Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

1: The Book of the Ones

439–446

1Perceiving form internally, they see visions externally, limited, both pretty and ugly. Having mastered this, they are aware that: ‘I know and see.’ … Perceiving form internally, they see visions externally, limitless, both pretty and ugly. Having mastered this, they are aware that: ‘I know and see.’ … Not perceiving form internally, they see visions externally, limited, both pretty and ugly. Having mastered this, they are aware that: ‘I know and see.’ … Not perceiving form internally, they see visions externally, limitless, both pretty and ugly. Having mastered this, they are aware that: ‘I know and see.’ … Not perceiving form internally, they see visions externally that are blue, with blue color, blue hue, and blue tint. Having mastered this, they are aware that: ‘I know and see.’ … Not perceiving form internally, they see visions externally that are yellow, with yellow color, yellow hue, and yellow tint. Having mastered this, they are aware that: ‘I know and see.’ … Not perceiving form internally, they see visions externally that are red, with red color, red hue, and red tint. Having mastered this, they are aware that: ‘I know and see.’ … Not perceiving form internally, they see visions externally that are white, with white color, white hue, and white tint. Having mastered this, they are aware that: ‘I know and see.’ …

1Ajjhattaṁ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … ajjhattaṁ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … ajjhattaṁ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … ajjhattaṁ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … ajjhattaṁ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … ajjhattaṁ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … ajjhattaṁ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti evaṁsaññī hoti … ajjhattaṁ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya:  ‘ānāmi passāmī’ti – evaṁsaññī hoti … .