Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

10: The Book of the Tens

XXII. Similarity — AN 10.222:

1“Someone with twenty qualities is cast down to hell. What twenty?

They kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. They’re covetous, malicious, with wrong view. And they encourage others to do these things. Someone with these twenty qualities is cast down to hell.

2Someone with twenty qualities is raised up to heaven. What twenty?

They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. And they encourage others to do these things. Someone with these twenty qualities is raised up to heaven.”

1"Vīsatiyā, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi vīsatiyā?

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti – imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2Vīsatiyā, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi vīsatiyā?

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti – imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge"ti.