Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

10: The Book of the Tens

IX. Senior Mendicants — AN 10.82: With Ānanda

1Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:


2“Ānanda, it’s not possible for a faithless mendicant to achieve growth, improvement, or maturity in this teaching and training.

3It’s not possible for a mendicant who is unethical …


4uneducated …

5hard to admonish …

6with bad friends …


7lazy …


8unmindful …

9lacking contentment …

10of bad desires …


11of wrong view to achieve growth, improvement, or maturity in this teaching and training.

12It’s not possible for a mendicant with these ten qualities to achieve growth, improvement, or maturity in this teaching and training.

13It is possible for a faithful mendicant to achieve growth, improvement, or maturity in this teaching and training.


14It is possible for a mendicant who is ethical …

15a learned memorizer …


16easy to admonish …

17with good friends …


18energetic …

19mindful …

20contented …

21of few desires …


22of right view to achieve growth, improvement, or maturity in this teaching and training.


23It is possible for a mendicant with these ten qualities to achieve growth, improvement, or maturity in this teaching and training.”

1Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: 


2"So vatānanda, bhikkhu ‘assaddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (1)

3So vatānanda, bhikkhu ‘dussīlo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (2)


4So vatānanda, bhikkhu ‘appassuto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (3)

5So vatānanda, bhikkhu ‘dubbaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (4)

6So vatānanda, bhikkhu ‘pāpamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (5)


7So vatānanda, bhikkhu ‘kusīto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (6)


8So vatānanda, bhikkhu ‘muṭṭhassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (7)

9So vatānanda, bhikkhu ‘asantuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (8)

10So vatānanda, bhikkhu ‘pāpiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (9)


11So vatānanda, bhikkhu ‘micchādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. (10)

12So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

13So vatānanda, bhikkhu ‘saddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (1)


14So vatānanda, bhikkhu ‘sīlavā samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (2)

15So vatānanda, bhikkhu ‘bahussuto sutadharo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (3)


16So vatānanda, bhikkhu ‘suvaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (4)

17So vatānanda, bhikkhu ‘kalyāṇamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (5)


18So vatānanda, bhikkhu ‘āraddhavīriyo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (6)

19So vatānanda, bhikkhu ‘upaṭṭhitassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (7)

20So vatānanda, bhikkhu ‘santuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (8)

21So vatānanda, bhikkhu ‘appiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (9)


22So vatānanda, bhikkhu ‘sammādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. (10)


23So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī"ti.

Dutiyaṁ.