Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

10: The Book of the Tens

IX. Senior Mendicants — AN 10.84: Declaration

1There Venerable Mahāmoggallāna addressed the mendicants: “Reverends, mendicants!”

“Reverend,” they replied. Venerable Mahāmoggallāna said this:


2“Take a mendicant who declares enlightenment: ‘I understand: “Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.”’ They’re pursued, pressed, and grilled by the Realized One, or by one of his disciples who has the absorptions, and is skilled in attainments, in the minds of others, and in the ways of another’s mind. Grilled in this way they get stuck or lose their way. They fall to ruin and disaster.

3The Realized One or one of his disciples comprehends their mind and investigates: ‘Why does this venerable declare enlightenment, saying:

“I understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’?”’

4They understand:


5‘This venerable gets irritable, and often lives with a heart full of anger. But being full of anger means decline in the teaching and training proclaimed by the Realized One.

6This venerable is hostile …


7prone to offensiveness …


8contemptuous …

9jealous …


10stingy …

11devious …

12deceitful …


13This venerable has bad desires, and often lives with a heart full of desire. But being full of desire means decline in the teaching and training proclaimed by the Realized One.

14When there is still more to be done, this venerable stopped half-way after achieving some insignificant distinction. But stopping half-way means decline in the teaching and training proclaimed by the Realized One.


15It’s not possible for a mendicant to achieve growth, improvement, or maturity in this teaching and training without giving up these ten qualities. It is possible for a mendicant to achieve growth, improvement, or maturity in this teaching and training after giving up these ten qualities.”

1Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:  "āvuso bhikkhave"ti.

"Āvuso"ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ. Āyasmā mahāmoggallāno etadavoca: 


2"Idhāvuso, bhikkhu aññaṁ byākaroti:  ‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī’ti. Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariparacittapariparacittapariyāyakusaloyāyakusaloyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariparacittapariparacittapariyāyakusalenayāyakusalenayāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṁ āpajjati vicinaṁ āpajjati anayaṁ āpajjati byasanaṁ āpajjati anayabyasanaṁ āpajjati.

3Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariparacittapariparacittapariyāyakusaloyāyakusaloyāyakusalo evaṁ cetasā ceto paricca manasi karoti: 

‘kiṁ nu kho ayamāyasmā aññaṁ byākaroti – khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī’ti?

4Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariparacittapariparacittapariyāyakusaloyāyakusaloyāyakusalo evaṁ cetasā ceto paricca pajānāti: 


5‘Kodhano kho ayamāyasmā; kodhapariyuṭṭhitena cetasā bahulaṁ viharati. Kodhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (1)

6Upanāhī kho pana ayamāyasmā; upanāhapariyuṭṭhitena cetasā bahulaṁ viharati. Upanāhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (2)


7Makkhī kho pana ayamāyasmā; makkhapariyuṭṭhitena cetasā bahulaṁ viharati. Makkhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (3)


8Paḷāsī kho pana ayamāyasmā; paḷāsapariyuṭṭhitena cetasā bahulaṁ viharati. Paḷāsapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (4)

9Issukī kho pana ayamāyasmā; issāpariyuṭṭhitena cetasā bahulaṁ viharati. Issāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (5)


10Maccharī kho pana ayamāyasmā; maccherapariyuṭṭhitena cetasā bahulaṁ viharati. Maccherapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (6)

11Saṭho kho pana ayamāyasmā; sāṭheyyapariyuṭṭhitena cetasā bahulaṁ viharati. Sāṭheyyapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (7)

12Māyāvī kho pana ayamāyasmā; māyāpariyuṭṭhitena cetasā bahulaṁ viharati. Māyāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (8)


13Pāpiccho kho pana ayamāyasmā; icchāpariyuṭṭhitena cetasā bahulaṁ viharati. Icchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. (9)

14Sati kho pana ayamāyasmā uttari karaṇīye oramattakena visesādhigamena antarā vosānaṁ āpanno. Antarā vosānagamanaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ’. (10)


15So vatāvuso, bhikkhu ‘ime dasa dhamme appahāya imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. So vatāvuso, bhikkhu ‘ime dasa dhamme pahāya imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī"ti.

Catutthaṁ.