Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

10: The Book of the Tens

XVII. With Jāṇussoṇī — AN 10.172: Bad Principles (2nd)

1“Mendicants, you should know bad principles and good principles. And you should know bad results and good results. Knowing these things, your practice should follow the good principles with good results.”

That is what the Buddha said. When he had spoken, the Holy One got up from his seat and entered his dwelling.


2Soon after the Buddha left, those mendicants considered: “The Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail. ‘You should know bad principles and good principles. And you should know bad results and good results. Knowing these things, your practice should follow the good principles with good results.’ Who can explain in detail the meaning of this brief passage for recitation given by the Buddha?”

3Then those mendicants thought: “This Venerable Mahākaccāna is praised by the Buddha and esteemed by his sensible spiritual companions. He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha. Let’s go to him, and ask him about this matter. As he answers, so we’ll remember it.”


4-7Then those mendicants went to Mahākaccāna, and exchanged greetings with him. When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said: “May Venerable Mahākaccāna please explain this.”


8“Reverends, suppose there was a person in need of heartwood. And while wandering in search of heartwood he’d come across a large tree standing with heartwood. But he’d pass over the roots and trunk, imagining that the heartwood should be sought in the branches and leaves. Such is the consequence for the venerables. Though you were face to face with the Buddha, you passed him by, imagining that you should ask me about this matter. For he is the Buddha, who knows and sees. He is vision, he is knowledge, he is the truth, he is holiness. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of the deathless, the lord of truth, the Realized One. That was the time to approach the Buddha and ask about this matter. You should have remembered it in line with the Buddha’s answer.”

9“Certainly he is the Buddha, who knows and sees. He is vision, he is knowledge, he is the truth, he is holiness. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of the deathless, the lord of truth, the Realized One. That was the time to approach the Buddha and ask about this matter. We should have remembered it in line with the Buddha’s answer. Still, Venerable Mahākaccāna is praised by the Buddha and esteemed by his sensible spiritual companions. He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha. Please explain this, if it’s no trouble.”

10“Well then, reverends, listen and pay close attention, I will speak.”

“Yes, reverend,” they replied. Mahākaccāna said this:

11“Reverends, the Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail: ‘You should know bad principles and good principles … and practice accordingly.’


12So what are bad principles? What are good principles? What are bad results? And what are good results?

Killing living creatures is a bad principle. Not killing living creatures is a good principle. And the many bad, unskillful qualities produced by killing living creatures are bad results. And the many skillful qualities fully developed because of not killing living creatures are good results.


13Stealing is a bad principle. Not stealing is a good principle. And the many bad, unskillful qualities produced by stealing are bad results. And the many skillful qualities fully developed because of not stealing are good results.

14Sexual misconduct is a bad principle. Avoiding sexual misconduct is a good principle. And the many bad, unskillful qualities produced by sexual misconduct are bad results. And the many skillful qualities fully developed because of avoiding sexual misconduct are good results.

15Lying is a bad principle. Not lying is a good principle. And the many bad, unskillful qualities produced by lying are bad results. And the many skillful qualities fully developed because of not lying are good results.

16Divisive speech is a bad principle. Avoiding divisive speech is a good principle. And the many bad, unskillful qualities produced by divisive speech are bad results. And the many skillful qualities fully developed because of avoiding divisive speech are good results.

17Harsh speech is a bad principle. Avoiding harsh speech is a good principle. And the many bad, unskillful qualities produced by harsh speech are bad results. And the many skillful qualities fully developed because of avoiding harsh speech are good results.

18Talking nonsense is a bad principle. Avoiding talking nonsense is a good principle. And the many bad, unskillful qualities produced by talking nonsense are bad results. And the many skillful qualities fully developed because of avoiding talking nonsense are good results.


19Covetousness is a bad principle. Contentment is a good principle. And the many bad, unskillful qualities produced by covetousness are bad results. And the many skillful qualities fully developed because of contentment are good results.

20Ill will is a bad principle. Good will is a good principle. And the many bad, unskillful qualities produced by ill will are bad results. And the many skillful qualities fully developed because of good will are good results.

21Wrong view is a bad principle. Right view is a good principle. And the many bad, unskillful qualities produced by wrong view are bad results. And the many skillful qualities fully developed because of right view are good results.


22The Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail: ‘You should know bad principles and good principles … and practice accordingly.’ And this is how I understand the detailed meaning of this passage for recitation. If you wish, you may go to the Buddha and ask him about this. You should remember it in line with the Buddha’s answer.”

23“Yes, reverend,” said those mendicants, approving and agreeing with what Mahākaccāna said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:


24“Sir, we went to Mahākaccāna and asked him about this matter. And Mahākaccāna clearly explained the meaning to us in this manner, with these words and phrases.”


28“Good, good, mendicants! Mahākaccāna is astute, he has great wisdom. If you came to me and asked this question, I would answer it in exactly the same way as Mahākaccāna. That is what it means, and that’s how you should remember it.”

