Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

10: The Book of the Tens

VIII. If You Want — AN 10.73: Likable

1“Mendicants, these ten likable, desirable, and agreeable things are rare in the world. What ten? Wealth, beauty, health, ethical conduct, the spiritual life, friends, learning, wisdom, good qualities, and heaven are likable, desirable, and agreeable things that are rare in the world.

2Ten things hinder the ten likable, desirable, and agreeable things that are rare in the world. Sloth and lack of initiative hinder wealth. Lack of adornment and decoration hinder beauty. Unsuitable activity hinders health. Bad friendship hinders ethical conduct. Lack of sense restraint hinders the spiritual life. Dishonesty hinders friends. Not reciting hinders learning. Not wanting to listen and ask questions hinders wisdom. Lack of commitment and reviewing hinder good qualities. Wrong practice hinders heaven. These ten things hinder the ten likable, desirable, and agreeable things that are rare in the world.

3Ten things nourish the ten likable, desirable, and agreeable things that are rare in the world. Application and initiative nourish wealth. Adornment and decoration nourish beauty. Suitable activity nourishes health. Good friendship nourishes ethical conduct. Sense restraint nourishes the spiritual life. Honesty nourishes friends. Reciting nourishes learning. Wanting to listen and ask questions nourishes wisdom. Commitment and reviewing nourish good qualities. Right practice nourishes heaven. These ten things nourish the ten likable, desirable, and agreeable things that are rare in the world.”

1"Dasayime, bhikkhave, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ. Katame dasa? Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṁ; vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṁ; ārogyaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ; sīlaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ; brahmacariyaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ; mittā iṭṭhā kantā manāpā dullabhā lokasmiṁ; bāhusaccaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ; paññā iṭṭhā kantā manāpā dullabhā lokasmiṁ; dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ; saggā iṭṭhā kantā manāpā dullabhā lokasmiṁ.

2Imesaṁ kho, bhikkhave, dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ dasa dhammā paripanthā – ālasyaṁ anuṭṭhānaṁ bhogānaṁ paripantho, amaṇḍanā avibhūsanā vaṇṇassa paripantho, asappāyakiriyā ārogyassa paripantho, pāpamittatā sīlānaṁ paripantho, indriyaasaṁvaro brahmacariyassa paripantho, visaṁvādanā mittānaṁ paripantho, asajjhāyakiriyā bāhusaccassa paripantho, asussūsā aparipucchā paññāya paripantho, ananuyogo apaccavekkhaṇā dhammānaṁ paripantho, micchāpaṭipatti saggānaṁ paripantho. Imesaṁ kho, bhikkhave, dasannaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ ime dasa dhammā paripanthā.

3Imesaṁ kho, bhikkhave, dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ dasa dhammā āhārā – uṭṭhānaṁ anālasyaṁ bhogānaṁ āhāro, maṇḍanā vibhūsanā vaṇṇassa āhāro, sappāyakiriyā ārogyassa āhāro, kalyāṇamittatā sīlānaṁ āhāro, indriyasaṁvaro brahmacariyassa āhāro, avisaṁvādanā mittānaṁ āhāro, sajjhāyakiriyā bāhusaccassa āhāro, sussūsā paripucchā paññāya āhāro, anuyogo paccavekkhaṇā dhammānaṁ āhāro, sammāpaṭipatti saggānaṁ āhāro. Imesaṁ kho, bhikkhave, dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ ime dasa dhammā āhārā"ti.

Tatiyaṁ.