconception.


14I know and see the scope of convictions, the scope of grounds for views, fixation on views, obsession with views, the origin of views, and the uprooting of views. Knowing and seeing thus, why should I say: ‘I neither know nor see?’ I do know and see.”


15“What is the venerable’s name? And how are you known among your spiritual companions?”

“Reverend, my name is Ānanda. And that’s how I’m known among my spiritual companions.”

“Goodness! I had no idea I was consulting such a great teacher as Venerable Ānanda! If I had known who you were, I wouldn’t have said so much. May Venerable Ānanda please forgive me.”

1Ekaṁ samayaṁ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṁ. Tapodāya gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Kokanudopi kho paribbājako rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṁ.


2Addasā kho kokanudo paribbājako āyasmantaṁ ānandaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ ānandaṁ etadavoca: 

"Kvettha, āvuso"ti?

"Ahamāvuso, bhikkhū"ti.

3"Katamesaṁ, āvuso, bhikkhūnan"ti?

"Samaṇānaṁ, āvuso, sakyaputtiyānan"ti.


4"Puccheyyāma mayaṁ āyasmantaṁ kiñcideva desaṁ, sace āyasmā okāsaṁ karoti pañhassa veyyākaraṇāyā"ti.

"Pucchāvuso, sutvā vedissāmā"ti.


5"Kiṁ nu kho, bho, ‘sassato loko, idameva saccaṁ moghamaññan’ti – evaṁdiṭṭhi bhavan"ti?

"Na kho ahaṁ, āvuso, evaṁdiṭṭhi:  ‘sassato loko, idameva saccaṁ moghamaññan’"ti.

6"Kiṁ pana, bho, ‘asassato loko, idameva saccaṁ moghamaññan’ti – evaṁdiṭṭhi bhavan"ti?

"Na kho ahaṁ, āvuso, evaṁdiṭṭhi:  ‘asassato loko, idameva saccaṁ moghamaññan’"ti.


7"Kiṁ nu kho, bho, antavā loko … pe … anantavā loko … taṁ jīvaṁ taṁ sarīraṁ … aññaṁ jīvaṁ aññaṁ sarīraṁ … hoti tathāgato paraṁ maraṇā … na hoti tathāgato paraṁ maraṇā … hoti ca na ca hoti tathāgato paraṁ maraṇā … neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti – evaṁdiṭṭhi bhavan"ti?

"Na kho ahaṁ, āvuso, evaṁdiṭṭhi:  ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’"ti.


8"Tena hi bhavaṁ na jānāti, na passatī"ti?

"Na kho ahaṁ, āvuso, na jānāmi na passāmi. Jānāmahaṁ, āvuso, passāmī"ti.


9"‘Kiṁ nu kho, bho, sassato loko, idameva saccaṁ moghamaññanti – evaṁdiṭṭhi bhavan’ti, iti puṭṭho samāno:  ‘Na kho ahaṁ, āvuso, evaṁdiṭṭhi – sassato loko, idameva saccaṁ moghamaññan’ti vadesi.

10‘Kiṁ pana, bho, asassato loko, idameva saccaṁ moghamaññanti – evaṁdiṭṭhi bhavan’ti, iti puṭṭho samāno:  ‘Na kho ahaṁ, āvuso, evaṁdiṭṭhi – asassato loko, idameva saccaṁ moghamaññan’ti vadesi.

11Kiṁ nu kho, bho, antavā loko … pe … anantavā loko … taṁ jīvaṁ taṁ sarīraṁ … aññaṁ jīvaṁ aññaṁ sarīraṁ … hoti tathāgato paraṁ maraṇā … na hoti tathāgato paraṁ maraṇā … hoti ca na ca hoti tathāgato paraṁ maraṇā … neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti – evaṁdiṭṭhi bhavanti, iti puṭṭho samāno:  ‘Na kho ahaṁ, āvuso, evaṁdiṭṭhi – neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.

12‘Tena hi bhavaṁ na jānāti na passatī’ti, iti puṭṭho samāno:  ‘Na kho ahaṁ, āvuso, na jānāmi na passāmi. Jānāmahaṁ, āvuso, passāmī’ti vadesi. Yathā kathaṁ panāvuso, imassa bhāsitassa attho daṭṭhabbo"ti?

13"‘Sassato loko, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ. ‘Asassato loko, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ. Antavā loko … pe … anantavā loko … taṁ jīvaṁ taṁ sarīraṁ … aññaṁ jīvaṁ aññaṁ sarīraṁ … hoti tathāgato paraṁ maraṇā … na hoti tathāgato paraṁ maraṇā … hoti ca na ca hoti tathāgato paraṁ maraṇā … ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ.


14Yāvatā, āvuso, diṭṭhi yāvatā diṭṭhiṭṭhānaṁ diṭṭhiadhiṭṭhānaṁ diṭṭhipariyuṭṭhānaṁ diṭṭhisamuṭṭhānaṁ diṭṭhisamugghāto, tamahaṁ jānāmi tamahaṁ passāmi. Tamahaṁ jānanto tamahaṁ passanto kyāhaṁ vakkhāmi:  ‘Na jānāmi na passāmī’ti? Jānāmahaṁ, āvuso, passāmī"ti.


15"Ko nāmo āyasmā, kathañca panāyasmantaṁ sabrahmacārī jānantī"ti?

"‘Ānando’ti kho me, āvuso, nāmaṁ. ‘Ānando’ti ca pana maṁ sabrahmacārī jānantī"ti.

"Mahācariyena vata kira, bho, saddhiṁ mantayamānā na jānimha:  ‘āyasmā ānando’ti. Sace hi mayaṁ jāneyyāma:  ‘Ayaṁ āyasmā ānando’ti, ettakampi no nappaṭibhāyeyya. Khamatu ca me āyasmā ānando"ti.

Chaṭṭhaṁ.