1"Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban"ti.

Idamavoca bhagavā. Idaṁ vatvāna sugato uṭṭhāyāsanā vihāraṁ pāvisi.


2Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi:  "Idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:  ‘adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā"ti?

3Atha kho tesaṁ bhikkhūnaṁ etadahosi:  "Ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ puccheyyāma. Yathā no āyasmā mahākaccāno byākarissati tathā naṁ dhāressāmā"ti.


4Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ: 

5"Idaṁ kho no, āvuso kaccāna, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:  ‘adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti.

6Tesaṁ no, āvuso, amhākaṁ acirapakkantassa bhagavato etadahosi:  ‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho – adhammo ca, bhikkhave … pe … tathā paṭipajjitabbanti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti?

7Tesaṁ no, āvuso, amhākaṁ etadahosi:  ‘Ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāma. Yathā no āyasmā mahākaccāno byākarissati tathā naṁ dhāressāmā’ti. Vibhajatu āyasmā mahākaccāno"ti.


8"Seyyathāpi, āvuso, puriso sāratthiko sāraṁ gavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya. Evaṁsampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha. So hāvuso, bhagavā jānaṁ jānāti passaṁ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṁ tumhe bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha. Yathā vo bhagavā byākareyya tathā naṁ dhāreyyāthā"ti.

9"Addhā, āvuso kaccāna, bhagavā jānaṁ jānāti passaṁ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṁ mayaṁ bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyāma. Yathā no bhagavā byākareyya tathā naṁ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajatāyasmā mahākaccāno agaruṁ karitvā"ti.

10"Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī"ti.

"Evaṁ, āvuso"ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ. Athāyasmā mahākaccāno etadavoca: 

11"Yaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:  ‘adhammo ca, bhikkhave, veditabbo … pe … tathā paṭipajjitabban’ti.


12Katamo cāvuso, adhammo; katamo ca dhammo? Katamo ca anattho, katamo ca attho?

Pāṇātipāto, āvuso, adhammo; pāṇātipātā veramaṇī dhammo; ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; pāṇātipātā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.


13Adinnādānaṁ, āvuso, adhammo; adinnādānā veramaṇī dhammo; ye ca adinnādānapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; adinnādānā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

14Kāmesumicchācāro, āvuso, adhammo; kāmesumicchācārā veramaṇī dhammo; ye ca kāmesumicchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; kāmesumicchācārā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

15Musāvādo, āvuso, adhammo; musāvādā veramaṇī dhammo; ye ca musāvādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; musāvādā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

16Pisuṇā vācā, āvuso, adhammo; pisuṇāya vācāya veramaṇī dhammo; ye ca pisuṇāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; pisuṇāya vācāya veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

17Pharusā vācā, āvuso, adhammo; pharusāya vācāya veramaṇī dhammo; ye ca pharusāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; pharusāya vācāya veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

18Samphappalāpo, āvuso, adhammo; samphappalāpā veramaṇī dhammo; ye ca samphappalāpapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; samphappalāpā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.


19Abhijjhā, āvuso, adhammo; anabhijjhā dhammo; ye ca abhijjhāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; anabhijjhāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

20Byāpādo, āvuso, adhammo; abyāpādo dhammo; ye ca byāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; abyāpādapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

21Micchādiṭṭhi, āvuso, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.


22‘Yaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho – adhammo ca, bhikkhave, veditabbo … pe … tathā paṭipajjitabban’ti. Imassa kho ahaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha. Yathā no bhagavā byākaroti tathā naṁ dhāreyyāthā"ti.

23"Evamāvuso"ti kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: 


24"Yaṁ kho no, bhante, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:  ‘adhammo ca, bhikkhave, veditabbo … pe … tathā paṭipajjitabban’ti.

25Tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:  ‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:  "adhammo ca, bhikkhave, veditabbo … pe … tathā paṭipajjitabban"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti?

26Tesaṁ no, bhante, amhākaṁ etadahosi:  ‘Ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāma. Yathā no āyasmā mahākaccāno byākarissati tathā naṁ dhāressāmā’ti.

27Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimhā; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ apucchimhā. Tesaṁ no, bhante, āyasmatā mahākaccānena imehi akkharehi imehi padehi imehi byañjanehi attho suvibhatto"ti.


28"Sādhu sādhu, bhikkhave. Paṇḍito, bhikkhave, mahākaccāno. Mahāpañño, bhikkhave, mahākaccāno. Mañcepi tumhe, bhikkhave, upasaṅkamitvā etamatthaṁ paṭipuccheyyātha, ahampi cetaṁ evamevaṁ byākareyyaṁ yathā taṁ mahākaccānena byākataṁ. Eso ceva tassa attho. Evañca naṁ dhāreyyāthā"ti.

Chaṭṭhaṁ.